Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 2, 25, 23.1 guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ //
Carakasaṃhitā
Ca, Sū., 2, 9.1 trivṛtāṃ triphalāṃ dantīṃ nīlinīṃ saptalāṃ vacām /
Ca, Sū., 13, 66.2 pāyasaṃ kṛśarāṃ sarpiḥ kāśmaryatriphalārasam //
Ca, Sū., 13, 78.2 mūtrāṇāṃ triphalāyāśca snehavyāpattibheṣajam //
Ca, Sū., 13, 92.2 pippalībhirharītakyā siddhaistriphalayāpi vā //
Ca, Sū., 13, 95.1 tailamajjavasāsarpirbadaratriphalārasaiḥ /
Ca, Sū., 23, 10.1 triphalāragvadhaṃ pāṭhāṃ saptaparṇaṃ savatsakam /
Ca, Sū., 23, 12.1 mustamāragvadhaḥ pāṭhā triphalā devadāru ca /
Ca, Sū., 23, 17.1 takrābhayāprayogaiśca triphalāyāstathaiva ca /
Ca, Sū., 23, 18.1 tryūṣaṇaṃ triphalā kṣaudraṃ krimighnam ajamodakaḥ /
Ca, Sū., 23, 19.1 vyoṣaṃ viḍaṅgaṃ śigrūṇi triphalāṃ kaṭurohiṇīm /
Ca, Sū., 24, 56.1 triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Cik., 3, 201.2 nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau //
Ca, Cik., 3, 205.1 vacāṃ mustamuśīraṃ ca madhukaṃ triphalāṃ balām /
Ca, Cik., 3, 206.2 trāyamāṇāmuśīraṃ ca triphalāṃ kaṭurohiṇīm //
Ca, Cik., 3, 208.2 triphalāṃ trāyamāṇāṃ ca mṛdvīkāṃ kaṭurohiṇīm //
Ca, Cik., 3, 222.1 vasāṃ guḍūcīṃ triphalāṃ trāyamāṇāṃ yavāsakam /
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā /
Ca, Cik., 3, 303.2 pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ //
Ca, Cik., 5, 65.2 tryūṣaṇatriphalādhānyaviḍaṅgacavyacitrakaiḥ //
Ca, Cik., 5, 106.1 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm /
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Ca, Cik., 5, 123.3 parūṣakāṇi triphalāṃ sādhayetpalasaṃmitam //
Ca, Cik., 5, 149.2 trivṛtāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam /
Ca, Cik., 1, 3, 15.1 triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe /
Ca, Cik., 1, 3, 42.1 prayojayan samām ekāṃ triphalāyā rasāyanam /
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Ca, Cik., 1, 3, 46.2 viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca //
Ca, Cik., 1, 4, 16.1 triphalākaṇṭakāryoś ca vidāryāścandanasya ca /
Lalitavistara
LalVis, 11, 27.1 tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Cikitsitasthāna, 1, 49.2 paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ //
AHS, Cikitsitasthāna, 1, 64.2 tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ //
AHS, Cikitsitasthāna, 1, 66.1 paṭolapattranimbatvaktriphalākaṭukāyutam /
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 69.2 baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam //
AHS, Cikitsitasthāna, 1, 89.1 triphalāpicumandatvaṅmadhukaṃ bṛhatīdvayam /
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā /
AHS, Cikitsitasthāna, 1, 99.2 modakaṃ triphalāśyāmātrivṛtpippalikesaraiḥ //
AHS, Cikitsitasthāna, 1, 101.2 triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
AHS, Cikitsitasthāna, 1, 154.1 yojayet triphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak /
AHS, Cikitsitasthāna, 1, 157.1 triphalākolatarkārīkvāthe dadhnā śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 2, 10.2 trivṛtā triphalā śyāmā pippalī śarkarā madhu //
AHS, Cikitsitasthāna, 3, 159.1 cavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ /
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 5, 28.1 elājamodātriphalāsaurāṣṭrīvyoṣacitrakān /
AHS, Cikitsitasthāna, 7, 104.1 triphalā vā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 9, 15.2 kṛṣṇāviḍaṅgatriphalākaṣāyais taṃ virecayet //
AHS, Cikitsitasthāna, 9, 26.2 dāḍimaṃ dhātakī pāṭhā triphalā pañcakolakam //
AHS, Cikitsitasthāna, 11, 37.2 sukhāmbhasā vā triphalāṃ piṣṭāṃ saindhavasaṃyutām //
AHS, Cikitsitasthāna, 12, 6.1 dārvīsurāhvatriphalāmustā vā kvathitā jale /
AHS, Cikitsitasthāna, 12, 6.2 citrakatriphalādārvīkaliṅgān vā samākṣikān //
AHS, Cikitsitasthāna, 13, 11.1 trāyantītriphalānimbakaṭukāmadhukaṃ samam /
AHS, Cikitsitasthāna, 13, 16.2 parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam //
AHS, Cikitsitasthāna, 14, 21.2 tryūṣaṇatriphalādhānyacavikāvellacitrakaiḥ //
AHS, Cikitsitasthāna, 14, 24.2 tryūṣaṇatriphalāhiṅguyavānīcavyadīpyakān //
AHS, Cikitsitasthāna, 14, 55.1 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm /
AHS, Cikitsitasthāna, 15, 10.1 paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam /
AHS, Cikitsitasthāna, 15, 22.1 hapuṣāṃ kāñcanakṣīrīṃ triphalāṃ nīlinīphalam /
AHS, Cikitsitasthāna, 15, 23.2 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ //
AHS, Cikitsitasthāna, 15, 60.1 śyāmātribhaṇḍītriphalāvipakvena virecayet /
AHS, Cikitsitasthāna, 15, 70.1 hiṅgūpakulye triphalāṃ devadāru niśādvayam /
AHS, Cikitsitasthāna, 15, 105.1 nikumbhakumbhatriphalāsvarṇakṣīrīviṣāṇikāḥ /
AHS, Cikitsitasthāna, 16, 13.1 vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ /
AHS, Cikitsitasthāna, 16, 14.1 vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ /
AHS, Cikitsitasthāna, 16, 21.1 citrakatriphalāvyoṣaviḍaṅgaiḥ pālikaiḥ saha /
AHS, Cikitsitasthāna, 16, 23.2 kauṭajatriphalānimbapaṭolaghananāgaraiḥ //
AHS, Cikitsitasthāna, 16, 36.1 vyoṣabilvadvirajanītriphalādvipunarnavam /
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam //
AHS, Cikitsitasthāna, 17, 26.1 viśālātriphalālodhranalikādevadārubhiḥ /
AHS, Cikitsitasthāna, 18, 7.1 dārvīpaṭolakaṭukāmasūratriphalās tathā /
AHS, Cikitsitasthāna, 18, 14.2 triphalāpadmakośīrasamaṅgākaravīrakam //
AHS, Cikitsitasthāna, 18, 29.2 triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṃyutaiḥ //
AHS, Cikitsitasthāna, 19, 8.2 triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe //
AHS, Cikitsitasthāna, 19, 19.1 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ /
AHS, Cikitsitasthāna, 19, 28.1 paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ /
AHS, Cikitsitasthāna, 19, 33.1 bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ /
AHS, Cikitsitasthāna, 19, 44.1 candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ /
AHS, Cikitsitasthāna, 19, 50.1 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve /
AHS, Cikitsitasthāna, 19, 59.1 mustā triphalā madanaṃ karañja āragvadhaḥ kaliṅgayavāḥ /
AHS, Cikitsitasthāna, 21, 50.1 vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam /
AHS, Cikitsitasthāna, 22, 10.1 paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ /
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā /
AHS, Cikitsitasthāna, 22, 16.1 triphalāvyoṣapattrailātvakkṣīrīcitrakaṃ vacām /
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 2, 17.1 viḍaṅgapippalīmūlatriphalādhānyacitrakān /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 34.2 dvipañcamūlatriphalāphalabilvāni pācayet //
AHS, Utt., 2, 14.2 athavā triphalāmustabhūnimbakaṭurohiṇīḥ //
AHS, Utt., 2, 72.2 triphalābadarīplakṣatvakkvāthapariṣecitam //
AHS, Utt., 5, 39.1 tryūṣaṇatriphalāhiṅguṣaḍgranthāmiśisarṣapaiḥ /
AHS, Utt., 5, 46.1 hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā /
AHS, Utt., 7, 19.2 dvipañcamūlatriphalādviniśākuṭajatvacaḥ //
AHS, Utt., 7, 31.2 triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ //
AHS, Utt., 9, 27.1 paṭolamustamṛdvīkāguḍūcītriphalodbhavam /
AHS, Utt., 11, 7.1 triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet /
AHS, Utt., 11, 25.2 triphalaikatamadravyatvacaṃ pānīyakalkitām //
AHS, Utt., 11, 43.2 harṣaṇaṃ triphalākvāthapītena lavaṇena vā //
AHS, Utt., 13, 10.2 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake //
AHS, Utt., 13, 11.1 tena tulyapayaskena triphalāpalakalkavān /
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 13, 18.1 apūpasūpasaktūn vā triphalācūrṇasaṃyutān /
AHS, Utt., 13, 50.1 triphalāpañcamūlānāṃ kaṣāyaṃ kṣīrasaṃyutam /
AHS, Utt., 13, 71.2 kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ //
AHS, Utt., 13, 87.1 kālānusārītrikaṭutriphalālamanaḥśilāḥ /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 16, 23.1 sumanaḥkorakāḥ śaṅkhastriphalā madhukaṃ balā /
AHS, Utt., 16, 24.1 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ /
AHS, Utt., 16, 54.2 saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ //
AHS, Utt., 16, 63.2 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam //
AHS, Utt., 20, 12.1 dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ /
AHS, Utt., 22, 9.2 priyaṅgulodhratriphalāmākṣikaiḥ pratisārayet //
AHS, Utt., 22, 28.1 mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ /
AHS, Utt., 22, 38.2 paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ //
AHS, Utt., 22, 74.1 kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ /
AHS, Utt., 22, 92.1 dhātakīkaṭphaladviniśātriphalācaturjātajoṅgakam /
AHS, Utt., 22, 97.1 kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ /
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 24, 42.2 ayorajo bhṛṅgarajastriphalā kṛṣṇamṛttikā //
AHS, Utt., 24, 50.2 jīvantītriphalāmedāmṛdvīkarddhiparūṣakaiḥ //
AHS, Utt., 28, 33.2 lepo vraṇe biḍālāsthi triphalārasakalkitam //
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 28, 40.1 guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt /
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 34, 6.1 kapāle triphalā dagdhā saghṛtā ropaṇaṃ param /
AHS, Utt., 34, 10.2 tindukatriphalālodhrair lepastailaṃ ca ropaṇam //
AHS, Utt., 34, 28.1 kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ /
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
AHS, Utt., 34, 63.2 mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ //
AHS, Utt., 37, 77.1 virecayecca triphalānīlinītrivṛtādibhiḥ /
AHS, Utt., 38, 23.2 virecanaṃ trivṛnnīlītriphalākalka iṣyate //
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 39, 152.1 khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ /
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
AHS, Utt., 39, 165.1 lāṅgalītriphalālohapalapañcāśatā kṛtam /
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
AHS, Utt., 40, 56.2 vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 44.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 80.1 karpūratriphalānābhilavaṅgailāsugandhinā /
BKŚS, 18, 115.2 triphalāvirasāsvādaṃ pānam āsevitaṃ mayā //
BKŚS, 26, 47.2 triphalākvāthavaddveṣān mamāṅgāni vyadhūnayat //
Suśrutasaṃhitā
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 37, 27.1 kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā /
Su, Sū., 37, 29.1 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /
Su, Sū., 38, 20.1 muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti //
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 38, 56.1 harītakyāmalakabibhītakāni triphalā //
Su, Sū., 38, 57.1 triphalā kaphapittaghnī mehakuṣṭhavināśanī /
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 23.1 trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ /
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Sū., 44, 27.1 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ /
Su, Sū., 44, 36.1 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām /
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Sū., 44, 76.2 eraṇḍatailaṃ triphalākvāthena triguṇena tu //
Su, Sū., 44, 87.1 trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 1, 87.1 triphalādhātakīpuṣparodhrasarjarasān samān /
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 13.1 paṭolatriphalābhīruguḍūcīkaṭukākṛtam /
Su, Cik., 5, 42.2 taṃ prātastriphalādārvīpaṭolakuśavāribhiḥ //
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 34.1 triphalātvak trikaṭukaṃ surasā madayantikā /
Su, Cik., 9, 55.2 karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 17, 22.1 śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca /
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 18, 40.1 śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam /
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 19, 43.1 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha /
Su, Cik., 19, 47.2 mārkavastriphalā dantī tāmracūrṇam ayorajaḥ //
Su, Cik., 19, 69.1 dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ /
Su, Cik., 20, 57.2 paṭolapatratriphalārasāñjanavipācitam //
Su, Cik., 20, 58.2 triphalākolakhadirakaṣāyaṃ vraṇaropaṇam //
Su, Cik., 21, 6.2 tailena triphalālodhratindukāmrātakena tu //
Su, Cik., 22, 9.2 priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam //
Su, Cik., 22, 11.2 niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñjanaḥ //
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Cik., 22, 12.2 nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ //
Su, Cik., 22, 25.2 paṭolatriphalānimbakaṣāyaścātra dhāvane /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Cik., 37, 33.1 triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ /
Su, Cik., 38, 47.1 guḍūcītriphalārāsnādaśamūlabalāpalaiḥ /
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Cik., 38, 64.1 daśamūlīniśābilvapaṭolatriphalāmaraiḥ /
Su, Cik., 38, 82.1 triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ /
Su, Ka., 5, 63.2 viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva //
Su, Ka., 5, 68.2 māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni //
Su, Ka., 6, 8.1 viḍaṅgatriphalādantībhadradāruhareṇavaḥ /
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Ka., 7, 37.1 virecane trivṛddantītriphalākalka iṣyate /
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 11, 6.2 sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ //
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 12, 50.1 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ kharamañjarervā /
Su, Utt., 14, 9.1 triphalātutthakāsīsasaindhavaiśca rasakriyā /
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati //
Su, Utt., 18, 88.2 drākṣārasekṣutriphalāraseṣu suhimeṣu ca //
Su, Utt., 18, 100.1 manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam /
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 24, 29.1 dhavatvaktriphalāśyāmātilvakair madhukena ca /
Su, Utt., 39, 191.1 mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī /
Su, Utt., 39, 195.2 balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca //
Su, Utt., 39, 200.2 rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha //
Su, Utt., 39, 205.2 haridrā bhadramustaṃ ca triphalā kaṭurohiṇī //
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 39, 217.2 kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet //
Su, Utt., 39, 221.2 guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ //
Su, Utt., 39, 226.2 paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ //
Su, Utt., 39, 229.2 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ //
Su, Utt., 39, 241.2 triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām //
Su, Utt., 39, 245.1 triphalośīraśampākakaṭukātiviṣāghanaiḥ /
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 39, 306.1 cūrṇitaistriphalāśyāmātrivṛtpippalisaṃyutaiḥ /
Su, Utt., 40, 130.2 viḍaṅgatriphalākṛṣṇākaṣāyaistaṃ virecayet //
Su, Utt., 42, 49.2 pāṭhānikumbharajanītrikaṭutriphalāgnikam //
Su, Utt., 42, 70.2 vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ //
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ //
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 44, 28.1 viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ /
Su, Utt., 51, 18.2 hiṃsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ //
Su, Utt., 52, 39.1 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ /
Su, Utt., 55, 50.1 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet /
Su, Utt., 57, 13.2 trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni //
Su, Utt., 61, 31.2 mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ //
Su, Utt., 62, 22.1 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ /
Su, Utt., 62, 27.2 tagaratriphalāhiṅguvājigandhāmaradrumaiḥ //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 49.2 varottamā ca triphalā śreṣṭhā cāpi phalatrayam //
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
AṣṭNigh, 1, 341.1 phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā /
Garuḍapurāṇa
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 32.2 triphalaitattrayeṇa syādvarā śreṣṭhā phalottamā //
MPālNigh, Abhayādivarga, 33.1 triphalā kuṣṭhamehāsrakaphapittavināśinī /
Mahācīnatantra
Mahācīnatantra, 7, 36.2 trikaṭutriphalāśṛṅgī kuṣṭham dhanyākasaindhavam //
Rasahṛdayatantra
RHT, 2, 6.1 gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
RHT, 2, 12.1 kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 22.1 niścandrikamapi śuddhaṃ viḍaṃgatriphalājyamadhusamāyuktam /
RHT, 19, 23.1 trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ vyoma /
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
RHT, 19, 30.1 triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
Rasamañjarī
RMañj, 1, 24.2 cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //
RMañj, 3, 95.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RMañj, 3, 100.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RMañj, 5, 50.1 triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RMañj, 5, 50.1 triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RMañj, 5, 55.2 triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //
RMañj, 5, 59.1 trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /
RMañj, 5, 61.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 6, 217.2 śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //
RMañj, 6, 246.1 kumāryunmattabhallātatriphalāmbupunarnavāḥ /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 8, 20.1 triphalāyāḥ kaṣāyeṇa prātarnayanadhāvanāt /
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
Rasaprakāśasudhākara
RPSudh, 1, 31.2 trikaṭu triphalā caiva citrakeṇa samanvitā //
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 3, 43.1 anupāne prayoktavyā triphalākṣaudrasaṃyutā /
RPSudh, 3, 46.1 guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet /
RPSudh, 4, 67.1 sāmudralavaṇaistadvallepitaṃ triphalājale /
RPSudh, 5, 58.2 kākamācī rājaśamī triphalā gṛhadhūmakaḥ //
RPSudh, 5, 115.1 vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam /
RPSudh, 5, 125.1 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /
RPSudh, 6, 42.1 triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /
Rasaratnasamuccaya
RRS, 2, 17.1 triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /
RRS, 2, 40.1 punarviṃśativārāṇi triphalotthakaṣāyataḥ /
RRS, 2, 40.2 triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //
RRS, 2, 111.1 śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 2, 150.1 haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /
RRS, 2, 160.2 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 3, 58.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RRS, 4, 61.3 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //
RRS, 5, 102.1 kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RRS, 5, 104.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 124.1 khaṇḍayitvā tato gandhaguḍatriphalayā saha /
RRS, 5, 127.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRS, 5, 137.2 triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
RRS, 5, 185.2 sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //
RRS, 10, 91.1 kadalī kāravellī ca triphalā nīlikā nalaḥ /
RRS, 11, 34.1 gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
RRS, 11, 39.1 triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
RRS, 11, 40.1 haridrāṅkolaśampākakumārītriphalāgnibhiḥ /
RRS, 11, 99.1 śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
RRS, 11, 101.1 triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
RRS, 12, 109.2 cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet //
RRS, 12, 115.2 pācito vālukāyantre triphalāvyoṣacitrakaiḥ //
RRS, 12, 126.2 triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam //
RRS, 12, 144.1 kāse śvāse kumāryā ca triphalākvāthayogataḥ /
RRS, 13, 41.1 trikaṭu triphalā cailā jātīphalalavaṃgakam /
RRS, 13, 83.1 triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
RRS, 14, 13.3 guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ //
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 64.2 guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ //
RRS, 16, 64.2 triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param //
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
Rasaratnākara
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 6, 40.2 triphalotthakaṣāyasya palānyādāya ṣoḍaśa //
RRĀ, R.kh., 7, 4.1 tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 7.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 7, 54.2 jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //
RRĀ, R.kh., 9, 6.1 triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /
RRĀ, R.kh., 9, 6.1 triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /
RRĀ, R.kh., 9, 9.1 raktamālā haṃsapādo gojihvā triphalāmṛtā /
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, R.kh., 9, 30.2 saptadhā triphalākvāthe jalena kṣālayetpunaḥ //
RRĀ, R.kh., 9, 31.1 kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 36.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
RRĀ, R.kh., 9, 52.0 triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 9, 54.1 toyāṣṭabhāgaśeṣena triphalāpalapañcakam /
RRĀ, R.kh., 10, 69.5 bhadraśilājatu triphalādaśamūloṣṇakvāthe nikṣipya /
RRĀ, Ras.kh., 1, 6.2 śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ //
RRĀ, Ras.kh., 2, 12.2 bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam //
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 36.2 bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu //
RRĀ, Ras.kh., 2, 43.1 mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugguluṃ samam /
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
RRĀ, Ras.kh., 2, 73.1 tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ /
RRĀ, Ras.kh., 2, 106.1 saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ /
RRĀ, Ras.kh., 2, 107.1 trikaṭu triphalā cailā cūrṇayen navakaṃ samam /
RRĀ, Ras.kh., 2, 125.1 triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet /
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 3, 139.1 karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
RRĀ, Ras.kh., 4, 4.1 palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam /
RRĀ, Ras.kh., 4, 20.1 mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam /
RRĀ, Ras.kh., 4, 25.2 mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam //
RRĀ, Ras.kh., 4, 28.1 triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam /
RRĀ, Ras.kh., 4, 39.1 lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu /
RRĀ, Ras.kh., 4, 90.2 taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā //
RRĀ, Ras.kh., 4, 111.1 nīlakoraṇṭapattrāṇi triphalā ca samaṃ samam /
RRĀ, Ras.kh., 4, 113.2 triphalā vākucībījaṃ pippalī cāśvagandhikā /
RRĀ, Ras.kh., 5, 17.2 pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam //
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 33.1 āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 40.2 nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ //
RRĀ, Ras.kh., 5, 51.2 nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam //
RRĀ, Ras.kh., 5, 54.2 bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam //
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 6, 17.1 musalītriphalākvāthair vājigandhākaṣāyakaiḥ /
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, Ras.kh., 8, 158.2 taccūrṇaṃ triphalāsārdhaṃ karṣaikaṃ bhakṣayetsadā //
RRĀ, V.kh., 2, 44.1 kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /
RRĀ, V.kh., 2, 52.1 kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /
RRĀ, V.kh., 9, 86.1 mardayettriphalādrāvais tatsarvaṃ divasatrayam /
RRĀ, V.kh., 11, 6.1 triphalā girikarṇī ca haṃsapādī ca citrakam /
RRĀ, V.kh., 11, 8.1 tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /
RRĀ, V.kh., 11, 12.2 rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //
RRĀ, V.kh., 11, 15.1 kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
RRĀ, V.kh., 11, 26.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 11, 28.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 13, 6.1 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /
RRĀ, V.kh., 13, 61.1 rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /
RRĀ, V.kh., 19, 73.2 tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //
RRĀ, V.kh., 19, 79.1 triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
Rasendracintāmaṇi
RCint, 3, 11.1 triphalākanyakātoyair viṣadoṣopaśāntaye /
RCint, 3, 17.1 triphalā girikarṇī ca haṃsapādī ca citrakaḥ /
RCint, 4, 12.2 tīkṣṇasya mahādevi triphalākvāthabhāvitam //
RCint, 4, 32.1 triphalotthakaṣāyasya palānyādāya ṣoḍaśa /
RCint, 6, 14.1 triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RCint, 6, 14.1 triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 6, 70.1 cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
RCint, 7, 69.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RCint, 8, 17.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 64.1 jvālā ca tasya roddhavyā triphalāyā rasena ca /
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
RCint, 8, 66.1 dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /
RCint, 8, 70.1 triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /
RCint, 8, 72.1 tanmānaṃ triphalāyāśca palenādhikam āharet /
RCint, 8, 105.2 lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //
RCint, 8, 106.1 māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
RCint, 8, 106.2 triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //
RCint, 8, 110.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RCint, 8, 114.1 triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /
RCint, 8, 115.1 triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /
RCint, 8, 124.1 tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ /
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
RCint, 8, 130.2 nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 152.2 viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //
RCint, 8, 156.1 ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /
RCint, 8, 185.2 koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //
RCint, 8, 256.1 tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ /
RCint, 8, 261.1 triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /
RCint, 8, 271.1 saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /
Rasendracūḍāmaṇi
RCūM, 9, 26.1 kadalī krūravallī ca triphalā nīlikā nalaḥ /
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 10, 25.2 punarviṃśativārāṇi triphalotthakaṣāyataḥ //
RCūM, 10, 26.1 triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 118.1 haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /
RCūM, 10, 126.1 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 11, 24.1 gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /
RCūM, 11, 81.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RCūM, 12, 55.3 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //
RCūM, 14, 97.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
RCūM, 14, 110.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RCūM, 14, 112.1 kaṇḍayitvā tato gandhaguḍatriphalayā saha /
RCūM, 14, 127.1 kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
RCūM, 15, 40.1 saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /
RCūM, 16, 31.1 rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
RCūM, 16, 54.1 viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /
RCūM, 16, 62.2 triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //
Rasendrasārasaṃgraha
RSS, 1, 26.1 cāñcalyaṃ kṛṣṇadhustūraṃ triphalā viṣanāśinī /
RSS, 1, 36.2 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ //
RSS, 1, 149.1 triphalākvāthagomūtrakṣīrakāñjikasecitam /
RSS, 1, 233.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RSS, 1, 297.1 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RSS, 1, 297.1 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RSS, 1, 319.1 triphalā trivṛtā dantī kaṭukī tālamūlikā /
RSS, 1, 365.2 dolāyāṃ triphalākvāthe chāgīkṣīre ca pācitam //
RSS, 1, 386.1 guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ /
Rasādhyāya
RAdhy, 1, 38.2 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
RAdhy, 1, 58.2 triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //
RAdhy, 1, 114.1 triphalā citramūlaṃ ca saurāṣṭrī navasādaram /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 16.0 triphalākvāthaḥ //
Rasārṇava
RArṇ, 6, 59.1 triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /
RArṇ, 7, 21.2 athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
RArṇ, 7, 138.1 triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam /
RArṇ, 10, 39.2 uragā triphalā kāntā laghuparṇī śatāvarī //
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 10, 56.1 marditas triphalāśigrurājikāpaṭucitrakaiḥ /
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 315.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
RArṇ, 12, 330.1 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
RArṇ, 13, 25.2 trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /
RArṇ, 14, 117.1 sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /
RArṇ, 14, 141.1 tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /
RArṇ, 15, 9.1 vaikrāntakāstu ye kecit triphalāyā rasena ca /
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
RArṇ, 18, 16.2 tīkṣṇasya vā mahādevi triphalākvāthabhāvitam //
RArṇ, 18, 93.1 tatraikāṃ guṭikāṃ sarpistriphalāmadhusaṃyutām /
RArṇ, 18, 112.1 triphalājātikaṅkolaṃ karpūrarasamiśritam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 3.2 triphalā triphalī caiva phalatrayaphalatrike //
RājNigh, Miśrakādivarga, 3.2 triphalā triphalī caiva phalatrayaphalatrike //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 43.2, 2.0 tavakṣīryādīnāṃ pratyekaṃ triphalāṅgatvena rasāyanāni nirūpyāṇi //
Ānandakanda
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 16.2 cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam //
ĀK, 1, 6, 16.1 sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam /
ĀK, 1, 6, 19.2 salile ṣoḍaśapale triphalaikapalaṃ kṣipet //
ĀK, 1, 6, 34.2 madhvājyatriphalābhiśca māsamekaṃ bhajediti //
ĀK, 1, 7, 28.1 triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 7, 37.2 kulatthatriphalānīrakodraveṣu pṛthakpṛthak //
ĀK, 1, 7, 97.2 tīvrāgninā dahetkāntaṃ secayettriphalāmbunā //
ĀK, 1, 7, 108.1 triphalā ṣoḍaśapalā taccaturguṇamambu ca /
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 122.2 yāvatsyāttriphalā tasmād bhavedvāri caturguṇam //
ĀK, 1, 7, 130.1 dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 7, 170.1 triphalā vajravallī ca śāṅgerī maricaṃ tathā /
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 8, 22.2 triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 54.2 guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ //
ĀK, 1, 9, 58.1 palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 9, 103.2 māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha //
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 118.2 caturbhāgaṃ kāntabhasma mardayettriphalāmbunā //
ĀK, 1, 9, 127.2 triphalāmadhusarpirbhir guñjāmātraṃ lihedanu //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 10, 102.2 triphalā musalī muṇḍī bhṛṅgarājaśca vākucī //
ĀK, 1, 12, 174.1 karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 15, 129.1 chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
ĀK, 1, 15, 162.2 atha bravīmi te devi triphalāyā rasāyanam //
ĀK, 1, 15, 165.2 saṃyuktā triphalā līḍhā jarāmaraṇanāśinī //
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 168.2 evaṃ yas triphalāsevī jīvedācandratārakam //
ĀK, 1, 15, 171.2 triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ //
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 15, 373.1 vārāhī triphalā citramaśvagandhā krameṇa ca /
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 21, 90.2 madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ //
ĀK, 1, 23, 18.1 kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret /
ĀK, 1, 23, 434.2 triphalākāntapātre vā pātre'lābumaye'pi vā //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 516.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
ĀK, 1, 23, 528.2 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 26, 244.2 aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 153.1 gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 21.2 ratnamālā haṃsapādī gojihvā triphalāmṛtā //
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 38.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 5, 40.1 śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi /
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 7, 40.2 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam //
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
ĀK, 2, 7, 91.1 triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 68.1 triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /
ŚdhSaṃh, 2, 11, 74.2 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 11, 100.2 cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //
ŚdhSaṃh, 2, 12, 7.1 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /
ŚdhSaṃh, 2, 12, 51.1 karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ /
ŚdhSaṃh, 2, 12, 160.1 triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet /
ŚdhSaṃh, 2, 12, 160.2 trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ //
ŚdhSaṃh, 2, 12, 163.1 rāsnāviḍaṅgatriphalā devadāru kaṭutrayam /
ŚdhSaṃh, 2, 12, 181.1 triphalā ca mahānimbaścitrakaśca śilājatu /
ŚdhSaṃh, 2, 12, 187.1 kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam /
ŚdhSaṃh, 2, 12, 204.2 śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
ŚdhSaṃh, 2, 12, 281.1 lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 7.0 triphalāvāriṇā triphalākvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 7.0 triphalāvāriṇā triphalākvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 12.0 kevalatriphalāyā dvitīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 8.0 kvathitatriphalājalaiḥ kvathitatriphalātoyaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 8.0 kvathitatriphalājalaiḥ kvathitatriphalātoyaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 4.0 triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 4.0 triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 21.0 anupāne varākvāthaṃ triphalākvātham chinnāsatvaṃ guḍūcīsatvaṃ //
Abhinavacintāmaṇi
ACint, 1, 93.1 caturyāmalakāny eva triphalā sā prakīrtitā //
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
ACint, 2, 8.1 cāñcalyaṃ kṛṣṇadhustūras triphalā viṣanāśinī /
Bhāvaprakāśa
BhPr, 6, 2, 43.1 pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ /
BhPr, 6, 2, 43.2 phalatrikaṃ ca triphalā sā varā ca prakīrtitā //
BhPr, 6, 2, 44.1 triphalā kaphapittaghnī mehakuṣṭhaharā sarā /
BhPr, 7, 3, 148.1 triphalā girikarṇī ca haṃsapādī ca citrakam /
BhPr, 7, 3, 150.1 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /
BhPr, 7, 3, 159.1 tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ /
BhPr, 7, 3, 162.1 triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ /
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 221.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.2 triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.2 triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 aṅgārair vibhītakāṅgārais triphalākvāthair maṇḍūradviguṇaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 tāpyaṃ śilā manaḥśilā vyoṣaṃ trikaṭu triphalā kolabījaṃ kapittham //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 10.0 uragā triphalā krāntā laghuparṇī śatāvarī //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 16.2 catvāryāmalakānyeva triphaleyaṃ prakīrtitā /
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 6.2, 19.3 viṣais triphalayā pūrvaṃ bṛhatyopaviṣastathā //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 23.2, 2.0 vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 5.0 taccāha triphaletyādi //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Rasakāmadhenu
RKDh, 1, 2, 45.2 lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //
RKDh, 1, 2, 46.1 māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
RKDh, 1, 2, 46.2 triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //
RKDh, 1, 2, 50.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RKDh, 1, 2, 54.1 triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /
RKDh, 1, 2, 55.0 triphalātrikaṭuviḍaṃgāni niyatā anyanye yathāprakṛti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 8.1 triphalā girikarṇī ca haṃsapādī ca citrakam /
RRSṬīkā zu RRS, 8, 62.2, 12.2 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam /
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
Rasasaṃketakalikā
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 4, 58.1 tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam /
RSK, 4, 111.2 triphalānimbakārpāsīrasairnārī kramāt pṛthak //
RSK, 5, 16.1 triphalā viḍaṅgasomābhallātakavahniviśvānām /
Rasārṇavakalpa
RAK, 1, 343.1 vātāritailaṃ saṃmiśrya triphalāyā rasena ca /
RAK, 1, 359.2 taddevi triphalāyuktaṃ divyadṛṣṭikaraṃ param //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
Yogaratnākara
YRā, Dh., 55.1 kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
YRā, Dh., 70.1 uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam /
YRā, Dh., 82.2 triphalā lohacūrṇaṃ ca valīpalitanāśanam //
YRā, Dh., 92.1 cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ /
YRā, Dh., 119.3 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ //
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 145.1 trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram /
YRā, Dh., 148.1 madhutriphalayā yuktaṃ dṛṣṭipuṣṭikaraṃ matam /
YRā, Dh., 187.2 triphalāvāriṇā svedyaṃ taddvayaṃ śuddhimṛcchati //
YRā, Dh., 205.2 triphalā viṣanāśāya kanyakā sapta kañcukān //
YRā, Dh., 208.1 kumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam /
YRā, Dh., 213.1 tryūṣaṇaṃ triphalā vandhyākandakṣudrādvayānvitam /
YRā, Dh., 217.1 savyoṣatriphalāvahnikanyākalke tuṣāmbuni /
YRā, Dh., 268.2 triphalā śarkarāsārdhaṃ pittamehaharā smṛtā //
YRā, Dh., 270.2 tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt //
YRā, Dh., 315.2 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ /
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /