Occurrences

Kāṭhakasaṃhitā
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sarvāṅgasundarā
Tantrāloka
Dhanurveda
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 21, 4, 63.0 droṇacitaṃ cinvītānnakāmaḥ //
Ṛgveda
ṚV, 10, 101, 7.2 droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam //
Arthaśāstra
ArthaŚ, 2, 4, 4.1 rājamārgadroṇamukhasthānīyarāṣṭravivītapathāḥ samyānīyavyūhaśmaśānagrāmapathāś cāṣṭadaṇḍāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 103.0 droṇaparvatajīvantād anyatarasyām //
Mahābhārata
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 1, 146.1 yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan /
MBh, 1, 2, 56.2 droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ //
MBh, 1, 2, 58.1 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam /
MBh, 1, 2, 182.3 pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ /
MBh, 1, 57, 91.3 vīro droṇavināśāya dhanuṣā saha vīryavān //
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 123, 6.4 etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam /
MBh, 1, 123, 7.3 astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat //
MBh, 1, 123, 15.1 atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ /
MBh, 1, 123, 24.3 droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam //
MBh, 1, 126, 6.2 praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot //
MBh, 1, 126, 12.1 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā /
MBh, 1, 126, 21.2 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ /
MBh, 1, 129, 18.46 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ /
MBh, 1, 154, 25.9 jagmatur droṇapāñcālyau yathāgatam ariṃdamau /
MBh, 1, 155, 11.1 yena me karmaṇā brahman putraḥ syād droṇamṛtyave /
MBh, 1, 155, 21.2 droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi //
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 1, 155, 30.4 yājo droṇavināśāya pratijajñe tathā ca saḥ /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 157, 16.20 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ /
MBh, 1, 175, 8.2 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ //
MBh, 1, 176, 7.3 yajñasenastu pāñcālo bhīṣmadroṇakṛtāgasam /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 2, 48, 4.2 jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ //
MBh, 2, 58, 39.2 bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata //
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 3, 1, 11.2 garhayanto 'sakṛd bhīṣmaviduradroṇagautamān /
MBh, 3, 37, 7.2 bhīṣmo droṇaśca karṇaśca droṇaputraśca vīryavān //
MBh, 3, 37, 23.1 bhīṣmāddroṇāt kṛpāt karṇād droṇaputrācca bhārata /
MBh, 3, 45, 31.2 bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum //
MBh, 3, 46, 9.1 droṇakarṇau pratīyātāṃ yadi bhīṣmo'pi vā raṇe /
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 240, 11.1 bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ /
MBh, 3, 240, 34.1 bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ /
MBh, 3, 241, 2.2 bhīṣmadroṇakṛpāś caiva tanme śaṃsitum arhasi //
MBh, 3, 243, 7.2 bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 4, 24, 7.2 droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā //
MBh, 4, 35, 23.2 vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 53, 1.4 tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa //
MBh, 4, 53, 13.1 samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau /
MBh, 4, 53, 40.2 droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva //
MBh, 4, 53, 53.2 balam āsīt samudbhrāntaṃ droṇārjunasamāgame //
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 4, 64, 22.1 sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān /
MBh, 5, 6, 9.2 bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati //
MBh, 5, 25, 11.1 ko vā kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 48, 46.1 anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ /
MBh, 5, 50, 14.1 astre droṇārjunasamaṃ vāyuvegasamaṃ jave /
MBh, 5, 51, 4.1 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau /
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 45.2 droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam //
MBh, 5, 54, 51.1 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama /
MBh, 5, 54, 54.2 tatsamāśca maheṣvāsā droṇadrauṇikṛpā api //
MBh, 5, 54, 59.1 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 58, 11.2 saṃśrayād droṇabhīṣmābhyāṃ karṇasya ca vikatthanāt //
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 71, 7.2 balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ //
MBh, 5, 81, 70.1 bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ /
MBh, 5, 87, 3.2 duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ //
MBh, 5, 87, 13.2 sahaiva droṇabhīṣmābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 90, 8.1 bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe /
MBh, 5, 90, 9.2 bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum //
MBh, 5, 92, 34.1 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ /
MBh, 5, 126, 32.2 bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān //
MBh, 5, 127, 20.2 bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā //
MBh, 5, 127, 50.1 yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 139, 40.2 sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ //
MBh, 5, 139, 41.2 mahārathaprayuktāśca droṇadrauṇipracoditāḥ //
MBh, 5, 149, 15.2 roṣād droṇavināśāya vīraḥ samitiśobhanaḥ //
MBh, 5, 149, 17.1 sa droṇabhīṣmāv āyāntau sahed iti matir mama /
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 5, 154, 12.2 droṇāntahetor utpanno ya iddhāñ jātavedasaḥ //
MBh, 5, 161, 4.2 droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati //
MBh, 5, 162, 21.2 iṣvastre droṇaśiṣyāśca kṛpasya ca śaradvataḥ //
MBh, 5, 168, 4.2 mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ //
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 5, 195, 14.2 na ca droṇasuto rājan kuta eva tu sūtajaḥ //
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 6, BhaGī 1, 25.1 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām /
MBh, 6, 42, 21.1 lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha /
MBh, 6, 46, 36.2 ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā //
MBh, 6, 48, 22.2 droṇavaikartanābhyāṃ vā rathaḥ saṃyātum arhati //
MBh, 6, 48, 70.2 droṇapāñcālyayo rājanmahān āsīt samāgamaḥ //
MBh, 6, 49, 19.1 sā gadā vegavanmuktā prāyād droṇajighāṃsayā /
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 53, 32.2 droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau //
MBh, 6, 54, 10.1 droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm /
MBh, 6, 54, 11.2 miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan //
MBh, 6, 54, 21.2 vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ //
MBh, 6, 55, 42.2 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān //
MBh, 6, 55, 128.1 athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca /
MBh, 6, 56, 2.1 taṃ droṇaduryodhanabāhlikāśca tathaiva durmarṣaṇacitrasenau /
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 71, 27.1 tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ /
MBh, 6, 72, 17.2 droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā //
MBh, 6, 85, 12.1 viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 92, 31.2 bhīmastathā droṇamuktaṃ śaravarṣam adīdharat //
MBh, 6, 96, 24.2 vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ //
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 6, 97, 43.1 tasya droṇasutaścāpaṃ dvidhā cicheda bhārata /
MBh, 6, 102, 33.1 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān /
MBh, 6, 104, 55.1 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
MBh, 6, 112, 49.1 sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ /
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 115, 21.2 uttamaṃ javam āsthāya droṇānīkaṃ samādravat //
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 10, 46.2 adya tām anujānīmo bhīṣmadroṇavadhena ca //
MBh, 7, 12, 18.2 pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api //
MBh, 7, 12, 19.1 yatamānāḥ prayatnena droṇānīkaviśātane /
MBh, 7, 15, 15.1 bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ /
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 15, 49.1 tato 'vahāraṃ cakruste droṇaduryodhanādayaḥ /
MBh, 7, 21, 7.2 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ /
MBh, 7, 21, 8.1 droṇacāpavimuktena śaraugheṇāsuhāriṇā /
MBh, 7, 21, 11.1 paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ /
MBh, 7, 21, 17.1 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 24, 8.1 kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 24, 56.2 senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ //
MBh, 7, 27, 1.3 apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān //
MBh, 7, 27, 2.1 taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃstrātuṃ droṇatāpitān /
MBh, 7, 30, 7.2 kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata //
MBh, 7, 30, 18.1 tad adbhutam abhūd yuddhaṃ droṇapāñcālyayostadā /
MBh, 7, 31, 8.2 maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 34, 9.1 pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 34, 17.2 kṣipram astraṃ samādāya droṇānīkaṃ viśātaya //
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 34, 29.3 sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya //
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 35, 10.1 te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ /
MBh, 7, 35, 11.1 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 39, 18.2 abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 45, 19.1 tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ /
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 49, 4.1 droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā /
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 51, 4.1 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ /
MBh, 7, 51, 23.2 api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ //
MBh, 7, 52, 7.1 droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ /
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 66, 28.1 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā /
MBh, 7, 67, 11.2 droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ //
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 70, 31.1 tat pacyamānam arkeṇa droṇasāyakatāpitam /
MBh, 7, 70, 33.1 vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ /
MBh, 7, 71, 2.2 ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 71, 26.2 samprāyājjavanair aśvair droṇānīkāya saubalaḥ //
MBh, 7, 72, 7.2 cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇyanekaśaḥ //
MBh, 7, 73, 7.2 droṇamegham anāvāryaṃ hayamārutacoditam //
MBh, 7, 73, 13.1 tataḥ śīghrāstraviduṣor droṇasātvatayostadā /
MBh, 7, 73, 32.2 anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī //
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 76, 10.1 tāvakāstava putrāśca droṇānīkasthayostayoḥ /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 12.2 droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho //
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 76, 24.1 śastraughānmahato muktau droṇahārdikyarakṣitān /
MBh, 7, 76, 26.1 droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt /
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 76, 29.2 sarvabhūtānyamanyanta droṇāstrabalavismayāt //
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 81, 5.1 sarve droṇarathaṃ prāpya pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 81, 21.1 tāñ śarān droṇamuktāṃstu śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 81, 27.1 tatastān sāyakān sarvān droṇamuktān sahasraśaḥ /
MBh, 7, 81, 31.3 droṇāntikam anuprāptā dīptāsyā pannagī yathā //
MBh, 7, 81, 34.1 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam /
MBh, 7, 82, 2.2 ājaghne tvarito yuddhe droṇānīkabibhitsayā //
MBh, 7, 82, 9.1 dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī /
MBh, 7, 83, 37.2 saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat //
MBh, 7, 85, 32.1 teṣāṃ samabhavacchabdo vadhyatāṃ droṇasāyakaiḥ /
MBh, 7, 85, 78.1 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ /
MBh, 7, 86, 48.2 na droṇasainyaṃ balavat krāmet tatra kathaṃcana //
MBh, 7, 86, 49.1 eṣa droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 88, 1.4 prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ //
MBh, 7, 88, 53.1 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ /
MBh, 7, 89, 14.1 droṇagambhīrapātālaṃ kṛtavarmamahāhradam /
MBh, 7, 91, 9.2 atītya sa mahārāja droṇānīkamahārṇavam //
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 93, 2.1 sa saṃprahārastumulo droṇasātvatayor abhūt /
MBh, 7, 93, 6.1 tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 93, 35.1 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva /
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 97, 54.2 yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ //
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 43.3 abhyavartata saṃgrāme kruddho droṇarathaṃ prati //
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 101, 8.1 tāṃstu droṇadhanurmuktān ghorān āśīviṣopamān /
MBh, 7, 101, 10.1 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 101, 53.2 pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ //
MBh, 7, 101, 57.1 droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ /
MBh, 7, 102, 74.1 sa tān atītya vegena droṇānīkam upādravat /
MBh, 7, 102, 77.1 punaścātītya vegena droṇānīkam upādravat /
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 7, 103, 2.1 pibann iva śaraughāṃstān droṇacāpavarātigān /
MBh, 7, 103, 12.1 yadā tu viśikhaistīkṣṇair droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 115, 2.2 rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api //
MBh, 7, 119, 1.2 ajito droṇarādheyavikarṇakṛtavarmabhiḥ /
MBh, 7, 124, 29.2 droṇagrāhād durādharṣāddhārdikyamakarālayāt /
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 132, 36.2 droṇapārthau maheṣvāsau sarvayuddhaviśāradau //
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 136, 15.2 mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati //
MBh, 7, 137, 35.2 mahatyā senayā sārdhaṃ droṇānīkam upādravat //
MBh, 7, 138, 3.1 droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ /
MBh, 7, 140, 7.1 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 140, 13.2 vārayāmāsa samare droṇaprepsuṃ mahāratham //
MBh, 7, 140, 15.2 citraseno rurodhāśu śarair droṇavadhepsayā //
MBh, 7, 142, 1.2 sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 142, 20.1 virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam /
MBh, 7, 142, 42.1 taṃ vijityārjunastūrṇaṃ droṇāntikam upāyayau /
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 144, 13.3 abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha //
MBh, 7, 144, 15.1 śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate /
MBh, 7, 144, 16.1 gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam /
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 147, 21.1 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau /
MBh, 7, 147, 23.1 droṇakarṇau maheṣvāsāvetau pārṣatasātyakī /
MBh, 7, 147, 28.2 ruṣito 'bhyeti vegena droṇakarṇau mahābalau //
MBh, 7, 147, 30.2 droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani //
MBh, 7, 148, 27.1 droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana /
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 158, 44.2 droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ //
MBh, 7, 158, 47.3 bhīmaseno mahābāhur droṇānīkena saṃgataḥ //
MBh, 7, 159, 3.1 tvaṃ hi droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 161, 5.2 droṇakarṇau maheṣvāsau savyataḥ paryavartata //
MBh, 7, 161, 28.1 pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ /
MBh, 7, 161, 46.1 ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ /
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 25.1 tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat /
MBh, 7, 163, 28.2 muktaṃ muktaṃ droṇacāpāt tajjaghāna dhanaṃjayaḥ //
MBh, 7, 163, 48.2 pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe //
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 164, 66.1 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān /
MBh, 7, 164, 112.2 labdho droṇavināśāya samiddhāddhavyavāhanāt //
MBh, 7, 164, 154.2 droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata /
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 7, 168, 33.2 bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi //
MBh, 7, 170, 1.2 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ /
MBh, 7, 170, 29.1 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram /
MBh, 7, 172, 6.1 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ /
MBh, 8, 1, 30.1 hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ /
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 4, 73.2 saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ //
MBh, 8, 4, 83.2 sūryadattaś ca vikrānto nihato droṇasāyakaiḥ //
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 7, 38.1 na droṇavyasanaṃ kaścij jānīte bharatarṣabha /
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 15, 3.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān /
MBh, 8, 15, 19.2 karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ //
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 27.2 prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā //
MBh, 8, 26, 17.1 akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge /
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 26, 52.2 tān vā haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye //
MBh, 8, 28, 56.1 droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ /
MBh, 8, 28, 62.1 satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ /
MBh, 8, 38, 14.2 saputraṃ sahasenaṃ ca droṇaputro nyavārayat //
MBh, 8, 39, 28.1 tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam /
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 40, 39.2 droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe //
MBh, 8, 40, 119.2 saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ //
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 51, 68.1 droṇadrauṇikṛpān vīrān kampayanto mahārathān /
MBh, 8, 51, 83.2 karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ //
MBh, 8, 53, 5.2 śrutaśravā droṇasutena sārdhaṃ yudhāmanyuś citrasenena cāpi //
MBh, 8, 57, 26.1 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api /
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 63, 56.2 sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām //
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 6, 17.2 droṇabhīṣmāvati vibho sūtaputraṃ ca saṃyuge /
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 15, 33.2 droṇopadeśān vividhān darśayāno mahāmanāḥ //
MBh, 9, 28, 76.3 hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ //
MBh, 9, 31, 18.2 bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ //
MBh, 9, 60, 20.1 bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ /
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 9, 61, 27.1 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana /
MBh, 10, 6, 28.2 na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana //
MBh, 10, 8, 106.2 apātayad droṇasutaḥ saṃrabdhastilakāṇḍavat //
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 14, 2.2 droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava //
MBh, 11, 1, 16.3 droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate //
MBh, 11, 16, 21.2 droṇadrupadaśalyaiśca jvaladbhir iva pāvakaiḥ //
MBh, 11, 16, 28.1 jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ /
MBh, 11, 20, 17.1 droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ /
MBh, 11, 20, 29.1 droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam /
MBh, 11, 23, 42.1 gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ /
MBh, 11, 25, 19.1 droṇāstram abhihatyaiṣa vimarde madhusūdana /
MBh, 11, 25, 28.2 ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt //
MBh, 11, 25, 29.1 duryodhanād droṇasutāt saindhavācca mahārathāt /
MBh, 12, 14, 20.1 rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca /
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 27, 19.2 prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām //
MBh, 12, 29, 52.2 sarvā droṇadughā gāvo rāme rājyaṃ praśāsati //
MBh, 12, 160, 8.2 śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate //
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 59, 3.2 bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam //
MBh, 14, 59, 16.1 pañcasenāparivṛto droṇaprepsur mahāmanāḥ /
MBh, 14, 59, 17.1 tasmiṃste pṛthivīpālā droṇapārṣatasaṃgare /
MBh, 14, 60, 13.1 kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ /
MBh, 14, 60, 17.2 khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 60, 19.2 paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave //
MBh, 14, 60, 22.1 droṇakarṇaprabhṛtayo yena pratisamāsitāḥ /
MBh, 14, 66, 10.1 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava /
MBh, 15, 16, 4.1 bhīṣmadroṇakṛpādyaiśca karṇena ca mahātmanā /
MBh, 15, 17, 20.3 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat //
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
Rāmāyaṇa
Rām, Su, 60, 8.1 madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te /
Rām, Yu, 4, 59.1 droṇamātrapramāṇāni lambamānāni vānarāḥ /
Agnipurāṇa
AgniPur, 14, 1.3 bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //
AgniPur, 14, 12.2 virāṭadrupadādyāś ca nimagnā droṇasāgare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 25.2 sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet //
AHS, Cikitsitasthāna, 8, 145.2 droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt //
AHS, Cikitsitasthāna, 10, 48.2 droṇaśeṣaṃ śṛtaṃ śītaṃ madhvardhāḍhakasaṃyutam //
AHS, Cikitsitasthāna, 20, 14.2 droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām //
Liṅgapurāṇa
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
Suśrutasaṃhitā
Su, Utt., 58, 61.1 droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam /
Trikāṇḍaśeṣa
TriKŚ, 2, 24.2 caturaṣṭaśatagrāmāntardroṇamukhakarvaṭau //
Viṣṇupurāṇa
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 35, 11.1 tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija /
ViPur, 5, 35, 36.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
ViPur, 5, 38, 16.1 hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān /
ViPur, 5, 38, 47.1 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ /
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
Bhāratamañjarī
BhāMañj, 1, 639.1 sa taiḥ pṛṣṭo 'bravīddroṇaśiṣyo 'hamiti sasmitaḥ /
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 861.1 drupado nāma sa purā droṇaśiṣyairjito raṇe /
BhāMañj, 1, 862.1 bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā /
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 5, 31.2 vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam //
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 188.2 dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha //
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 192.2 śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ //
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 252.2 dudrāva sainyaṃ tatsarvaṃ paśyatordroṇabhīṣmayoḥ //
BhāMañj, 6, 256.1 alaṃ droṇasahāyasya paristhātuṃ purastava /
BhāMañj, 6, 298.1 droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam /
BhāMañj, 6, 314.2 saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat //
BhāMañj, 6, 407.1 atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
BhāMañj, 7, 18.2 śarīrahāriṇaḥ petur droṇanāmāṅkitāḥ śarāḥ //
BhāMañj, 7, 32.2 droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ //
BhāMañj, 7, 45.2 goptā droṇābhisaraṇe śakratulyaparākramaḥ //
BhāMañj, 7, 57.2 dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan //
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 144.2 droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ //
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 185.2 nṛpavaikartanadroṇadrauṇihārdikyagautamān //
BhāMañj, 7, 204.2 virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 7, 227.1 kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ /
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 316.2 droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ //
BhāMañj, 7, 337.2 droṇānubaddhakavacaḥ kauravendraḥ samāyayau //
BhāMañj, 7, 360.2 droṇānugaṃ kṣemadhūrtiṃ mahīpālamapātayat //
BhāMañj, 7, 376.1 tvayi yāte 'rjunaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam /
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 431.1 tayā droṇaparityakto rathaḥ śakalatāṃ yayau /
BhāMañj, 7, 435.2 saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ //
BhāMañj, 7, 496.1 athārjuno bāṇaśatair droṇātmajamapūrayat /
BhāMañj, 7, 560.2 droṇakārmukanirghoṣaiḥ pṛthivī samakampata //
BhāMañj, 7, 608.2 vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot //
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 623.1 tato duryodhanagirā droṇakarṇau mahībhujām /
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
BhāMañj, 7, 739.1 bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ /
BhāMañj, 7, 764.2 droṇātmajāstrapihitā nālakṣyanta diśo daśa //
BhāMañj, 7, 775.1 iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ /
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 8, 12.1 bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ /
BhāMañj, 8, 53.2 bhīṣmadroṇavadhāyāsavaiphalyāt paritapyatām //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 11, 79.1 so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ /
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 11, 86.2 uvāca droṇatanayaṃ vyāso devarṣiṇā saha //
BhāMañj, 11, 91.2 prayayau droṇatanayo muniśca muninā saha //
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
Garuḍapurāṇa
GarPur, 1, 140, 21.2 droṇapatnī kṛpī jajñe aśvatthāmānamuttamam //
GarPur, 1, 145, 14.1 droṇabhīṣmānumatyā tu dhṛtarāṣṭraḥ samānayat /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
Tantrāloka
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
Dhanurveda
DhanV, 1, 33.2 dvāpare droṇavipraśca daivaṃ cāpamadhārayat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 68.2 śṛtaṃ droṇāḍhakasyānnaṃ kākaśvānopaghātitam //
Rasakāmadhenu
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
Rasasaṃketakalikā
RSK, 4, 48.2 kākodumbarikādroṇatvacāṃ kvāthe trisaptakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 143, 6.1 tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān /
SkPur (Rkh), Revākhaṇḍa, 179, 15.1 kuśāpāmārgasahitaiḥ kadambadroṇajairapi /