Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
Āpastambagṛhyasūtra
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
Arthaśāstra
ArthaŚ, 2, 10, 46.2 sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
Aṣṭasāhasrikā
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
Buddhacarita
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
Carakasaṃhitā
Ca, Śār., 5, 25.3 sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca //
Ca, Cik., 3, 244.1 śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu /
Lalitavistara
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 146, 14.2 pitṛpaitāmahe mārge niyoktum aham utsahe //
MBh, 1, 175, 2.2 brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn //
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 3, 12, 73.1 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ /
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 150, 23.2 priyatīrthavanā mārge padminīḥ samatikraman //
MBh, 3, 222, 9.2 asadācarite mārge kathaṃ syād anukīrtanam //
MBh, 3, 276, 2.2 bāhuvīryāśraye mārge vartase dīptanirṇaye //
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 5, 96, 1.2 mātalistu vrajanmārge nāradena maharṣiṇā /
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 40, 55.2 rathaiś cāvagatair mārge paryastīryata medinī //
MBh, 8, 68, 22.2 dhanaṃjayasyādhiratheś ca mārge gajair agamyā vasudhātidurgā //
MBh, 10, 12, 9.2 na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha //
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 149, 10.2 kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati //
MBh, 12, 170, 5.1 tayor ekatare mārge yadyenam abhisaṃnayet /
MBh, 12, 192, 97.2 bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ //
MBh, 12, 231, 23.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 254, 32.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 261, 21.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 315, 36.2 prathamaḥ prathame mārge pravaho nāma so 'nilaḥ //
MBh, 13, 45, 8.1 asadācarite mārge kathaṃ syād anukīrtanam /
MBh, 13, 94, 12.1 aṭamāno 'tha tānmārge pacamānānmahīpatiḥ /
MBh, 13, 114, 7.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
Manusmṛti
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
Rāmāyaṇa
Rām, Bā, 67, 1.2 trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm //
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ki, 13, 7.2 śobhitān sajalān mārge taṭākāṃś ca vyalokayan //
Rām, Ki, 20, 7.2 kiṣkindheva purī ramyā svargamārge vinirmitā //
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Saundarānanda
SaundĀ, 5, 3.1 buddhastatastatra narendramārge sroto mahadbhaktimato janasya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 8.2 śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi //
AHS, Utt., 5, 25.2 gandharvāya gavāṃ mārge savastrābharaṇaṃ balim //
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
Bhallaṭaśataka
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 138.1 abhivādya tam aprākṣīn mārge bhagavatā kvacit /
BKŚS, 21, 35.2 vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ //
Daśakumāracarita
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
Divyāvadāna
Divyāv, 1, 311.0 sā dārikā tāni praṇītāni praheṇakāni mārge 'ntarbhakṣayitvā teṣāṃ lūhāni upanāmayati //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Kirātārjunīya
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kumārasaṃbhava
KumSaṃ, 1, 11.1 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
Laṅkāvatārasūtra
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
Liṅgapurāṇa
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 57, 25.2 dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca //
LiPur, 1, 86, 22.1 garbhe duḥkhānyanekāni yonimārge ca bhūtale /
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
Matsyapurāṇa
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 154, 510.1 adhunā darśite mārge maryādāṃ kartumarhasi /
Nāradasmṛti
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 1, 63.2 mārge punar avasthāpya rājñā daṇḍena bhūyasā //
Suśrutasaṃhitā
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Viṣṇupurāṇa
ViPur, 3, 2, 59.2 kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 4, 43.2 nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ //
ViPur, 6, 6, 9.1 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī /
Śatakatraya
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.2 dhunute tanute śuddhajainamārge 'malāṃ matim //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 24.1 mārga āgacchato vīkṣya puruṣān puruṣarṣabha /
Bhāratamañjarī
BhāMañj, 1, 168.2 api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
AmarŚās (Komm.) zu AmarŚās, 10.1, 8.0 dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ //
Garuḍapurāṇa
GarPur, 1, 38, 3.2 mārge tṛtīyāmārabhya pūjayenna viyogabhāk //
GarPur, 1, 67, 30.2 pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram //
GarPur, 1, 88, 19.3 tatkathaṃ karmaṇo mārge bhavanto yojayanti mām //
GarPur, 1, 129, 10.2 mārge tṛtīyāmārabhya aviyogādim āpnuyāt //
Kathāsaritsāgara
KSS, 1, 5, 137.1 jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
KSS, 3, 5, 71.1 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
KSS, 5, 2, 81.1 gacchaṃśca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
Kṛṣiparāśara
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 206.1 atha mārge muṣṭigrahaṇam /
KṛṣiPar, 1, 206.2 tato mārge tu samprāpte kedāre śubhavāsare /
KṛṣiPar, 1, 210.2 śreṣṭho muṣṭigraho mārge dhanadhānyaphalapradaḥ //
KṛṣiPar, 1, 211.1 sārdhamuṣṭidvayaṃ mārge yo 'chittvā lavanaṃ caret /
KṛṣiPar, 1, 214.1 atha mārge medhiropaṇam /
KṛṣiPar, 1, 214.2 kṛtvā tu khananaṃ mārge samaṃ gomayalepitam /
KṛṣiPar, 1, 219.2 śasyavṛddhikaro mārge pauṣe śasyakṣayapradaḥ //
Narmamālā
KṣNarm, 1, 103.2 dadau dīnajane mārge yatnenaikakapardikām //
Rasaratnasamuccaya
RRS, 14, 50.1 nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
Rasaratnākara
RRĀ, Ras.kh., 8, 174.1 tasya dakṣiṇadigbhāge jalamārge'rdhayojane /
Rasendracūḍāmaṇi
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
Tantrasāra
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
Tantrāloka
TĀ, 4, 16.1 mārge cetaḥ sthirībhūtaṃ heye 'pi viṣayecchayā /
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 17, 119.1 kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
Vetālapañcaviṃśatikā
VetPV, Intro, 15.1 sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ //
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
Ānandakanda
ĀK, 1, 16, 109.2 śmaśāne salile mārge gṛhe devālaye tathā //
ĀK, 2, 1, 185.1 hematārakriyāmārge yojayetparameśvari /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Śār., 1, 151.2, 4.0 tattvasmṛtibalamiti tattvasmṛtirūpaṃ balaṃ kiṃvā tattvasmṛtirbalaṃ yatra mokṣasādhanamārge tattattvasmṛtibalam //
Śukasaptati
Śusa, 4, 6.15 madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 22, 3.5 sā kadācinmārge bhaktaṃ muktvā tena saha sthitā /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 52.1 evam abhyasyatas tasya vāyumārge divāniśam /
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
Kokilasaṃdeśa
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.2 bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 54, 4.2 dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 29.1 tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 214, 6.1 devo mārge punastatra bhramate ca yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
Sātvatatantra
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //