Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 165.3 āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam /
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 15.21 pītamātre viṣe tatra rudreṇāmitatejasā /
MBh, 1, 26, 29.1 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ /
MBh, 1, 28, 16.2 prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ //
MBh, 1, 36, 12.1 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi /
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 1, 59, 52.1 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā /
MBh, 1, 60, 3.2 sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ //
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 61, 71.2 rudrāṇāṃ taṃ gaṇād viddhi sambhūtam atipauruṣam //
MBh, 1, 113, 40.37 vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ /
MBh, 1, 114, 58.2 sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire //
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 187, 29.3 āśrame rudranirdiṣṭād vyāsād etan mayā śrutam //
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 1, 191, 6.2 yathā dāśarathau sītā yathā rudre nagātmajā /
MBh, 1, 213, 8.3 api sarveṣu lokeṣu sendrarudreṣu māriṣa //
MBh, 1, 215, 11.5 rudra uvāca /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 11.83 etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam /
MBh, 1, 215, 11.85 tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat /
MBh, 1, 215, 11.89 durvāsasaṃ samāhūya rudro vacanam abravīt /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 218, 36.1 rudrāśca vasavaścaiva marutaśca mahābalāḥ /
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 2, 11, 14.3 ādityāśca tathā rājan rudrāśca vasavo 'śvinau //
MBh, 2, 11, 30.1 ādityā vasavo rudrā marutaścāśvināvapi /
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 2, 20, 8.2 tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi //
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 37, 30.1 astrāṇīndrācca rudrācca lokapālebhya eva ca /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 32.1 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 44, 13.2 ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ //
MBh, 3, 80, 43.1 ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ /
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 81, 108.1 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat /
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 82, 16.2 yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā //
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 89, 10.2 yat tad brahmaśiro nāma tapasā rudram āgatam //
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 105, 2.2 rudraprasādād rājarṣeḥ samajāyanta pārthiva //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 9.1 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan /
MBh, 3, 114, 10.2 atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira //
MBh, 3, 114, 11.2 devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam //
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 170, 38.1 tato 'haṃ devadevāya rudrāya praṇato raṇe /
MBh, 3, 207, 4.2 yathā rudrācca sambhūto gaṅgāyāṃ kṛttikāsu ca //
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 218, 28.1 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ /
MBh, 3, 218, 28.2 rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam //
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.1 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā /
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 219, 41.1 puruṣeṣu yathā rudras tathāryā pramadāsvapi /
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 3, 220, 15.1 miñjikāmiñjikaṃ caiva mithunaṃ rudrasambhavam /
MBh, 3, 221, 8.2 gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ //
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 221, 12.1 pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ /
MBh, 3, 221, 15.1 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ /
MBh, 3, 221, 17.2 striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ /
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 221, 24.1 rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam /
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 3, 221, 28.1 rudra uvāca /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 78.1 gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 262, 19.2 anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā //
MBh, 3, 292, 14.1 ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ /
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 298, 3.1 vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān /
MBh, 4, 2, 18.1 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 20.17 rudrāṇām iva kāpālī viṣṇur balavatām iva /
MBh, 4, 2, 20.36 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 84, 4.2 ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ //
MBh, 5, 115, 10.2 yathā rudraśca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ //
MBh, 5, 126, 42.2 ādityā vasavo rudrā bhaviṣyanti divaukasaḥ //
MBh, 5, 129, 3.2 ihādityāśca rudrāśca vasavaśca maharṣibhiḥ //
MBh, 5, 129, 5.1 tasya brahmā lalāṭastho rudro vakṣasi cābhavat /
MBh, 5, 155, 29.1 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam /
MBh, 5, 166, 19.2 rudravat pracariṣyanti tatra me nāsti saṃśayaḥ //
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 6, 7, 17.1 tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ /
MBh, 6, BhaGī 10, 23.1 rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām /
MBh, 6, BhaGī 11, 6.1 paśyādityānvasūnrudrānaśvinau marutastathā /
MBh, 6, BhaGī 11, 22.1 rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca /
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 98, 36.2 kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata //
MBh, 7, 5, 25.1 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ /
MBh, 7, 11, 23.1 astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān /
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 22, 50.1 samudrasenaputraṃ tu sāmudrā rudratejasam /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 7, 51, 9.2 varadānena rudrasya sarvānnaḥ samavārayat //
MBh, 7, 53, 34.1 yadi sādhyāśca rudrāśca vasavaśca sahāśvinaḥ /
MBh, 7, 53, 43.1 yamāt kuberād varuṇād rudrād indrācca yanmayā /
MBh, 7, 57, 49.1 namo bhavāya śarvāya rudrāya varadāya ca /
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 130, 35.2 rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati //
MBh, 7, 131, 46.1 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 150, 46.1 sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 150, 90.2 aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām //
MBh, 7, 163, 39.1 yadi rudro dvidhākṛtya yudhyetātmānam ātmanā /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 172, 57.1 rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param /
MBh, 7, 172, 65.1 abhivādyātha rudrāya sadyo 'ndhakanipātine /
MBh, 7, 172, 89.1 sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ /
MBh, 7, 172, 89.1 sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ /
MBh, 7, 172, 91.3 namaścakāra rudrāya bahu mene ca keśavam //
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 21, 42.2 jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam //
MBh, 8, 24, 46.2 vilohitāya rudrāya nīlagrīvāya śūline //
MBh, 8, 24, 79.1 brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ /
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 8, 51, 31.1 darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi /
MBh, 8, 63, 39.1 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā /
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 9, 3, 6.2 āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham //
MBh, 9, 13, 17.2 babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā /
MBh, 9, 15, 51.2 vyapothayata saṃgrāme kruddho rudraḥ paśūn iva //
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 21, 1.3 durutsaho babhau yuddhe yathā rudraḥ pratāpavān //
MBh, 9, 37, 43.2 nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat /
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 9, 44, 5.2 rudraśca sahito dhīmānmitreṇa varuṇena ca //
MBh, 9, 44, 6.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 9, 46, 25.2 dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā //
MBh, 9, 49, 39.1 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ /
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 6, 33.2 kapālamālinaṃ rudraṃ bhaganetraharaṃ haram //
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 7, 53.1 taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam /
MBh, 10, 8, 31.2 sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat //
MBh, 10, 17, 21.2 cukrodha bhagavān rudro liṅgaṃ svaṃ cāpyavidhyata //
MBh, 10, 18, 3.1 tā vai rudram ajānantyo yāthātathyena devatāḥ /
MBh, 10, 18, 14.2 anvīyamāno rudreṇa yudhiṣṭhira nabhastale //
MBh, 11, 16, 13.1 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ /
MBh, 12, 5, 13.1 rudrasya devarājasya yamasya varuṇasya ca /
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 47, 52.2 bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ //
MBh, 12, 64, 9.1 sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca /
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 19.2 ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti /
MBh, 12, 74, 19.3 vātotpātaiḥ sadṛśaṃ rudram āhur dāvair jīmūtaiḥ sadṛśaṃ rūpam asya //
MBh, 12, 121, 21.1 asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ /
MBh, 12, 122, 4.2 muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ //
MBh, 12, 122, 30.1 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ /
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 122, 52.2 kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ //
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā vā viṣṇur eva vā /
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 160, 22.2 ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ //
MBh, 12, 160, 44.1 tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave /
MBh, 12, 160, 45.1 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 12, 160, 53.2 rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca //
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 160, 57.1 apare dānavā bhagnā rudraghātāvapīḍitāḥ /
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 160, 64.1 tataḥ sa bhagavān rudro dānavakṣatajokṣitam /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 191, 6.1 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām /
MBh, 12, 200, 23.1 dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ /
MBh, 12, 220, 9.1 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ /
MBh, 12, 220, 76.1 ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha /
MBh, 12, 278, 11.2 devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe //
MBh, 12, 284, 16.1 ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ /
MBh, 12, 304, 5.1 rudrapradhānān aparān viddhi yogān paraṃtapa /
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 306, 60.2 tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ //
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 310, 20.1 tatra rudro mahādevaḥ karṇikāramayīṃ śubhām /
MBh, 12, 320, 38.1 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata /
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 12, 327, 31.1 rudro roṣātmako jāto daśānyān so 'sṛjat svayam /
MBh, 12, 327, 31.2 ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ //
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 12, 328, 24.1 rudro nārāyaṇaścaiva sattvam ekaṃ dvidhākṛtam /
MBh, 12, 328, 26.2 ṛta ātmānam eveti tato rudraṃ bhajāmyaham //
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 329, 49.3 tam abravīddhimavān abhilaṣito varo rudra iti /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 330, 49.1 kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā /
MBh, 12, 330, 51.2 tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ /
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 62.2 prītimān abhavat tatra rudreṇa saha saṃgataḥ //
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 12, 336, 15.3 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ //
MBh, 12, 336, 16.1 tato yogasthito rudraḥ purā kṛtayuge nṛpa /
MBh, 12, 338, 16.1 rudra uvāca /
MBh, 12, 338, 22.1 rudra uvāca /
MBh, 13, 14, 62.2 taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt //
MBh, 13, 14, 71.1 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha /
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 14, 183.3 yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ //
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 15, 14.1 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam /
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 46.1 trijaṭaścīravāsāśca rudraḥ senāpatir vibhuḥ /
MBh, 13, 17, 160.1 nirvighnā niścalā rudre bhaktir avyabhicāriṇī /
MBh, 13, 17, 165.1 mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat /
MBh, 13, 17, 165.1 mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat /
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 83, 40.1 śūlapāṇer bhagavato rudrasya ca mahātmanaḥ /
MBh, 13, 83, 42.2 prasādya śirasā sarve rudram ūcur bhṛgūdvaha //
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 83, 55.1 ādityā vasavo rudrā maruto 'thāśvināvapi /
MBh, 13, 84, 11.2 rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat //
MBh, 13, 84, 17.2 hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ //
MBh, 13, 84, 65.1 samarthā dhāraṇe cāpi rudratejaḥpradharṣitā /
MBh, 13, 85, 2.2 aiśvarye vāruṇe rāma rudrasyeśasya vai prabho //
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 86, 15.2 rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ //
MBh, 13, 110, 38.2 nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam //
MBh, 13, 110, 48.2 rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam //
MBh, 13, 110, 50.1 rudraṃ nityaṃ praṇamate devadānavasaṃmatam /
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 124.2 rudradevarṣikanyābhiḥ satataṃ cābhipūjyate //
MBh, 13, 135, 26.1 rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 13, 145, 22.1 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan /
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 13, 146, 1.3 rudrāya bahurūpāya bahunāmne nibodha me //
MBh, 13, 146, 7.2 māṃsaśoṇitamajjādo yat tato rudra ucyate //
MBh, 13, 151, 11.1 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca /
MBh, 14, 8, 4.1 tatra rudrāśca sādhyāśca viśve 'tha vasavastathā /
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 53, 2.3 tathā rudrān vasūṃścāpi viddhi matprabhavān dvija //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 15, 39, 15.1 droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam /
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //