Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 10.1 sāyamāhutisaṃskāro 'dhvaryupratyaya ity ācāryāḥ //
ŚāṅkhGS, 1, 1, 15.2 ekaviṃśatir ity etā yajñasaṃsthāḥ prakīrtitāḥ //
ŚāṅkhGS, 1, 2, 5.1 adhidaivam athādhyātmam adhiyajñam iti trayam /
ŚāṅkhGS, 1, 2, 5.2 mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
ŚāṅkhGS, 1, 5, 10.1 ṣaḍ vīrān janayiṣyatīti vidyāt //
ŚāṅkhGS, 1, 6, 1.1 jāyām upagrahīṣyamāṇo 'nṛkṣarā iti varakān gacchato 'numantrayate //
ŚāṅkhGS, 1, 6, 3.1 ayam ahaṃ bho 3 iti triḥ procya //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 7, 9.3 ityagniṃ praṇīya //
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
ŚāṅkhGS, 1, 8, 6.1 dakṣiṇato brahmāṇaṃ pratiṣṭhāpya bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 8, 8.1 uttarataḥ praṇītāḥ praṇīya ko vaḥ praṇayatīti //
ŚāṅkhGS, 1, 8, 13.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 16.1 prāgagre dhārayan vaiṣṇavyāvityabhyukṣya //
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
ŚāṅkhGS, 1, 8, 19.1 iṣe tvetyadhiśritya //
ŚāṅkhGS, 1, 8, 20.1 ūrje tvetyudag udvāsya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 8, 24.1 sruve cāpaḥ savitur veti //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 11.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 9, 15.1 tān anuprahṛtyāgner vāso 'sīti //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ vā kanyāṃ vakṣyantīti //
ŚāṅkhGS, 1, 11, 4.3 gandharvāya bhagāya pūṣṇe tvaṣṭre bṛhaspataye rājñe pratyānīkāyeti //
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 1, 12, 4.1 cittir ā upabarhaṇam ityāñjanakośam ādatte //
ŚāṅkhGS, 1, 12, 5.1 samañjantu viśve devā iti samañjanīyā //
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 12, 7.1 rūpaṃ rūpam ityādarśaṃ savye //
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 12, 9.1 madhumatīr oṣadhīr iti madhūkāni badhnāti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 5.0 udakumbhaṃ navaṃ bhūr bhuvaḥ svar iti pūrayitvā //
ŚāṅkhGS, 1, 13, 7.0 hiraṇyam iti caike //
ŚāṅkhGS, 1, 13, 11.0 ehi sūnarīty utthāpya //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
ŚāṅkhGS, 1, 14, 10.0 gāṃ dadānīty āha //
ŚāṅkhGS, 1, 15, 1.0 pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ //
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 10.0 abhi vyayasva khadirasyety etayā pratidadhyāt //
ŚāṅkhGS, 1, 15, 11.0 tyaṃ cid aśvam iti granthim //
ŚāṅkhGS, 1, 15, 12.0 svasti no mimītām iti pañcarcaṃ japati //
ŚāṅkhGS, 1, 15, 13.0 sukiṃśukam iti ratham ārohantyām //
ŚāṅkhGS, 1, 15, 14.0 mā vidan paripanthina iti catuṣpathe //
ŚāṅkhGS, 1, 15, 15.0 ye vadhva iti śmaśāne //
ŚāṅkhGS, 1, 15, 16.0 vanaspate śatavalśa iti vanaspatāv ardharcaṃ japati //
ŚāṅkhGS, 1, 15, 17.0 sutrāmāṇam iti nāvam ārohantyām //
ŚāṅkhGS, 1, 15, 18.0 aśmanvatīti nadīṃ tarantyām //
ŚāṅkhGS, 1, 15, 20.0 ud va ūrmir ity agādhe //
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 1, 16, 1.0 ānaḍuham ity uktaṃ //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
ŚāṅkhGS, 1, 16, 6.0 kayā naś citra iti tisṛbhiḥ keśāntān abhimṛśya //
ŚāṅkhGS, 1, 16, 7.0 uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam //
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 1, 17, 1.0 dadhikrāvṇo akāriṣam iti dadhi saṃpibeyātām //
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
ŚāṅkhGS, 1, 17, 4.0 dhruvaṃ paśyāmi prajāṃ vindeyeti brūyāt //
ŚāṅkhGS, 1, 17, 7.0 dadhyodanaṃ saṃbhuñjīyātāṃ pibataṃ ca tṛpṇutaṃ ceti tṛcena //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 1, 18, 4.0 prajāpata iti saptamī //
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 19, 2.1 gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet //
ŚāṅkhGS, 1, 19, 4.1 prāṇe te reto dadhāmy asāv ity anuprāṇyāt //
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 21, 2.0 brahmaṇāgniḥ saṃvidāna iti ṣaṭ sthālīpākasya hutvā //
ŚāṅkhGS, 1, 21, 3.0 akṣībhyāṃ te nāsikābhyām iti pratyṛcam ājyalepenāṅgāny anuvimṛjya //
ŚāṅkhGS, 1, 22, 5.1 mudgaudanam ity eke //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
ŚāṅkhGS, 1, 22, 11.1 athāha vīṇāgāthino rājānaṃ saṃgāyateti //
ŚāṅkhGS, 1, 22, 12.1 yo vāpy anyo vīratara iti //
ŚāṅkhGS, 1, 22, 13.1 udapātre 'kṣatān avaninīya viṣṇur yoniṃ kalpayatu rākām aham iti ṣaᄆṛcena pāyayet //
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
ŚāṅkhGS, 1, 24, 2.0 jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 9.0 medhājananaṃ dakṣiṇe karṇe vāg iti triḥ //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 27, 8.0 agna āyūṃṣīty abhimantrya //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 1, 28, 6.0 vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā //
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 12.0 oṣadhe trāyasvainam iti kuśataruṇam antardadhāti //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 2, 2, 5.0 asāv ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 6.0 samānārṣeya ity ācāryaḥ //
ŚāṅkhGS, 2, 2, 7.0 samānārṣeyo 'haṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 8.0 brahmacārī bhavān brūhīti //
ŚāṅkhGS, 2, 2, 9.0 brahmacāry ahaṃ bho 3 itītaraḥ //
ŚāṅkhGS, 2, 2, 10.0 bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 2, 13.0 gaṇānāṃ tveti gaṇakāmān //
ŚāṅkhGS, 2, 2, 14.0 āgantā mā riṣaṇyateti yodhān //
ŚāṅkhGS, 2, 3, 2.0 aindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 2.0 kāmasya brahmacaryasyāsāv iti //
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ vā //
ŚāṅkhGS, 2, 5, 10.0 adhīhi bho 3 ity uktvā //
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 2, 5, 12.0 athāsmai sāvitrīm anvāha tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 2.0 svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati //
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 7, 8.0 sāvitrīṃ bho 3 anubrūhītītaraḥ //
ŚāṅkhGS, 2, 7, 9.0 sāvitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 25.0 ekaikaṃ sūktādāv iti //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 10, 4.6 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti //
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 4.0 daṇḍapradānāntam ity eke //
ŚāṅkhGS, 2, 12, 3.0 caritaṃ bho 3 iti pratyukte //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 12, 18.0 yathāparīttam iti māṇḍūkeyaḥ //
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 9.0 pūṣṇe pathikṛte dhātre vidhātre marudbhyaś ceti dehalīṣu //
ŚāṅkhGS, 2, 14, 11.0 vanaspataya ity ulūkhale //
ŚāṅkhGS, 2, 14, 12.0 oṣadhībhya ity oṣadhīnāṃ sthāne //
ŚāṅkhGS, 2, 14, 13.0 parjanyāyādbhya iti maṇike //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 2, 14, 23.0 iti nānavattam aśnīyāt //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 17, 4.2 te arthair āyuṣā kīrtyā prajābhiś ca samṛdhnuyur iti //
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 4.0 oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ //
ŚāṅkhGS, 2, 18, 4.0 oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
ŚāṅkhGS, 3, 1, 3.0 vrīhiyavais tilasarṣapair apāmārgaiḥ sadāpuṣpībhir ity udvāpya //
ŚāṅkhGS, 3, 1, 6.0 yuvaṃ vastrāṇīti vāsasī paridhāya //
ŚāṅkhGS, 3, 1, 8.0 mamāgne varca iti veṣṭanam //
ŚāṅkhGS, 3, 1, 9.0 gṛhaṃ gṛham ahaneti chattram //
ŚāṅkhGS, 3, 1, 10.0 ārohatety upānahau //
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
ŚāṅkhGS, 3, 1, 13.0 vanaspate vīḍvaṅgaḥ śāsa ittheti ratham ārohet //
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 3, 1.6 rathantare pratitiṣṭha vāmadevye śrayasva bṛhati stabhāyeti /
ŚāṅkhGS, 3, 3, 3.1 satyaṃ ca śraddhā ceti pūrve //
ŚāṅkhGS, 3, 3, 4.1 yajñaś ca dakṣiṇā ceti dakṣiṇe //
ŚāṅkhGS, 3, 3, 5.1 balaṃ caujaś cety apare //
ŚāṅkhGS, 3, 3, 6.1 brahma ca kṣatraṃ cety uttare //
ŚāṅkhGS, 3, 3, 10.1 ukṣā samudra ity abhyaktam aśmānaṃ stūpasyādhastān nikhanet //
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 3, 5, 2.0 araṇyaṃ mā grāmāya paridadātu maha viśvāya mā paridehīti grāmaṃ praviśann ariktaḥ //
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
ŚāṅkhGS, 3, 6, 3.0 api panthām aganmahīti ca japati //
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 3, 8, 3.2 sa no mayobhūḥ pitav āviśasva śaṃ no bhava dvipade śaṃ catuṣpada ity adbhir abhyutsiñcan triḥ prāśnāti //
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 3, 8, 6.0 bhadraṃ karṇebhir iti yathāliṅgam //
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
ŚāṅkhGS, 3, 9, 2.0 pari pūṣeti parikrāntāsu //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 11, 5.0 pūṣā gā anvetu na iti pauṣṇasya juhoti //
ŚāṅkhGS, 3, 11, 14.2 mā vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
ŚāṅkhGS, 3, 11, 15.0 nabhyasthe 'numantrayate mayobhūr ity anuvākaśeṣeṇa //
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
ŚāṅkhGS, 3, 12, 5.4 māsāś cārdhamāsāś ca namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 3, 14, 2.2 apūpakṛd aṣṭake namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
ŚāṅkhGS, 4, 1, 4.0 asāv etat ta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet //
ŚāṅkhGS, 4, 1, 7.0 asāv etat ta ity anudiśya bhojayet //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 2, 6.0 abhiramyatām iti visargaḥ //
ŚāṅkhGS, 4, 3, 6.0 pretapātraṃ pitṛpātreṣv āsiñcati ye samānā iti dvābhyām //
ŚāṅkhGS, 4, 4, 11.0 nāndīmukhān pitṝn āvāhayiṣya ity āvāhane //
ŚāṅkhGS, 4, 4, 12.0 nāndīmukhāḥ pitaraḥ prīyantām ity akṣayyasthāne //
ŚāṅkhGS, 4, 4, 13.0 nāndīmukhān pitṝn vācayiṣya iti vācane //
ŚāṅkhGS, 4, 4, 14.0 sampannam iti tṛptipraśnaḥ //
ŚāṅkhGS, 4, 4, 15.0 samānam anyad aviruddham iti //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 5, 4.0 sūktānuvākādyābhir iti vā //
ŚāṅkhGS, 4, 5, 5.0 adhyāyārṣeyādyābhir iti māṇḍūkeyaḥ //
ŚāṅkhGS, 4, 5, 7.0 agnim īᄆe purohitam ity ekā //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
ŚāṅkhGS, 4, 5, 10.0 hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā //
ŚāṅkhGS, 4, 5, 16.2 upākartavyam ity āhuḥ karmaṇāṃ siddhim icchatā //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 4, 6, 5.0 śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān //
ŚāṅkhGS, 4, 7, 55.2 pratigṛhyāpy anadhyāyaḥ pāṇyāsyo brāhmaṇaḥ smṛta iti //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
ŚāṅkhGS, 4, 8, 13.0 om itītaraḥ pratipadyate //
ŚāṅkhGS, 4, 8, 16.0 viratāḥ sma bho 3 ity uktvā yathārtham //
ŚāṅkhGS, 4, 8, 17.0 visṛṣṭaṃ virāmas tāvad ity eke //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 4, 12, 5.0 asāv ahaṃ bho 3 ity ātmano nāmādiśya vyatyasya pāṇī //
ŚāṅkhGS, 4, 12, 6.0 asau ity asya pāṇī saṃgṛhyāśiṣam āśāste //
ŚāṅkhGS, 4, 13, 3.0 dyāvāpṛthivīyayarcā namo dyāvāpṛthivībhyām iti copasthānam //
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
ŚāṅkhGS, 4, 13, 5.0 kṣetrasya patineti pradakṣiṇaṃ pratyṛcaṃ pratidiśam upasthānam //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 4, 15, 7.0 divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati //
ŚāṅkhGS, 4, 15, 8.0 divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati //
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 4, 15, 16.0 pārthivānām iti //
ŚāṅkhGS, 4, 15, 22.0 sutrāmāṇam iti śayyām ārohet //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
ŚāṅkhGS, 4, 18, 2.2 suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti //
ŚāṅkhGS, 4, 18, 3.0 śaṃ no mitra iti palāśaśākhayā vimṛjya //
ŚāṅkhGS, 4, 18, 4.0 samudrād ūrmir ity abhyukṣya //
ŚāṅkhGS, 4, 18, 5.0 syonā pṛthivi bhaveti srastaram āstīrya //
ŚāṅkhGS, 4, 18, 7.0 prati brahman pratitiṣṭhāmi kṣatra iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 8.0 praty aśveṣu pratitiṣṭhāmi goṣv iti savyaiḥ //
ŚāṅkhGS, 4, 18, 9.0 prati paśuṣu pratitiṣṭhāmi puṣṭāv iti dakṣiṇaiḥ //
ŚāṅkhGS, 4, 18, 10.0 prati prajāyāṃ pratitiṣṭhāmy anna iti savyaiḥ //
ŚāṅkhGS, 4, 18, 11.0 udīrdhvaṃ jīva ity utthānam //
ŚāṅkhGS, 5, 1, 2.0 ehi me prāṇān āroheti sakṛtsakṛn mantreṇa dvirdvis tūṣṇīm //
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhGS, 5, 1, 7.0 upalipta uddhatāvokṣite laukikam agnim āhṛtyopāvarohety upāvarohaṇam //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
ŚāṅkhGS, 5, 2, 7.0 yat kiṃcedam iti majjayitvā //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 4.0 vanaspate śatavalśa ity abhimantrya //
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
ŚāṅkhGS, 5, 4, 5.0 prātaḥ prātarvastar namaḥ svāheti //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 11.0 bhadraṃ karṇebhir iti karṇau //
ŚāṅkhGS, 5, 5, 12.0 śatam in nu śarado anti devā ity ātmānam abhimantrya //
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
ŚāṅkhGS, 5, 8, 6.0 sarvaprāyaścittaṃ hutvāpsv agna iti punar utpādayet //
ŚāṅkhGS, 5, 9, 4.5 samāno mantra iti dvābhyām ādyaṃ piṇḍaṃ triṣu vibhajet //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 2, 2.0 atyantaṃ śakvarya iti niyamāḥ //
ŚāṅkhGS, 6, 2, 5.0 maṇḍalapraveśaś cāñjanagandhim ity etayarcā //
ŚāṅkhGS, 6, 2, 13.0 iti bhāṣikam //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 3, 12.0 oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare //
ŚāṅkhGS, 6, 3, 14.0 daśadaśinī virāᄆ ity etad brāhmaṇam //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 7.0 saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
ŚāṅkhGS, 6, 4, 9.0 adabdhaṃ mana ity ādhikārikāḥ śāntayas tataḥ //
ŚāṅkhGS, 6, 4, 10.0 ity āhnikam //
ŚāṅkhGS, 6, 4, 13.0 ud itaḥ śukriyaṃ dadha ity ādityam īkṣante //
ŚāṅkhGS, 6, 5, 1.0 tam aham ātmanīty ātmānam abhinihitaṃ trir hitam //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 4.0 śrīr mā uttiṣṭhatu yaśo mā uttiṣṭhatv ity utthāya //
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //
ŚāṅkhGS, 6, 6, 3.0 yathāpaḥ śāntā iti śāntipātrād apa ādāya //
ŚāṅkhGS, 6, 6, 5.0 yathā pṛthivīty asyābhikarṣanti //
ŚāṅkhGS, 6, 6, 6.0 evaṃ mayi śāmyatv iti dakṣiṇe 'ṃse nilimpati //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
ŚāṅkhGS, 6, 6, 13.0 samudraṃ va ity apo ninīya //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //