Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam / (1.2) Par.?
śivaprītyā yathā proktaṃ vāyunā devasaṃsadi // (1.3) Par.?
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭistathaiva ca / (2.1) Par.?
ādimadhyāvasāneṣu narmadāyāṃ pade pade // (2.2) Par.?
mayā dvādaśasāhasrī saṃhitā yā śrutā purā / (3.1) Par.?
devadevasya gadataḥ sāmprataṃ kathitā tava // (3.2) Par.?
pṛṣṭastvayāhaṃ bhūpāla parvate 'marakaṇṭake / (4.1) Par.?
sthitaḥ saṃkṣepataḥ sarvaṃ mayā tatkathitaṃ tava // (4.2) Par.?
narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam / (5.1) Par.?
yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ // (5.2) Par.?
paṭhitaiśca śrutair vāpi tasmād bahutaraṃ bhavet / (6.1) Par.?
satrayājī phalaṃ yatra labhate dvādaśābdikam // (6.2) Par.?
carite tu śrute devyā labhate tādṛśaṃ phalam / (7.1) Par.?
sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ // (7.2) Par.?
sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat / (8.1) Par.?
ādimadhyāvasānena narmadācaritaṃ śubham // (8.2) Par.?
yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu / (9.1) Par.?
sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ // (9.2) Par.?
rudrasyānucaro bhūtvā tenaiva saha modate / (10.1) Par.?
etad dharmamupākhyānaṃ sarvaśāstreṣu sattamam // (10.2) Par.?
deśe vā maṇḍale vāpi vā grāme nagare 'pi vā / (11.1) Par.?
gṛhe vā tiṣṭhate yasya cāturvarṇyasya bhārata // (11.2) Par.?
sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ / (12.1) Par.?
trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam // (12.2) Par.?
devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam / (13.1) Par.?
śrutveśvaramukhātpārtha mayāpi tava kīrtitam // (13.2) Par.?
dakṣiṇe cottare kūle yāni tīrthāni kānicit / (14.1) Par.?
pradhānataḥ supuṇyāni kathitāni viśeṣataḥ // (14.2) Par.?
sparśanād darśanāt teṣāṃ kīrtanācchravaṇāt tathā / (15.1) Par.?
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // (15.2) Par.?
idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam / (16.1) Par.?
brāhmaṇo vedavidyāvān kṣatriyo vijayī bhavet // (16.2) Par.?
dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet / (17.1) Par.?
saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam // (17.2) Par.?
brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ / (18.1) Par.?
māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ // (18.2) Par.?
pāpabhedī kṛtaghnaśca svāmiviśvāsaghātakaḥ / (19.1) Par.?
goghnaśca garadaścaiva kanyāvikrayakārakaḥ // (19.2) Par.?
ete śrutvaiva pāpebhyo mucyante nātra saṃśayaḥ / (20.1) Par.?
ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa // (20.2) Par.?
pūjayanta idaṃ devāḥ pūjitā guravaśca taiḥ / (21.1) Par.?
narmadā pūjitā tena bhagavāṃśca maheśvaraḥ // (21.2) Par.?
tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ / (22.1) Par.?
pūjitaṃ parayā bhaktyā śāstrametatphalapradam // (22.2) Par.?
lekhāpayitvā sakalaṃ narmadācaritaṃ śubham / (23.1) Par.?
uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane // (23.2) Par.?
narmadāsarvatīrtheṣu snāne dāne ca yatphalam / (24.1) Par.?
tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ // (24.2) Par.?
etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam / (25.1) Par.?
svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam // (25.2) Par.?
sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam / (26.1) Par.?
paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam // (26.2) Par.?
śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ / (27.1) Par.?
gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ // (27.2) Par.?
narakāntakarī revā satīrthā viśvapāvanī / (28.1) Par.?
narmadā dharmadā cāstu śarmadā pārtha te sadā // (28.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.10770392417908 secs.