Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 4.0 dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 2, 11, 1.4 śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 11, 1.8 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.4 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 15, 5.5 lokavid asi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.7 lokaṃ mahyam /
MS, 1, 2, 15, 5.8 lokaṃ paśubhyaḥ /
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 3, 37, 7.5 anavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata /
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 1, 4, 3, 15.1 patni patny eṣa te lokaḥ /
MS, 1, 4, 5, 31.0 tā dakṣiṇato yajamānalokam upatiṣṭhante //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 22.0 saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ //
MS, 1, 4, 7, 40.0 divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ //
MS, 1, 4, 7, 41.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 20.0 eṣa khalu vai paśūnāṃ loko yad antarāgnī //
MS, 1, 4, 8, 21.0 sve vā etalloke yajamāno bhrātṛvyasya paśūn vṛṅkte //
MS, 1, 4, 8, 29.0 saha svarge loke bhavataḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 17.0 imān eva lokān agrahīt //
MS, 1, 4, 12, 28.0 yajamānam eva svargaṃ lokaṃ gamayati //
MS, 1, 4, 12, 48.0 etad vā antarāhutīnāṃ lokaḥ //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
MS, 1, 4, 13, 26.0 imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 5, 26.0 svarga eva loke pratitiṣṭhati //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 5, 11, 19.0 eṣa vā imā ubhau lokau samīyate //
MS, 1, 5, 11, 30.0 imān eva lokān upāsarat //
MS, 1, 5, 11, 31.0 ebhyo lokebhya ātmānaṃ paridhatte 'hiṃsāyai //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 6, 6, 18.0 tā andhe tamasīmāṃllokān anuvyanaśyan //
MS, 1, 6, 6, 23.0 taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 25.0 taṃ yā uttarasmiṃlloka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 27.0 taṃ yā uttarasmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 36.0 agnir vai kravyād viśvadāvya imāṃl lokān adahat //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 11, 24.0 sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 6, 12, 38.0 nainaṃ svargāl lokāt pratinudante //
MS, 1, 6, 12, 49.0 trayo vā ime lokāḥ //
MS, 1, 6, 12, 50.0 imān eva lokān āpnoti //
MS, 1, 6, 12, 56.0 sa devānt svargaṃ lokaṃ yatto 'nūdait //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 4, 14.0 pūrvo yajamānasya loko 'paraḥ patnyāḥ //
MS, 1, 8, 6, 2.0 jyāyān vā ekasyā dugdhād agnihotriṇo lokaḥ //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 7, 40.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
MS, 1, 8, 9, 3.0 tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 9, 5, 46.0 svargāya lokāya kaṃ saumyo 'dhvara ijyate //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 7, 7.0 āhavanīyaḥ svargo lokaḥ //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 17, 2.0 svargo vai loko 'mṛtatvam //
MS, 1, 10, 17, 3.0 saṃvatsaraḥ svargo lokaḥ //
MS, 1, 10, 17, 35.0 svadhā vā etā amuṣmiṃl loke //
MS, 1, 10, 18, 9.0 ekalokā hi pitaraḥ //
MS, 1, 10, 18, 11.0 tṛtīye hi loke pitaraḥ //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 26.0 tam ito 'dhy amuṃ lokam aharan //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 8, 3.0 patnyā saha svarge loke bhavataḥ //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 16.0 saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 1, 11, 8, 24.0 tenāsmiṃlloke dhṛtaḥ //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 14.0 yasyāvadyati sa devalokaḥ //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 33.0 citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 1, 11, 10, 5.0 viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 1, 1, 33.0 ojasaivāsmai vīryeṇa lokaṃ vindataḥ //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 10, 32.0 ato vai viṣṇur imāṃl lokān udajayat //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 1, 10, 34.0 praibhyo lokebhyo bhrātṛvyaṃ nudate //
MS, 2, 2, 8, 5.0 tad imāṃl lokān ūrdhvam anūdaśrayata //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 8, 10.0 uttara uttaro hi loko jyāyān //
MS, 2, 2, 8, 21.0 eṣāṃ lokānāṃ pratiprajñātyai //
MS, 2, 2, 13, 32.0 yat prājāpatyo 'muṃ tena lokam //
MS, 2, 2, 13, 36.0 trayo vā ime lokāḥ //
MS, 2, 2, 13, 37.0 imān asmai lokān dhenur akaḥ //
MS, 2, 2, 13, 38.0 imān asmai lokān pradāpayati //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 3, 9, 38.0 yat tisras tṛtīye hi loke pitaraḥ //
MS, 2, 4, 5, 17.0 uttarauttaro hi loko jyāyān //
MS, 2, 4, 8, 42.0 imān eva lokān vṛṣṭyai saṃmṛśati //
MS, 2, 5, 3, 7.0 tato viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 8.0 tato devā asurān ebhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 3, 11.0 ato vai viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 13.0 praibhyo lokebhyo bhrātṛvyaṃ nudate //
MS, 2, 5, 3, 15.0 viṣamān iva hīmāṃllokān devā udajayan //
MS, 2, 5, 3, 16.0 nimān eva lokān ujjayati //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 58.0 yamo 'muṣya lokasyādhipatyam ānaśe //
MS, 2, 5, 11, 60.0 sa enam amuṣya lokasyādhipatyaṃ gamayati //
MS, 2, 5, 11, 61.0 ekadhā vā etena yamaloka ṛdhnoti //
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 3, 8.1 sīda hotaḥ sva u loke cikitvānt sādayā yajñaṃ sukṛtasya yonau /
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 16, 3.4 bhūr asi bhuvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 16, 3.8 sūr asi suvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 16, 7.8 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 2.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 2, 13, 3, 9.0 digbhyaḥ svargaṃ lokam anusaṃtanu //
MS, 2, 13, 10, 12.2 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam //
MS, 3, 6, 9, 7.0 atho trayo vā ime lokāḥ //
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 10.0 ebhyo hy enaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //