Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.1 duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.2 bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān //
SkPur (Rkh), Revākhaṇḍa, 8, 33.1 tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan /
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 12, 8.1 anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 11.1 na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 28, 142.1 etau sthitau duḥkhaharau revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 39, 38.1 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 49, 14.1 saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 34.1 sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 54, 21.3 putraśokābhibhūtena duḥkhataptena mānada //
SkPur (Rkh), Revākhaṇḍa, 54, 33.2 sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 56, 20.2 uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām //
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 20.1 duḥkhena labhyate yasmānmānuṣyaṃ janma bhāgyataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 1.3 sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 68, 11.2 te yānti śāṃkare loke sarvaduḥkhavivarjite //
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 72, 3.2 mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 82, 10.1 te yānti bhāskare loke parame duḥkhanāśane /
SkPur (Rkh), Revākhaṇḍa, 85, 3.1 nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 26.3 duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama //
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 84.2 śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite //
SkPur (Rkh), Revākhaṇḍa, 97, 106.2 jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare //
SkPur (Rkh), Revākhaṇḍa, 97, 107.1 jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare /
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 145.2 samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 147.1 yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
SkPur (Rkh), Revākhaṇḍa, 103, 148.1 duḥkhādduḥkhatare magnā dṛṣṭvā taṃ pātakānvitam /
SkPur (Rkh), Revākhaṇḍa, 103, 148.2 evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā //
SkPur (Rkh), Revākhaṇḍa, 103, 154.2 bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 103, 197.1 upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 44.2 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 131, 4.1 mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 133, 37.2 śāpadoṣeṇa kauberyāṃ saṃjātā duḥkhabhājanāḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 1.3 tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 147, 5.1 garbhavāso hi duḥkhāya na sukhāya kadācana /
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 20.1 duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā /
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 87.1 kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 33.1 dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca /
SkPur (Rkh), Revākhaṇḍa, 164, 3.2 anāthā vikalā vyaṅgā magnā ye duḥkhasāgare //
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 31.1 idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 170, 5.2 na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca //
SkPur (Rkh), Revākhaṇḍa, 170, 6.1 tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 16.1 prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 171, 24.3 rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 46.3 vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini //
SkPur (Rkh), Revākhaṇḍa, 171, 46.3 vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini //
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 182, 46.2 sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī //
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 183, 13.2 vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 188, 11.1 na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam /
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 22.1 karmātiśayaduḥkhārtipradāvāyatināśanau /
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 46.3 anayānāṃ nihantāhaṃ duḥkhānāṃ vinibarhaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 49.2 na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /
SkPur (Rkh), Revākhaṇḍa, 199, 3.2 nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau //
SkPur (Rkh), Revākhaṇḍa, 209, 145.1 jāgṛtaś cātiduḥkhena kathaṃ pāpaṃ na hāsyati /
SkPur (Rkh), Revākhaṇḍa, 209, 175.2 sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 225, 6.2 iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī /
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /