Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
āścaryametadakhilaṃ kathitaṃ bho dvijottama / (1.2) Par.?
vismayaṃ paramāpannā ṛṣisaṃghā mayā saha // (1.3) Par.?
aho bhagavatī puṇyā narmadeyamayonijā / (2.1) Par.?
rudradehādviniṣkrāntā mahāpāpakṣayaṃkarī // (2.2) Par.?
saptakalpakṣaye prāpte tvayeyaṃ saha suvrata / (3.1) Par.?
na mṛtā ca mahābhāgā kimataḥ puṇyamuttamam // (3.2) Par.?
ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ / (4.1) Par.?
na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava // (4.2) Par.?
apakṣigaṇasaṃghāte jagatyekārṇavīkṛte / (5.1) Par.?
kīdṛgrūpaḥ samabhavanmahādevo yugakṣaye // (5.2) Par.?
kathaṃ saṃharate viśvaṃ kathaṃ cāste mahārṇave / (6.1) Par.?
kathaṃ ca sṛjate viśvaṃ kathaṃ dhārayate prajāḥ // (6.2) Par.?
kīdṛgrūpā bhaveddevī sarid ekārṇavīkṛte / (7.1) Par.?
kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā // (7.2) Par.?
añjaneti kimarthaṃ vā kimarthaṃ suraseti ca / (8.1) Par.?
mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet // (8.2) Par.?
trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī / (9.1) Par.?
koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam // (9.2) Par.?
kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate / (10.1) Par.?
yajñopavītairṛṣibhir devatābhis tathaiva ca // (10.2) Par.?
vibhakteyaṃ kimarthaṃ ca śrūyate munisattama / (11.1) Par.?
vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate // (11.2) Par.?
keṣu sthāneṣu tīrtheṣu pūjanīyā saridvarā / (12.1) Par.?
tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ // (12.2) Par.?
yatpramāṇā ca sā devī yā rudreṇa vinirmitā / (13.1) Par.?
kīdṛśāni ca karmāṇi rudreṇa kathitāni te // (13.2) Par.?
kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama / (14.1) Par.?
etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate // (14.2) Par.?
śrīmārkaṇḍeya uvāca / (15.1) Par.?
śṛṇvantu ṛṣayaḥ sarve tvaṃ ca tāta yudhiṣṭhira / (15.2) Par.?
purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā // (15.3) Par.?
vāyoḥ sakāśācca mayā tenāpi ca maheśvarāt / (16.1) Par.?
aśakyatvānmanuṣyāṇāṃ saṃkṣiptam ṛṣibhiḥ purā // (16.2) Par.?
māyūraṃ prathamaṃ tāta kaurmyaṃ ca tadanantaram / (17.1) Par.?
puraṃ tathā kauśikaṃ ca mātsyaṃ dviradameva ca // (17.2) Par.?
vārāhaṃ yanmayā dṛṣṭaṃ vaiṣṇavaṃ cāṣṭamaṃ param / (18.1) Par.?
nyagrodhākhyam ataścāsīdākāṅkṣaṃ punaruttamam // (18.2) Par.?
padmaṃ ca tāmasaṃ caiva saṃvartodvartameva ca / (19.1) Par.?
mahāpralayamityāhuḥ purāṇe vedacintakāḥ // (19.2) Par.?
etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ / (20.1) Par.?
vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ // (20.2) Par.?
tadahaṃ sampravakṣyāmi purāṇārthaviśārada / (21.1) Par.?
sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit // (21.2) Par.?
ā jaṅgamaṃ tamobhūtam aprajñātamalakṣaṇam / (22.1) Par.?
naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam // (22.2) Par.?
tamaso 'to mahānāmnā puruṣaḥ sa jagadguruḥ / (23.1) Par.?
cacāra tasminnekākī vyaktāvyaktaḥ sanātanaḥ // (23.2) Par.?
sa cauṃkāramayo 'tīto gāyatrīmasṛjaddvijaḥ / (24.1) Par.?
sa tayā sārddham īśānaścikrīḍa puruṣo virāṭ // (24.2) Par.?
svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam / (25.1) Par.?
krīḍansamasṛjadviśvaṃ pañcabhūtātmasaṃjñitam // (25.2) Par.?
krīḍan sṛjad virāṭsaṃjñaḥ sabījaṃ ca hiraṇmayam / (26.1) Par.?
taccāṇḍam abhavad divyaṃ dvādaśādityasannibham // (26.2) Par.?
tadbhittvā puruṣo jajñe caturvaktraḥ pitāmahaḥ / (27.1) Par.?
so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam // (27.2) Par.?
satiryakpaśupakṣīkaṃ svedāṇḍajajarāyujam / (28.1) Par.?
etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam // (28.2) Par.?
pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā / (29.1) Par.?
umayā saha rudrasya krīḍataścārṇavīkṛtaḥ // (29.2) Par.?
harṣājjajñe śubhā kanyā umāyāḥ svedasaṃbhavā / (30.1) Par.?
śarvasyoraḥsthalājjajñe umā kucavimardanāt // (30.2) Par.?
svedādvijajñe mahatī kanyā rājīvalocanā / (31.1) Par.?
dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira // (31.2) Par.?
sā paribhramate lokān sadevāsuramānavān / (32.1) Par.?
trailokyonmādajananī rūpeṇa 'pratimā tadā // (32.2) Par.?
tāṃ dṛṣṭvā devadaityendrā mohitā labhate katham / (33.1) Par.?
mṛgayanti sma tāṃ kanyām itaścetaśca bhārata // (33.2) Par.?
hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat / (34.1) Par.?
bhramate divyarūpā sā vidyutsaudāminī yathā // (34.2) Par.?
meghamadhye sthitā bhābhiḥ sarvayoṣidanuttamā / (35.1) Par.?
tato rudraṃ surāḥ sarve daityāśca saha dānavaiḥ // (35.2) Par.?
varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam / (36.1) Par.?
tato 'bravīnmahādevo devadānavayordvayoḥ // (36.2) Par.?
balena tejasā caiva hyadhiko yo bhaviṣyati / (37.1) Par.?
sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ // (37.2) Par.?
tato devāsurāḥ sarve kanyāṃ vai samupāgaman / (38.1) Par.?
ahamenāṃ grahīṣyāmi ahamenāmiti bruvan // (38.2) Par.?
paśyatāmeva sarveṣāṃ sā kanyāntaradhīyata / (39.1) Par.?
punastāṃ dadṛśuḥ sarve yojanāntaradhiṣṭhitām // (39.2) Par.?
jagmuste tvaritāḥ sarve yatra sā samadṛśyata / (40.1) Par.?
tribhiścaturbhiśca tathā yojanairdaśabhiḥ punaḥ // (40.2) Par.?
dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm / (41.1) Par.?
yojanānāṃ śatairbhūyaḥ sahasraiścāpyadhiṣṭhitām // (41.2) Par.?
tathā śatasahasreṇa laghutvāt samadṛśyata / (42.1) Par.?
agrataḥ pṛṣṭhataścaiva diśāsu vidiśāsu ca // (42.2) Par.?
tāṃ paśyanti varārohām ekadhā bahudhā punaḥ / (43.1) Par.?
divyavarṣasahasraṃ tu bhrāmitāste tayā purā // (43.2) Par.?
na cāvāptā tu sā kanyā mahādevāṅgasaṃbhavā / (44.1) Par.?
sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ // (44.2) Par.?
gaṇāstālakasaṃpātair nṛtyanti ca mudānvitāḥ / (45.1) Par.?
akasmāddṛśyate kanyā śaṃkarasya samīpagā // (45.2) Par.?
tāṃ dṛṣṭvā vismayāpannā devā yānti parāṅmukhāḥ / (46.1) Par.?
tasyāś cakre tato nāma svayameva pinākadhṛk // (46.2) Par.?
narma caibhyo dade yasmāt tatkṛtaiś ceṣṭitaiḥ pṛthak / (47.1) Par.?
bhaviṣyasi varārohe saricchreṣṭhā tu narmadā // (47.2) Par.?
svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi / (48.1) Par.?
narmadā tena cokteyaṃ suśītalajalā śivā // (48.2) Par.?
saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā / (49.1) Par.?
na mṛtā tena rājendra narmadā khyātimāgatā // (49.2) Par.?
tatastāmadadātkanyāṃ śīlavatīṃ suśobhanām / (50.1) Par.?
mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ // (50.2) Par.?
tataḥ sā ṛkṣaśailendrāt phenapuñjāṭṭahāsinī / (51.1) Par.?
viveśa narmadā devī samudraṃ saritāṃ patim // (51.2) Par.?
evaṃ brāhme purā kalpe samudbhūteyamīśvarāt / (52.1) Par.?
mātsye kalpe mayā dṛṣṭā samākhyātā mayā śṛṇu // (52.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pañcamo 'dhyāyaḥ // (53.1) Par.?
Duration=0.18713092803955 secs.