Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 115, 20.1 jyeṣṭhaṃ yudhiṣṭhiretyāhur bhīmaseneti madhyamam /
MBh, 1, 136, 19.16 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ /
MBh, 1, 137, 16.2 hā yudhiṣṭhira kauravya hā bhīma iti cāpare /
MBh, 1, 137, 16.16 hā yudhiṣṭhira hā bhīma hā dhanaṃjaya hā yamau /
MBh, 1, 150, 12.2 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram /
MBh, 1, 150, 20.1 arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ /
MBh, 1, 156, 3.2 ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira //
MBh, 1, 199, 24.8 śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira /
MBh, 1, 200, 20.2 yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira /
MBh, 1, 201, 1.3 bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira //
MBh, 1, 201, 7.4 śayānau toyamadhye tu varṣākāle yudhiṣṭhira //
MBh, 1, 204, 26.4 yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira //
MBh, 2, 5, 84.2 mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira //
MBh, 2, 8, 1.2 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām /
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 9, 11.1 ete cānye ca bahavaḥ sarpāstasyāṃ yudhiṣṭhira /
MBh, 2, 9, 21.1 kūpāśca saprasravaṇā dehavanto yudhiṣṭhira /
MBh, 2, 11, 28.3 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira //
MBh, 2, 14, 11.4 sāmrājyam icchataste tu sarvākāraṃ yudhiṣṭhira /
MBh, 2, 33, 23.1 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira /
MBh, 2, 37, 14.2 prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira //
MBh, 2, 53, 1.3 akṣān uptvā devanasya samayo 'stu yudhiṣṭhira //
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 58, 1.2 bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira /
MBh, 2, 58, 12.2 priyaste nakulo rājan rājaputro yudhiṣṭhira /
MBh, 2, 58, 19.1 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira /
MBh, 2, 61, 1.2 bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira /
MBh, 2, 65, 4.1 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira /
MBh, 2, 65, 7.1 saṃvāde paruṣāṇyāhur yudhiṣṭhira narādhamāḥ /
MBh, 2, 67, 2.1 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira /
MBh, 2, 67, 13.1 anena vyavasāyena sahāsmābhir yudhiṣṭhira /
MBh, 2, 69, 7.1 yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha /
MBh, 2, 69, 19.2 yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira //
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 12, 36.2 adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira //
MBh, 3, 21, 17.1 sa samālokya dūrānmāṃ smayann iva yudhiṣṭhira /
MBh, 3, 22, 11.2 viṣaṇṇaḥ sannakaṇṭho vai tannibodha yudhiṣṭhira //
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 28, 31.1 darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira /
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 3, 33, 4.2 jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira //
MBh, 3, 33, 38.1 kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira /
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira /
MBh, 3, 33, 59.2 śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira //
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 37, 22.1 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam /
MBh, 3, 56, 18.2 yudhiṣṭhira bahūn māsān puṇyaślokas tvajīyata //
MBh, 3, 58, 9.2 paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira //
MBh, 3, 65, 29.1 abhijñāya sudevaṃ tu damayantī yudhiṣṭhira /
MBh, 3, 68, 20.1 tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira /
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 80, 81.2 viṣṇor durvāsasā yatra varo datto yudhiṣṭhira //
MBh, 3, 80, 87.1 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira /
MBh, 3, 81, 3.1 tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira /
MBh, 3, 81, 5.1 manasāpyabhikāmasya kurukṣetraṃ yudhiṣṭhira /
MBh, 3, 82, 87.2 yatra dharmo mahārāja nityam āste yudhiṣṭhira /
MBh, 3, 82, 105.1 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira /
MBh, 3, 82, 109.2 virājati yathā soma ṛṇair mukto yudhiṣṭhira //
MBh, 3, 83, 60.2 samudrās tatra catvāro nivasanti yudhiṣṭhira //
MBh, 3, 83, 73.1 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira /
MBh, 3, 85, 3.2 ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti //
MBh, 3, 85, 17.2 yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira //
MBh, 3, 86, 10.2 agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira //
MBh, 3, 86, 17.2 prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira //
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 87, 10.1 āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira /
MBh, 3, 88, 5.1 etasminn eva cārtheyam indragītā yudhiṣṭhira /
MBh, 3, 88, 10.1 dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira /
MBh, 3, 88, 18.1 bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira /
MBh, 3, 89, 12.1 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira /
MBh, 3, 89, 15.2 tacca te kathayiṣyāmi yudhiṣṭhira nibodha me //
MBh, 3, 90, 1.2 dhanaṃjayena cāpyuktaṃ yat tacchṛṇu yudhiṣṭhira /
MBh, 3, 90, 10.1 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira /
MBh, 3, 91, 19.1 yudhiṣṭhira yamau bhīma manasā kurutārjavam /
MBh, 3, 114, 10.2 atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira //
MBh, 3, 114, 16.2 triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira /
MBh, 3, 116, 27.1 kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira /
MBh, 3, 121, 6.2 svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira //
MBh, 3, 125, 13.3 caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira //
MBh, 3, 125, 17.2 ārcīkaparvate tepus tān yajasva yudhiṣṭhira //
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 135, 5.2 eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī //
MBh, 3, 135, 18.1 tata indro yavakrītam upagamya yudhiṣṭhira /
MBh, 3, 137, 6.2 sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira //
MBh, 3, 139, 11.2 sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira /
MBh, 3, 139, 19.1 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira /
MBh, 3, 156, 23.1 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira /
MBh, 3, 156, 29.1 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira /
MBh, 3, 159, 1.2 yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ /
MBh, 3, 159, 16.2 rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira //
MBh, 3, 160, 23.2 īśvarasya sadā hyetat praṇamātra yudhiṣṭhira //
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 18.4 ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira //
MBh, 3, 177, 33.2 śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira /
MBh, 3, 178, 31.1 so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira /
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 3, 181, 33.2 manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira //
MBh, 3, 188, 14.1 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira /
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 192, 6.2 hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira /
MBh, 3, 193, 8.1 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira /
MBh, 3, 195, 16.1 antarikṣe vimānāni devatānāṃ yudhiṣṭhira /
MBh, 3, 195, 34.1 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan /
MBh, 3, 196, 21.1 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira /
MBh, 3, 197, 12.1 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira /
MBh, 3, 199, 1.2 sa tu vipram athovāca dharmavyādho yudhiṣṭhira /
MBh, 3, 200, 1.2 dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira /
MBh, 3, 201, 1.2 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira /
MBh, 3, 203, 14.2 praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira /
MBh, 3, 204, 1.2 evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira /
MBh, 3, 206, 31.1 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira /
MBh, 3, 244, 7.2 vivardhemahi rājendra prasādāt te yudhiṣṭhira //
MBh, 3, 245, 12.1 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara /
MBh, 3, 245, 33.1 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira /
MBh, 3, 273, 14.2 kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira //
MBh, 3, 277, 4.2 śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira /
MBh, 5, 8, 36.1 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira /
MBh, 5, 13, 17.2 parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira //
MBh, 5, 18, 17.2 saṃstūyamānā vardhante mahātmāno yudhiṣṭhira //
MBh, 5, 18, 18.1 kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām /
MBh, 5, 71, 5.1 na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira /
MBh, 6, 41, 49.1 tad yudhiṣṭhira tuṣṭo 'smi pūjitaśca tvayānagha /
MBh, 6, 111, 13.1 yudhiṣṭhira mahāprājña sarvaśāstraviśārada /
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 158, 56.2 vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira //
MBh, 7, 158, 59.2 prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira //
MBh, 8, 50, 23.2 yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi /
MBh, 9, 30, 6.3 māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira //
MBh, 9, 30, 13.2 kriyā balavatī rājannānyat kiṃcid yudhiṣṭhira //
MBh, 9, 30, 43.1 adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira /
MBh, 9, 31, 11.1 ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira /
MBh, 9, 31, 49.2 ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira /
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 10, 18, 14.2 anvīyamāno rudreṇa yudhiṣṭhira nabhastale //
MBh, 11, 26, 11.2 yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ /
MBh, 11, 26, 23.2 teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira //
MBh, 12, 1, 10.2 jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira //
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 6, 4.1 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi /
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 23, 2.1 bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira /
MBh, 12, 25, 2.2 manorathā mahārāja ye tatrāsan yudhiṣṭhira //
MBh, 12, 25, 10.1 ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira /
MBh, 12, 25, 16.1 śūrāścāryāśca satkāryā vidvāṃsaśca yudhiṣṭhira /
MBh, 12, 25, 20.2 pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira //
MBh, 12, 25, 23.2 asahāyasya dhīrasya nirjitasya yudhiṣṭhira //
MBh, 12, 26, 13.2 gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira //
MBh, 12, 26, 29.1 ityabravīnmahāprājño yudhiṣṭhira sa senajit /
MBh, 12, 28, 2.3 aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira //
MBh, 12, 37, 43.1 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira /
MBh, 12, 38, 6.1 śrotum icchasi ced dharmān akhilena yudhiṣṭhira /
MBh, 12, 40, 19.1 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava /
MBh, 12, 46, 21.1 tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 12, 56, 11.1 śṛṇu kārtsnyena mattastvaṃ rājadharmān yudhiṣṭhira /
MBh, 12, 56, 14.1 utthāne ca sadā putra prayatethā yudhiṣṭhira /
MBh, 12, 56, 60.2 nṛpatau mārdavopete harṣule ca yudhiṣṭhira //
MBh, 12, 57, 1.2 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira /
MBh, 12, 58, 1.2 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira /
MBh, 12, 58, 5.2 yuktyādānaṃ na cādānam ayogena yudhiṣṭhira //
MBh, 12, 58, 22.2 tasmānmiśreṇa satataṃ vartitavyaṃ yudhiṣṭhira //
MBh, 12, 59, 19.2 raktāśca nābhyajānanta kāryākāryaṃ yudhiṣṭhira //
MBh, 12, 59, 81.1 tīrthavaṃśaśca vaṃśaśca nakṣatrāṇāṃ yudhiṣṭhira /
MBh, 12, 59, 122.1 śakraśca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira /
MBh, 12, 61, 1.3 caturṇām iha varṇānāṃ karmāṇi ca yudhiṣṭhira //
MBh, 12, 61, 18.1 khādann eko japann ekaḥ sarpann eko yudhiṣṭhira /
MBh, 12, 64, 6.1 dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira /
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 66, 5.1 akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira /
MBh, 12, 66, 7.1 jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira /
MBh, 12, 66, 14.1 bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 66, 19.2 ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira //
MBh, 12, 66, 21.2 āśramasthaṃ tam apyāhur naraśreṣṭhaṃ yudhiṣṭhira //
MBh, 12, 66, 22.2 kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira //
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 69, 65.1 ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira /
MBh, 12, 70, 13.2 iti kārtayugān etān guṇān viddhi yudhiṣṭhira //
MBh, 12, 72, 18.2 janayatyatulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira //
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 74, 6.2 ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 79, 4.3 ṛṣabhānmadhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira //
MBh, 12, 79, 9.2 vyavahārapravṛttānāṃ tannibodha yudhiṣṭhira //
MBh, 12, 79, 18.2 sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira //
MBh, 12, 79, 24.1 tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 85, 1.3 bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira //
MBh, 12, 88, 13.1 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
MBh, 12, 88, 19.1 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira /
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 90, 11.1 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira /
MBh, 12, 90, 17.3 sarvān supariṇītāṃstān kārayeta yudhiṣṭhira //
MBh, 12, 90, 21.1 etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira /
MBh, 12, 91, 2.2 tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira //
MBh, 12, 97, 22.1 uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira /
MBh, 12, 99, 2.3 ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 100, 2.2 yodhān uddharṣayāmāsa tannibodha yudhiṣṭhira //
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 101, 17.2 pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira //
MBh, 12, 103, 16.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira /
MBh, 12, 103, 33.1 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira /
MBh, 12, 104, 2.3 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 105, 2.3 tat te 'haṃ sampravakṣyāmi tannibodha yudhiṣṭhira //
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 109, 14.3 tasmānme saṃprakāśante trayo lokā yudhiṣṭhira //
MBh, 12, 112, 2.3 vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 113, 3.2 uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira //
MBh, 12, 113, 20.1 parīkṣyakāriṇo 'rthāśca tiṣṭhantīha yudhiṣṭhira /
MBh, 12, 121, 21.2 nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira //
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 121, 42.2 āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira //
MBh, 12, 121, 53.1 vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira /
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 125, 8.2 atra te vartayiṣyāmi yudhiṣṭhira nibodha tat /
MBh, 12, 128, 5.3 apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira //
MBh, 12, 130, 7.2 tejasābhipravardhante balavanto yudhiṣṭhira //
MBh, 12, 130, 13.2 guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira //
MBh, 12, 130, 21.2 rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira //
MBh, 12, 136, 12.2 tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ /
MBh, 12, 136, 198.2 kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira //
MBh, 12, 136, 204.1 evam etanmayā proktam itihāsaṃ yudhiṣṭhira /
MBh, 12, 136, 207.1 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira /
MBh, 12, 139, 24.1 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira /
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 162, 5.3 vadato me nibodha tvaṃ nikhilena yudhiṣṭhira //
MBh, 12, 164, 21.1 tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira /
MBh, 12, 168, 5.1 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira /
MBh, 12, 169, 2.3 pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 171, 4.2 nirvedānmaṅkinā gītaṃ tannibodha yudhiṣṭhira //
MBh, 12, 171, 57.2 nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira //
MBh, 12, 173, 4.2 indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 200, 6.2 māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira //
MBh, 12, 200, 31.1 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira /
MBh, 12, 214, 2.3 vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 12, 214, 12.2 amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira //
MBh, 12, 215, 3.3 prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 219, 1.3 śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira //
MBh, 12, 220, 6.2 balivāsavasaṃvādaṃ punar eva yudhiṣṭhira //
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 236, 1.3 tadanantaram uktaṃ yat tannibodha yudhiṣṭhira //
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 260, 5.2 kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 263, 15.2 apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira //
MBh, 12, 263, 29.2 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira /
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 265, 23.1 tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 12, 288, 2.3 sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira //
MBh, 12, 289, 7.2 ubhe caite mate tattve mama tāta yudhiṣṭhira //
MBh, 12, 290, 43.1 jananīṣu ca vartante ye na samyag yudhiṣṭhira /
MBh, 12, 290, 89.2 sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira //
MBh, 12, 311, 3.2 abhavad bhagavān vyāso vane tasmin yudhiṣṭhira //
MBh, 12, 326, 120.2 yudhiṣṭhira mahābāho mahābāhur janārdanaḥ //
MBh, 13, 2, 20.1 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira /
MBh, 13, 4, 34.2 atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira //
MBh, 13, 4, 59.2 ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira //
MBh, 13, 6, 2.3 vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira //
MBh, 13, 7, 2.2 rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira /
MBh, 13, 8, 7.1 samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira /
MBh, 13, 8, 9.2 dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 8, 10.2 śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira /
MBh, 13, 8, 19.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira /
MBh, 13, 8, 24.1 tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira /
MBh, 13, 9, 21.1 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira /
MBh, 13, 10, 5.2 duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira /
MBh, 13, 10, 43.2 bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira /
MBh, 13, 14, 10.2 śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira /
MBh, 13, 14, 13.2 putrārthinī mām upetya vākyam āha yudhiṣṭhira //
MBh, 13, 15, 22.2 yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira //
MBh, 13, 17, 1.2 tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira /
MBh, 13, 18, 24.3 yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira //
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 18, 42.1 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 24, 35.2 somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira //
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 24, 40.2 bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira //
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 24, 49.3 uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira //
MBh, 13, 24, 52.1 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira /
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 24, 73.1 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira /
MBh, 13, 24, 74.1 śastravikrayakāścaiva kartāraśca yudhiṣṭhira /
MBh, 13, 24, 83.1 dānena tapasā caiva satyena ca yudhiṣṭhira /
MBh, 13, 24, 96.1 vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira /
MBh, 13, 24, 99.1 rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira /
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 28, 6.2 mataṅgasya ca saṃvādaṃ gardabhyāśca yudhiṣṭhira //
MBh, 13, 31, 38.1 astraiśca vividhākārai rathaughaiśca yudhiṣṭhira /
MBh, 13, 35, 16.2 vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira //
MBh, 13, 36, 1.3 śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 13, 44, 3.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira //
MBh, 13, 44, 5.2 abhipretā ca yā yasya tasmai deyā yudhiṣṭhira /
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 47, 7.3 eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 10.1 tatra jāteṣvapatyeṣu dviguṇaṃ syād yudhiṣṭhira /
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 47, 14.2 dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira //
MBh, 13, 47, 25.1 striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira /
MBh, 13, 47, 33.2 brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 36.1 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira /
MBh, 13, 47, 38.3 bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 40.1 śrīśca rājyaṃ ca kośaśca kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 45.2 bhūyastenāpi hartavyaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 48.1 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 48.2 aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira //
MBh, 13, 49, 7.2 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira /
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 51, 47.2 darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira //
MBh, 13, 58, 9.2 yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira //
MBh, 13, 58, 16.1 yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 58, 21.1 nivāpo dānasadṛśastādṛśeṣu yudhiṣṭhira /
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 59, 5.2 dadat saṃjīvayatyenam ātmānaṃ ca yudhiṣṭhira //
MBh, 13, 59, 13.1 api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 59, 17.1 tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira /
MBh, 13, 60, 12.1 samṛddhaḥ samprayacchasva brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 60, 24.1 jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira /
MBh, 13, 61, 4.2 na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira //
MBh, 13, 61, 48.2 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 65, 2.4 sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira //
MBh, 13, 67, 2.3 brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira //
MBh, 13, 68, 6.2 saṃnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira /
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
MBh, 13, 73, 13.3 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira //
MBh, 13, 80, 27.1 ramante puṇyakarmāṇastatra nityaṃ yudhiṣṭhira /
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 82, 1.3 teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira //
MBh, 13, 82, 6.2 pitāmahasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 82, 42.3 gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira //
MBh, 13, 88, 2.3 tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira //
MBh, 13, 88, 11.1 gāthāścāpyatra gāyanti pitṛgītā yudhiṣṭhira /
MBh, 13, 90, 42.1 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira /
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 93, 13.2 amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira //
MBh, 13, 106, 3.2 tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira /
MBh, 13, 107, 46.2 anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira //
MBh, 13, 107, 109.2 vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira //
MBh, 13, 107, 128.1 mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira /
MBh, 13, 107, 145.2 śeṣastraividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira //
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 112, 74.1 tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira /
MBh, 13, 113, 6.1 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira /
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 13, 116, 10.2 varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira //
MBh, 13, 118, 5.2 samyak cāyam anupraśnastvayoktaśca yudhiṣṭhira //
MBh, 13, 118, 6.2 dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira //
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 13, 136, 2.3 brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate //
MBh, 13, 146, 1.2 yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ /
MBh, 13, 147, 11.2 tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira //
MBh, 13, 149, 13.2 maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira //
MBh, 13, 153, 26.1 diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira /
MBh, 13, 153, 28.1 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira /
MBh, 14, 3, 1.2 yudhiṣṭhira tava prajñā na samyag iti me matiḥ /
MBh, 14, 3, 4.1 tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira /
MBh, 14, 3, 8.2 naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira //
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 13, 11.2 śṛṇu saṃkīrtyamānāstā nikhilena yudhiṣṭhira //
MBh, 14, 71, 11.2 suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira //
MBh, 15, 8, 1.2 yudhiṣṭhira mahābāho yad āha kurunandanaḥ /
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 8, 17.2 na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira //
MBh, 15, 9, 10.1 vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira /
MBh, 15, 9, 19.3 śīlavadbhiḥ kulīnaiśca vidvadbhiśca yudhiṣṭhira //
MBh, 15, 9, 26.1 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira /
MBh, 15, 10, 2.2 praṇayeyur yathānyāyaṃ puruṣāste yudhiṣṭhira //
MBh, 15, 10, 14.2 upalakṣayitavyaṃ te nityam eva yudhiṣṭhira //
MBh, 15, 11, 5.2 atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat //
MBh, 15, 12, 1.3 dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira //
MBh, 15, 23, 20.2 tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram //
MBh, 15, 33, 1.2 yudhiṣṭhira mahābāho kaccit tāta kuśalyasi /
MBh, 15, 47, 6.2 ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira //
MBh, 17, 1, 35.1 yudhiṣṭhira mahābāho bhīmasena paraṃtapa /
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
MBh, 18, 3, 10.1 yudhiṣṭhira mahābāho prītā devagaṇāstava /
MBh, 18, 3, 24.1 uparyupari rājñāṃ hi tava lokā yudhiṣṭhira /
MBh, 18, 3, 37.1 na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
Harivaṃśa
HV, 11, 10.2 puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira //
Kūrmapurāṇa
KūPur, 1, 35, 16.1 na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
KūPur, 1, 37, 3.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
KūPur, 2, 38, 25.2 tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira //
KūPur, 2, 38, 31.1 sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira /
KūPur, 2, 39, 26.1 pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
KūPur, 2, 39, 64.2 nāsti tena samaṃ tīrthaṃ narmadāyāṃ yudhiṣṭhira //
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
KūPur, 2, 40, 4.2 akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 40, 5.2 sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
Matsyapurāṇa
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 104, 20.1 duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira /
MPur, 106, 25.1 na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira /
MPur, 108, 25.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
MPur, 108, 30.1 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira /
MPur, 109, 15.2 pūjyate tīrtharājastu satyameva yudhiṣṭhira //
MPur, 109, 17.2 anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira /
MPur, 109, 25.1 evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira /
MPur, 110, 9.1 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira /
MPur, 110, 20.1 evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira /
MPur, 111, 7.3 kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira //
MPur, 111, 13.1 ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira /
MPur, 111, 14.2 etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira /
MPur, 112, 8.1 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira /
MPur, 112, 14.2 tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.1 manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.2 śṛṇvantu ṛṣayaḥ sarve tvaṃ ca tāta yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 13, 13.2 dvāre dvāre cāśramāṇāṃ tāpasānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 28, 20.2 rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 29, 23.2 svargāṇāmapi sarveṣāṃ dvārametadyudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 31, 2.1 tatra saṃnihito brahmā nityasevī yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 32, 22.1 eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 32, 23.1 yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 41.2 jvalate sannidhau nityaṃ māhiṣmatyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 38, 72.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 60, 37.2 pratyakṣā sā parā mūrtir brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 60, 64.2 vimānasthās tadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 65, 8.2 brāhmaṇānpūjayettatra yathāśaktyā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 66, 6.2 vandhyāyā mṛtavatsāyā aputrāyā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 68, 1.2 dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 71, 3.2 aṣṭamyāṃ mārgaśīrṣasya tatra snātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 73, 23.2 gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 74, 2.2 svargasopānarūpaṃ tu tīrthaṃ puṃsāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 76, 18.2 āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 78, 4.2 toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 84, 41.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 92.1 yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 94.1 ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 4.2 tathāsau nirmalo jāto dharmarājo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 92, 19.1 yamo 'pi bhavati prītaḥ pratijanma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 93, 4.2 trirātraṃ kārayettatra pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 94, 2.2 ahorātroṣito bhūtvā nandināthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 96, 5.2 śrāvaṇasya viśeṣeṇa pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 99, 16.1 sthāpitaḥ śaṅkarastatra narmadāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 103, 146.1 evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 103, 155.2 punastaccārdharātre tu tasya bhāryā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 133, 26.2 tasmāt sarvaprayatnena brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 31.1 svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 36.1 śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 139, 12.1 saṃnyāsaṃ kurute yastu tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 142, 22.1 prārabdhaṃ maṅgalaṃ tatra bhīṣmakeṇa yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 149, 2.1 kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 150, 46.1 kṛmikīṭapataṅgā ye tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 151, 18.2 avatīrṇo jagannātho vāsudevo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 151, 25.2 sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 1.3 uttare narmadākūle śuklatīrthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 13.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 156, 33.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 167, 9.1 tatastau varadau devau samāyātau yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 167, 12.2 māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 168, 12.1 so 'pi maunavrataṃ kṛtvā bālabhāvādyudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 168, 41.2 kṛmikīṭapataṅgānāṃ tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 171, 41.1 na dṛṣṭaḥ śūlake vipro bharākrāntyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 171, 45.2 paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 173, 12.1 māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 179, 2.1 gautamena tapastaptaṃ tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 180, 80.1 daśāśvamedhe yatpuṇyaṃ saṃkṣepeṇa yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 181, 29.1 hantukāmo vṛṣaṃ vipro 'bhyadhāvata yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 184, 5.1 brahmahatyā gavāṃ vadhyā tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 194, 6.2 iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 194, 44.2 nārāyaṇavivāhasya yajñasya ca yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 3.1 samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 195, 16.1 sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 28.1 pāyasādyair manuṣyendra payasā vā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 201, 1.3 yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 209, 38.1 krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 211, 20.1 śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 218, 44.1 evaṃ rāmasya saṃsargo devamārge yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 220, 50.1 tatra tīrthe naraḥ kaścit prāṇatyāgaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 221, 4.1 abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 221, 25.1 tatra haṃseśvare tīrthe gatvā snātvā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 224, 10.1 nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 225, 7.1 saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 225, 16.2 pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 225, 19.1 tatra tīrthe tu yā nārī puruṣo vā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 6.2 proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 49.1 prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 50.1 kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 52.2 revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 56.2 sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 228, 6.1 śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira /