Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ / (1.2) Par.?
śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam // (1.3) Par.?
prativivyādha rādheyastāvadbhir atha taṃ punaḥ / (2.1) Par.?
sa tair ācitasarvāṅgo bahvaśobhata bhārata // (2.2) Par.?
karṇaṃ cāpyakarot kruddho rudhirotpīḍavāhinam / (3.1) Par.?
karṇo 'pi vibabhau śūraḥ śaraiścitro 'sṛgāplutaḥ // (3.2) Par.?
tāvubhau śaracitrāṅgau rudhireṇa samukṣitau / (4.1) Par.?
babhūvatur mahātmānau puṣpitāviva kiṃśukau // (4.2) Par.?
atha karṇasya sacivān ṣaṭ śūrāṃścitrayodhinaḥ / (5.1) Par.?
sāśvasūtadhvajarathān saubhadro nijaghāna ha // (5.2) Par.?
athetarānmaheṣvāsān daśabhir daśabhiḥ śaraiḥ / (6.1) Par.?
pratyavidhyad asaṃbhrāntastad adbhutam ivābhavat // (6.2) Par.?
māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ / (7.1) Par.?
sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat // (7.2) Par.?
mārttikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam / (8.1) Par.?
kṣurapreṇa samunmathya nanāda visṛjañ śarān // (8.2) Par.?
tasya dauḥśāsanir viddhvā caturbhiścaturo hayān / (9.1) Par.?
sūtam ekena vivyādha daśabhiścārjunātmajam // (9.2) Par.?
tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ / (10.1) Par.?
saṃrambhād raktanayano vākyam uccair athābravīt // (10.2) Par.?
pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā / (11.1) Par.?
diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase // (11.2) Par.?
etāvad uktvā vacanaṃ karmāraparimārjitam / (12.1) Par.?
nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat // (12.2) Par.?
tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat / (13.1) Par.?
taṃ śalyo navabhir bāṇair gārdhrapatrair atāḍayat // (13.2) Par.?
tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī / (14.1) Par.?
taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram // (14.2) Par.?
śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasam / (15.1) Par.?
sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam // (15.2) Par.?
taṃ saubalastribhir viddhvā duryodhanam athābravīt / (16.1) Par.?
sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ // (16.2) Par.?
athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā / (17.1) Par.?
purā sarvān pramathnāti brūhyasya vadham āśu naḥ // (17.2) Par.?
tato droṇo maheṣvāsaḥ sarvāṃstān pratyabhāṣata / (18.1) Par.?
asti vo 'syāntaraṃ kaścit kumārasya prapaśyati // (18.2) Par.?
anvasya pitaraṃ hyadya carataḥ sarvatodiśam / (19.1) Par.?
śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata // (19.2) Par.?
dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate / (20.1) Par.?
saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ // (20.2) Par.?
ārujann iva me prāṇānmohayann api sāyakaiḥ / (21.1) Par.?
praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā // (21.2) Par.?
ati mā nandayatyeṣa saubhadro vicaran raṇe / (22.1) Par.?
antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ // (22.2) Par.?
asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ / (23.1) Par.?
na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ // (23.2) Par.?
atha karṇaḥ punar droṇam āhārjuniśarārditaḥ / (24.1) Par.?
sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā // (24.2) Par.?
tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ / (25.1) Par.?
kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ // (25.2) Par.?
tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva / (26.1) Par.?
abhedyam asya kavacaṃ yuvā cāśuparākramaḥ // (26.2) Par.?
upadiṣṭā mayā asya pituḥ kavacadhāraṇā / (27.1) Par.?
tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ // (27.2) Par.?
śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ / (28.1) Par.?
abhīśavo hayāścaiva tathobhau pārṣṇisārathī // (28.2) Par.?
etat kuru maheṣvāsa rādheya yadi śakyate / (29.1) Par.?
athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru // (29.2) Par.?
sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ / (30.1) Par.?
virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi // (30.2) Par.?
tad ācāryavacaḥ śrutvā karṇo vaikartanastvaran / (31.1) Par.?
asyato laghuhastasya pṛṣatkair dhanur ācchinat // (31.2) Par.?
aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī / (32.1) Par.?
śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran // (32.2) Par.?
tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ / (33.1) Par.?
śaravarṣair akaruṇā bālam ekam avākiran // (33.2) Par.?
sa chinnadhanvā virathaḥ svadharmam anupālayan / (34.1) Par.?
khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam // (34.2) Par.?
mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca / (35.1) Par.?
ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva // (35.2) Par.?
mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ / (36.1) Par.?
vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ // (36.2) Par.?
tasya droṇo 'chinanmuṣṭau khaḍgaṃ maṇimayatsarum / (37.1) Par.?
rādheyo niśitair bāṇair vyadhamaccarma cottamam // (37.2) Par.?
vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim / (38.1) Par.?
āsthitaścakram udyamya droṇaṃ kruddho 'bhyadhāvata // (38.2) Par.?
sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ / (39.1) Par.?
raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ sa vāsubhadrānukṛtiṃ prakurvan // (39.2) Par.?
srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ / (40.1) Par.?
prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat // (40.2) Par.?
Duration=0.25242805480957 secs.