Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam / (1.2) Par.?
hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham // (1.3) Par.?
lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam / (2.1) Par.?
sarvalakṣaṇasampannaṃ trailokyasyāpi supriyam // (2.2) Par.?
tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam / (3.1) Par.?
abhajat padmarūpā śrīḥ svayam eva śarīriṇī // (3.2) Par.?
śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā / (4.1) Par.?
niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī // (4.2) Par.?
apūjayan mahātmāno brāhmaṇās taṃ mahābalam / (5.1) Par.?
idam āhus tadā caiva skandaṃ tatra maharṣayaḥ // (5.2) Par.?
hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava / (6.1) Par.?
tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ // (6.2) Par.?
abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama / (7.1) Par.?
tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ // (7.2) Par.?
skanda uvāca / (8.1) Par.?
kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ / (8.2) Par.?
kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ // (8.3) Par.?
ṛṣaya ūcuḥ / (9.1) Par.?
indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham / (9.2) Par.?
tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ // (9.3) Par.?
durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati / (10.1) Par.?
anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ // (10.2) Par.?
asūrye ca bhavet sūryas tathācandre ca candramāḥ / (11.1) Par.?
bhavatyagniś ca vāyuś ca pṛthivyāpaś ca kāraṇaiḥ // (11.2) Par.?
etad indreṇa kartavyam indre hi vipulaṃ balam / (12.1) Par.?
tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ // (12.2) Par.?
śakra uvāca / (13.1) Par.?
bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ / (13.2) Par.?
abhiṣicyasva caivādya prāptarūpo 'si sattama // (13.3) Par.?
skanda uvāca / (14.1) Par.?
śādhi tvam eva trailokyam avyagro vijaye rataḥ / (14.2) Par.?
ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam // (14.3) Par.?
śakra uvāca / (15.1) Par.?
balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi / (15.2) Par.?
avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ // (15.3) Par.?
indratve 'pi sthitaṃ vīra balahīnaṃ parājitam / (16.1) Par.?
āvayoś ca mitho bhede prayatiṣyantyatandritāḥ // (16.2) Par.?
bhedite ca tvayi vibho loko dvaidham upeṣyati / (17.1) Par.?
dvidhābhūteṣu lokeṣu niściteṣvāvayos tathā / (17.2) Par.?
vigrahaḥ sampravarteta bhūtabhedān mahābala // (17.3) Par.?
tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi / (18.1) Par.?
tasmād indro bhavān adya bhavitā mā vicāraya // (18.2) Par.?
skanda uvāca / (19.1) Par.?
tvam eva rājā bhadraṃ te trailokyasya mamaiva ca / (19.2) Par.?
karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me // (19.3) Par.?
śakra uvāca / (20.1) Par.?
yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā / (20.2) Par.?
yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu // (20.3) Par.?
abhiṣicyasva devānāṃ senāpatye mahābala / (21.1) Par.?
aham indro bhaviṣyāmi tava vākyān mahābala // (21.2) Par.?
skanda uvāca / (22.1) Par.?
dānavānāṃ vināśāya devānām arthasiddhaye / (22.2) Par.?
gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām // (22.3) Par.?
mārkaṇḍeya uvāca / (23.1) Par.?
so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha / (23.2) Par.?
atīva śuśubhe tatra pūjyamāno maharṣibhiḥ // (23.3) Par.?
tasya tat kāñcanaṃ chattraṃ dhriyamāṇaṃ vyarocata / (24.1) Par.?
yathaiva susamiddhasya pāvakasyātmamaṇḍalam // (24.2) Par.?
viśvakarmakṛtā cāsya divyā mālā hiraṇmayī / (25.1) Par.?
ābaddhā tripuraghnena svayam eva yaśasvinā // (25.2) Par.?
āgamya manujavyāghra saha devyā paraṃtapa / (26.1) Par.?
arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ // (26.2) Par.?
rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ / (27.1) Par.?
rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat / (27.2) Par.?
pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage // (27.3) Par.?
pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ / (28.1) Par.?
rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam // (28.2) Par.?
anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ / (29.1) Par.?
tatra jātas tataḥ skando rudrasūnus tato 'bhavat // (29.2) Par.?
rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā / (30.1) Par.?
jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat // (30.2) Par.?
araje vāsasī rakte vasānaḥ pāvakātmajaḥ / (31.1) Par.?
bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān // (31.2) Par.?
kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ / (32.1) Par.?
rathe samucchrito bhāti kālāgnir iva lohitaḥ // (32.2) Par.?
viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ / (33.1) Par.?
yudhyamānasya devasya prādurbhavati tat sadā // (33.2) Par.?
śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ / (34.1) Par.?
brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam // (34.2) Par.?
nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam / (35.1) Par.?
skandena saha jātāni sarvāṇyeva janādhipa // (35.2) Par.?
evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ / (36.1) Par.?
babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ // (36.2) Par.?
iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api / (37.1) Par.?
devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ // (37.2) Par.?
etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ / (38.1) Par.?
krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ // (38.2) Par.?
abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ / (39.1) Par.?
vinihatya tamaḥ sūryaṃ yathehābhyuditaṃ tathā // (39.2) Par.?
athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ / (40.1) Par.?
asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam // (40.2) Par.?
tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ / (41.1) Par.?
arcitaś ca stutaś caiva sāntvayāmāsa tā api // (41.2) Par.?
śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā / (42.1) Par.?
sasmāra tāṃ devasenāṃ yā sā tena vimokṣitā // (42.2) Par.?
ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam / (43.1) Par.?
iti cintyānayāmāsa devasenāṃ svalaṃkṛtām // (43.2) Par.?
skandaṃ covāca balabhid iyaṃ kanyā surottama / (44.1) Par.?
ajāte tvayi nirdiṣṭā tava patnī svayambhuvā // (44.2) Par.?
tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam / (45.1) Par.?
gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam // (45.2) Par.?
evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi / (46.1) Par.?
bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca // (46.2) Par.?
evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ / (47.1) Par.?
ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām / (47.2) Par.?
sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām // (47.3) Par.?
yadā skandaḥ patir labdhaḥ śāśvato devasenayā / (48.1) Par.?
tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī // (48.2) Par.?
śrījuṣṭaḥ pañcamīṃ skandas tasmācchrīpañcamī smṛtā / (49.1) Par.?
ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ // (49.2) Par.?
Duration=0.25722599029541 secs.