Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.2 na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.2 tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.1 jagmuste tvaritāḥ sarve yatra sā samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 14, 10.1 yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 13.1 tataḥ svasthānamagamadyatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 8.2 yatra tatra mṛtasyāpi dhruvaṃ gāṇeśvarī gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 25, 1.3 revayā saṃgatā yatra nīlagaṅgā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 34.1 na tatra dṛśyate kiṃcitpatedyatra puratrayam /
SkPur (Rkh), Revākhaṇḍa, 26, 53.1 gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 28, 3.1 gato 'haṃ svāminirdeśād yatra tadbāṇamandiram /
SkPur (Rkh), Revākhaṇḍa, 30, 1.3 yatra siddho mahābhāga tapastaptvā dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 10.1 saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 10.1 saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 1.3 yatra siddho mahābhāgaścitrasenasuto balī //
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 30.2 nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 1.3 dāruko yatra saṃsiddha indrasya dayitaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 38, 1.3 yatra siddho mahādevo guhāvāsī samārbudam //
SkPur (Rkh), Revākhaṇḍa, 38, 14.3 bahuviprajano yatra gṛhadharmeṇa vartate //
SkPur (Rkh), Revākhaṇḍa, 38, 62.2 brāhmaṇe manyumutpādya yatra gatvā sa śudhyati //
SkPur (Rkh), Revākhaṇḍa, 40, 1.3 yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 1.3 yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 42, 1.3 yatra siddho mahāyogī pippalādo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 2.3 māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 9.2 yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 44, 14.2 bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 45, 19.2 tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 11.2 brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 2.2 praviṣṭo dānavo yatra kathayāmi narādhipa /
SkPur (Rkh), Revākhaṇḍa, 48, 32.1 viṣṇuvākyādasau pāpo gato yatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 26.2 tasya vāso bhavet tatra yatrāham iti nānyathā //
SkPur (Rkh), Revākhaṇḍa, 50, 32.2 tasya vāso bhavet tatra padaṃ yatra nirāmayam //
SkPur (Rkh), Revākhaṇḍa, 51, 14.2 śrāddhadastu vrajet tatra yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 24.1 dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 47.2 sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 61.1 yatra gaur dṛśyate rājan sarvatīrthāni tatra hi /
SkPur (Rkh), Revākhaṇḍa, 52, 1.3 sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 14.2 ekākī sa gatastatra yatra yatra ca te mṛgāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 14.2 ekākī sa gatastatra yatra yatra ca te mṛgāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 15.2 vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 53, 29.1 vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 43.2 māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama /
SkPur (Rkh), Revākhaṇḍa, 54, 61.2 śūlena śūlinā yatra bhūbhāgo bheditaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 55, 12.1 yatrayatra sthitā yūyaṃ tatratatra vasāmyaham /
SkPur (Rkh), Revākhaṇḍa, 55, 12.1 yatrayatra sthitā yūyaṃ tatratatra vasāmyaham /
SkPur (Rkh), Revākhaṇḍa, 55, 15.1 prakṣipya tāni cāsthīni yatra dīrghatapā yayau /
SkPur (Rkh), Revākhaṇḍa, 55, 28.1 śrāddhado nivaset tatra yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 9.1 yatra sā patitā kuṇḍe śūlabhede narādhipa /
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 14.2 sa gacchetparamaṃ sthānaṃ yatra devo divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 28.1 vāyuvegena samprāpto yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 31.2 yatrayatra vrajeddevo bhayātsaha divaukasaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 31.2 yatrayatra vrajeddevo bhayātsaha divaukasaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 36.1 ājagāma tato vipro yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 40.2 gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 45.3 gacchāmyahaṃ na sandeho yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 66.1 dakṣiṇā yatra gaṅgā ca revā caiva mahānadī /
SkPur (Rkh), Revākhaṇḍa, 67, 66.2 yatrayatra ca dṛśyeta prācī caiva sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 67, 66.2 yatrayatra ca dṛśyeta prācī caiva sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 71, 1.3 siddho yatra gaṇādhyakṣo gaurīputro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 74, 3.1 tatra gaccha paraṃ bhaktyā yatra devo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 1.3 yatra siddho mahānandī tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 81, 1.3 yatra siddho mahādevo varuṇo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 5.2 kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 83, 52.2 iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 15.1 tatra gaccha kṣapānātha yatra revāntaraṃ taṭam /
SkPur (Rkh), Revākhaṇḍa, 85, 15.2 tvarito 'sau gatastatra yatra revaurvisaṃgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 35.1 sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 105.1 vālukāyo'śmasthalā ca pacyate yatra duṣkṛtī /
SkPur (Rkh), Revākhaṇḍa, 90, 105.2 avīcirnarako yatra yatra yāmalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 90, 105.2 avīcirnarako yatra yatra yāmalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 90, 106.1 yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 106.1 yatra lohamukhāḥ kākā yatra śvāno bhayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 106.2 asipattravanaṃ caiva yatra sā kūṭaśālmalī //
SkPur (Rkh), Revākhaṇḍa, 94, 4.1 sa yāti paramaṃ sthānaṃ yatra vāsaḥ pinākinaḥ /
SkPur (Rkh), Revākhaṇḍa, 96, 1.3 ṛṣikoṭiḥ samāyātā yatra vai kurunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 8.2 pratyakṣaḥ pratyayo yatra dṛśyate 'dya kalau yuge //
SkPur (Rkh), Revākhaṇḍa, 97, 12.1 bhikṣārthī saṃcared grāmaṃ nāvā yatraiva tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 97, 178.1 yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 21.1 tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /
SkPur (Rkh), Revākhaṇḍa, 121, 1.3 yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 123, 1.3 yatra tiṣṭhati vighneśo gaṇanātho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 1.3 yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 1.3 yatra siddho mahābhāgo bhṛguḥ paramakopanaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 133, 2.2 yatra siddhā mahāprājñā lokapālā mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 44.1 mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 1.3 yatra siddhā mahābhāgā tvahalyā tāpasī purā //
SkPur (Rkh), Revākhaṇḍa, 136, 22.1 sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 1.3 yatra siddho mahābhāgo devarājaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 1.3 yatra somastapastaptvā nakṣatrapathamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 10.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 10.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 1.3 yatra siddhā mahābhāgā nandā devī varapradā //
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 142, 1.3 yatraiva snānamātreṇa rūpavānsubhago bhavet //
SkPur (Rkh), Revākhaṇḍa, 142, 16.1 praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 40.1 narmadātaṭamāpede yatra siddhaḥ purā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 1.3 yatra siddhau purā kalpe naranārāyaṇāvṛṣī //
SkPur (Rkh), Revākhaṇḍa, 146, 1.3 pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 1.3 darśanād devadevasya yatra pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 149, 20.1 etattīrthavaraṃ puṇyaṃ liṅgo yatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 58.1 viditau preṣitau tatra yatra devo jagatprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 73.2 śītalaṃ salilaṃ yatra pibanti hyamṛtopamam //
SkPur (Rkh), Revākhaṇḍa, 155, 76.1 ghoraghoratarā dṛṣṭāḥ kliśyante yatra mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 99.1 pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau /
SkPur (Rkh), Revākhaṇḍa, 156, 9.1 yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 2.2 yatra huṅkāramātreṇa revā krośaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 158, 11.1 dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 17.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 17.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 19.1 yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 2.2 yatra siddhā mahābhāgā ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 1.3 yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 30.2 jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 1.3 māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā //
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 15.2 tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 170, 16.1 tāpasairveṣṭito yatra dadṛśe tatra sannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 85.1 yatra tatra sthito vṛkṣān paśyate tīrthatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 2.1 yatra gatvā mahārāja snātvā sampūjya ceśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 28.2 samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 41.2 pūjyamāno gatastatra yatra lokā nirāmayāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 43.2 katham etad bhavet satyaṃ yatredam asamañjasam /
SkPur (Rkh), Revākhaṇḍa, 180, 78.1 yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, 188, 2.1 yatrādidevo bhagavānvāsudevastrivikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 1.3 udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 6.1 dṛṣṭvā devāḥ samudvignā gatā yatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 33.2 yatra tatra gatasyaiva bhavet pañcavarāhakī //
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 57.2 nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 56.1 avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru //
SkPur (Rkh), Revākhaṇḍa, 199, 14.2 surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca //
SkPur (Rkh), Revākhaṇḍa, 200, 1.3 yatra siddhā mahābhāgā sāvitrī vedamātṛkā //
SkPur (Rkh), Revākhaṇḍa, 201, 1.3 yatra siddhā mahābhāgā devāḥ sendrā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 203, 1.3 yatra siddhā mahābhāgāḥ koṭisaṃkhyā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 1.3 yatra snātvā divaṃ yānti mṛtāśca na punarbhavam //
SkPur (Rkh), Revākhaṇḍa, 209, 70.2 sa nītastena mārgeṇa yatra saṃtapate raviḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 72.1 tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 72.2 sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat //
SkPur (Rkh), Revākhaṇḍa, 209, 76.1 yatra tiṣṭhati deveśaḥ prajāsaṃyamano yamaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 79.2 te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām //
SkPur (Rkh), Revākhaṇḍa, 209, 96.1 yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 169.3 yatra cāsmadvidhastīrthe mucyate pātakairnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 9.2 yatrayatra ca paśyanti tatratatra kṛmirbahuḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 9.2 yatrayatra ca paśyanti tatratatra kṛmirbahuḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 6.1 yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset /
SkPur (Rkh), Revākhaṇḍa, 212, 6.1 yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset /
SkPur (Rkh), Revākhaṇḍa, 216, 1.3 kāmikaṃ rūpamāsthāya sthito yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 1.3 jamadagniriti khyātaṃ yatra siddho janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 7.2 jamadagnir mahātejā yatra tiṣṭhati tāpasaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 54.2 yatra devāḥ sagandharvā munayaḥ siddhacāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 7.2 śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 14.2 samudre narmadā yatra praviṣṭāsti mahānadī //
SkPur (Rkh), Revākhaṇḍa, 220, 42.2 snātavyaṃ mānavaistatra yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 1.3 tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān //
SkPur (Rkh), Revākhaṇḍa, 222, 3.1 evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati /
SkPur (Rkh), Revākhaṇḍa, 222, 3.1 evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati /
SkPur (Rkh), Revākhaṇḍa, 222, 6.2 tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān //
SkPur (Rkh), Revākhaṇḍa, 224, 1.3 yatra snānaṃ ca dānaṃ ca japahomārcanādikam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 4.1 yatra vedanidhirvipro mahattaptvā tapaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 229, 6.2 satrayājī phalaṃ yatra labhate dvādaśābdikam //
SkPur (Rkh), Revākhaṇḍa, 231, 33.2 yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ //