Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 1, 59, 47.4 ghṛtasthalā ghṛtācī ca viśvāsī corvaśī tathā //
MBh, 1, 63, 19.1 tomarair asibhiścāpi gadāmusalakarpaṇaiḥ /
MBh, 1, 102, 15.5 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 102, 17.1 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 115, 28.39 asicarmaṇi niṣṇātau yamau sattvavatāṃ varau /
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 192, 7.162 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ /
MBh, 2, 2, 12.2 gadācakrāsiśārṅgādyair āyudhaiśca samanvitam //
MBh, 2, 47, 14.1 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn /
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 49, 9.2 asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam //
MBh, 2, 51, 11.2 tad vai pravṛttaṃ tu yathā kathaṃcid vimokṣayeccāpyasisāyakāṃśca //
MBh, 2, 62, 37.2 dhārtarāṣṭrān imān pāpānniṣpiṣeyaṃ talāsibhiḥ //
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 38, 32.3 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ //
MBh, 3, 40, 41.3 tasya mūrdhānam āsādya paphālāsivaro hi saḥ //
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 157, 51.1 utsṛjya te gadāśūlān asiśaktiparaśvadhān /
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 167, 18.2 apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ //
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 190, 65.3 te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ //
MBh, 3, 230, 28.1 asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ /
MBh, 3, 230, 31.1 tato rathād avaplutya sūtaputro 'sicarmabhṛt /
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 255, 19.1 nakulas tvapabhīs tasmād rathāccarmāsipāṇimān /
MBh, 3, 264, 43.2 prāsāsiśūlaparaśumudgarālātadhāriṇīḥ //
MBh, 3, 268, 5.1 musalālātanārācatomarāsiparaśvadhaiḥ /
MBh, 3, 269, 11.1 rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ /
MBh, 3, 273, 33.1 niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ /
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 4, 21, 28.1 darpācca sūtaputro 'sau gandharvān avamanyate /
MBh, 4, 31, 9.1 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api /
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 4, 41, 6.1 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ /
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 5, 37, 10.1 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
MBh, 5, 92, 22.2 asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ //
MBh, 5, 139, 39.1 asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca /
MBh, 5, 152, 14.2 dvau varāsidharau rājann ekaḥ śaktipatākadhṛk //
MBh, 5, 162, 20.2 rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi //
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, BhaGī 4, 42.1 tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ /
MBh, 6, 43, 51.1 virathāvasiyuddhāya samīyatur amarṣaṇau /
MBh, 6, 44, 17.1 avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 45, 40.1 samādāya ca śalyo 'sim avaplutya rathottamāt /
MBh, 6, 50, 27.2 bhīmaseno dvidhā rājaṃścicheda vipulāsinā /
MBh, 6, 50, 29.2 cicheda sahasā rājann asaṃbhrānto varāsinā //
MBh, 6, 50, 34.2 sāsir vegād avaplutya dantābhyāṃ vāraṇottamam //
MBh, 6, 50, 36.2 gurubhārasahaskandhe nāgasyāsim apātayat //
MBh, 6, 50, 43.2 sāsim uttamavegena vicarantaṃ mahāraṇe //
MBh, 6, 50, 46.1 kecid agrāsinā chinnāḥ pāṇḍavena mahātmanā /
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 6, 72, 4.2 asiyuddhe niyuddhe ca gadāyuddhe ca kovidam //
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 78, 31.2 asinā tīkṣṇadhāreṇa cicheda balināṃ varaḥ //
MBh, 6, 78, 32.2 carmācchinad asiṃ cāsya khaṇḍayāmāsa saṃyuge /
MBh, 6, 78, 48.2 padātir asim udyamya prādravat pārṣataṃ prati //
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 86, 69.2 vimohitam irāvantam asinā rākṣaso 'vadhīt //
MBh, 6, 92, 39.1 asiṃ cikṣepa samare saubhadrasya mahātmanaḥ /
MBh, 6, 99, 29.1 aśvārohān hatair aśvair gṛhītāsīn samantataḥ /
MBh, 6, 99, 35.2 kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā //
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 22.1 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā /
MBh, 6, 112, 23.2 ājaghāna śitāgreṇa jatrudeśe mahāsinā //
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 13, 51.2 bhrāntāsir acaranmārgān darśayan vīryam ātmanaḥ //
MBh, 7, 13, 54.1 jaghānāsya padā sūtam asināpātayad dhvajam /
MBh, 7, 13, 59.2 cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca //
MBh, 7, 13, 63.1 saṃpāteṣvabhipāteṣu nipāteṣvasicarmaṇoḥ /
MBh, 7, 13, 64.1 avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam /
MBh, 7, 13, 67.2 sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ //
MBh, 7, 13, 73.1 tām avaplutya jagrāha sakośaṃ cākarod asim /
MBh, 7, 18, 32.1 vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ /
MBh, 7, 19, 35.1 cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣvasicarmasu /
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 24, 53.2 sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā //
MBh, 7, 26, 24.1 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ /
MBh, 7, 30, 24.1 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk /
MBh, 7, 30, 25.1 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 12.1 nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam /
MBh, 7, 31, 21.1 sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam /
MBh, 7, 31, 61.2 varāsinā karṇapakṣāñ jaghāna daśa pañca ca //
MBh, 7, 31, 63.1 dhṛṣṭadyumno 'pyasivaraṃ carma cādāya bhāsvaram /
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 63, 4.2 pītān ākāśasaṃkāśān asīn kecicca cikṣipuḥ //
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 70, 42.2 gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ //
MBh, 7, 72, 11.1 asicarmāṇi cāpāni śirāṃsi kavacāni ca /
MBh, 7, 72, 17.1 asimārgān bahuvidhān vicerustāvakā raṇe /
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 87, 21.2 khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ //
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 90, 29.2 asiṃ jagrāha samare śatacandraṃ ca bhāsvaram //
MBh, 7, 90, 30.2 tam asiṃ preṣayāmāsa kṛtavarmarathaṃ prati //
MBh, 7, 90, 31.1 sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ /
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 7, 116, 5.2 asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā //
MBh, 7, 117, 32.2 virathāvasiyuddhāya sameyātāṃ mahāraṇe //
MBh, 7, 117, 33.2 vikośau cāpyasī kṛtvā samare tau viceratuḥ //
MBh, 7, 117, 37.1 asibhyāṃ carmaṇī śubhre vipule ca śarāvare /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 139, 2.1 te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ /
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 162, 12.2 asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva //
MBh, 7, 162, 14.1 ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ /
MBh, 7, 164, 137.2 agacchad asim udyamya śatacandraṃ ca bhānumat //
MBh, 7, 165, 47.2 kiṃcid abruvataḥ kāyād vicakartāsinā śiraḥ //
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
MBh, 8, 4, 23.2 asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ //
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 8, 4.1 ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ /
MBh, 8, 8, 17.1 baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ /
MBh, 8, 8, 43.2 udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ //
MBh, 8, 8, 44.1 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam /
MBh, 8, 9, 28.2 anyonyam asibhis tūrṇaṃ samājaghnatur āhave //
MBh, 8, 16, 9.1 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
MBh, 8, 16, 29.1 parasparaṃ cāpy apare paṭṭiśair asibhis tathā /
MBh, 8, 17, 36.1 samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ /
MBh, 8, 18, 30.2 tān āpatata evāśu cicheda paramāsinā //
MBh, 8, 18, 34.1 sa chinnaḥ sahasā bhūmau nipapāta mahān asiḥ /
MBh, 8, 21, 3.1 śaraparaśuvarāsipaṭṭiśair iṣubhir anekavidhaiś ca sāditāḥ /
MBh, 8, 26, 57.2 asiṃ ca dīptaṃ paramāyudhaṃ ca śaṅkhaṃ ca śubhraṃ svanavantam ugram //
MBh, 8, 31, 24.2 paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ //
MBh, 8, 32, 65.2 varāhakarṇair daśabhir avidhyad asicarmaṇī //
MBh, 8, 35, 37.2 asibhiś chidyamānānāṃ naḍānām iva bhārata //
MBh, 8, 42, 26.2 prativākyaṃ sa evāsir māmako dāsyate tava /
MBh, 8, 49, 1.3 asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 88.2 tadānutepe surarājaputro viniḥśvasaṃś cāpy asim udbabarha //
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 50, 2.3 asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam //
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 9, 10, 38.2 tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt //
MBh, 9, 22, 65.1 asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye /
MBh, 9, 22, 77.1 asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ /
MBh, 9, 22, 88.2 prāsāsibāṇakalile vartamāne sudāruṇe //
MBh, 9, 27, 12.2 sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ //
MBh, 9, 27, 36.1 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām /
MBh, 9, 44, 104.2 śūlāsihastāśca tathā mahākāyā mahābalāḥ //
MBh, 9, 44, 105.2 asimudgarahastāśca daṇḍahastāśca bhārata //
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 10, 8, 39.1 yodhān aśvān dvipāṃścaiva prāchinat sa varāsinā /
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 10, 8, 51.2 punaścāsiṃ samudyamya droṇaputram upādravat //
MBh, 10, 8, 52.1 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ /
MBh, 10, 8, 56.1 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā /
MBh, 10, 8, 60.2 śikhaṇḍinaṃ samāsādya dvidhā cicheda so 'sinā //
MBh, 10, 8, 63.2 nyakṛntad asinā drauṇir asimārgaviśāradaḥ //
MBh, 10, 8, 63.2 nyakṛntad asinā drauṇir asimārgaviśāradaḥ //
MBh, 10, 8, 80.2 tena cākāśavarṇena tadācarata so 'sinā //
MBh, 10, 8, 136.2 nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 99, 31.1 asicarmaplavā sindhuḥ keśaśaivalaśādvalā /
MBh, 12, 101, 40.1 agrataḥ puruṣānīkam asicarmavatāṃ bhavet /
MBh, 12, 102, 5.2 ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ //
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 121, 19.1 asir viśasano dharmastīkṣṇavartmā durāsadaḥ /
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 160, 44.2 brahmā dadāvasiṃ dīptam adharmaprativāraṇam //
MBh, 12, 160, 45.2 pragṛhyāsim ameyātmā rūpam anyaccakāra ha //
MBh, 12, 160, 49.3 vidhunvann asim ākāśe dānavāntacikīrṣayā //
MBh, 12, 160, 54.1 citraṃ śīghrataratvācca carantam asidhāriṇam /
MBh, 12, 160, 56.1 asivegaprarugṇāste chinnabāhūruvakṣasaḥ /
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
MBh, 12, 160, 67.2 asinā dharmagarbheṇa pālayasva prajā iti //
MBh, 12, 160, 70.1 aser etāni rūpāṇi durvācādīni nirdiśet /
MBh, 12, 160, 70.2 aser eva pramāṇāni parimāṇavyatikramāt //
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 160, 74.1 bharataścāpi dauḥṣantir lebhe bhūmiśayād asim /
MBh, 12, 160, 77.2 hariṇāśvād asiṃ lebhe śunakaḥ śunakād api //
MBh, 12, 160, 79.3 tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān //
MBh, 12, 160, 80.1 kṛttikāścāsya nakṣatram aser agniśca daivatam /
MBh, 12, 160, 81.1 aser aṣṭau ca nāmāni rahasyāni nibodha me /
MBh, 12, 160, 82.1 asir viśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 160, 86.2 aser utpattisaṃsargo yathāvad bharatarṣabha //
MBh, 12, 272, 14.1 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ /
MBh, 12, 304, 22.2 sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ //
MBh, 12, 308, 52.2 mokṣāśmaniśiteneha chinnastyāgāsinā mayā //
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 31, 9.2 taṃ lobham asibhistīkṣṇair nikṛntantaṃ nikṛntata //
MBh, 14, 47, 14.1 etacchittvā ca bhittvā ca jñānena paramāsinā /
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /