Occurrences

Mahābhārata
Agnipurāṇa
Harivaṃśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 1, 12.3 pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām //
MBh, 1, 1, 61.1 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām /
MBh, 1, 1, 89.1 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam /
MBh, 1, 1, 90.2 pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata //
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 48.2 pāṇḍavānāṃ praveśaśca samayasya ca pālanam /
MBh, 1, 2, 82.2 dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ //
MBh, 1, 2, 84.1 pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam /
MBh, 1, 2, 87.10 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam /
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 2, 99.2 tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 131.6 na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 148.5 pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ /
MBh, 1, 38, 37.2 pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam /
MBh, 1, 53, 32.2 mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram /
MBh, 1, 54, 2.2 kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham //
MBh, 1, 54, 18.1 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān /
MBh, 1, 54, 22.1 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā /
MBh, 1, 55, 3.26 pāṇḍavānāṃ kathā hyatra aṣṭādaśakaparvakam /
MBh, 1, 55, 14.2 pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ //
MBh, 1, 56, 26.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
MBh, 1, 109, 2.2 tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya //
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 115, 28.50 pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana /
MBh, 1, 123, 23.3 sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām //
MBh, 1, 123, 63.2 pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham //
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 136, 1.5 prāptakālam idaṃ manye pāṇḍavānāṃ vināśane /
MBh, 1, 136, 11.7 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 14.2 pāṇḍavānāṃ ca kuntyāśca tat sarvaṃ kriyatāṃ dhanaiḥ /
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 138, 8.6 mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā /
MBh, 1, 143, 19.14 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā /
MBh, 1, 143, 36.3 purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ /
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 151, 25.48 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām /
MBh, 1, 151, 25.50 adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 151, 25.54 pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā /
MBh, 1, 151, 25.59 tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 157, 16.1 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 195, 16.2 saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam //
MBh, 1, 196, 8.2 pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca /
MBh, 1, 198, 7.5 sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata /
MBh, 1, 198, 7.7 draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi /
MBh, 1, 198, 13.1 pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 199, 47.2 pāṇḍavānāṃ mahārāja śaśvat prītir avardhata /
MBh, 1, 199, 49.13 gatistvam antakāle ca pāṇḍavānāṃ tu mādhava /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 205, 11.2 āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām /
MBh, 1, 209, 24.21 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 3, 3.5 pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya //
MBh, 2, 18, 9.2 pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam //
MBh, 2, 38, 18.2 ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate //
MBh, 2, 43, 15.1 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām /
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 52, 1.3 balānniyukto dhṛtarāṣṭreṇa rājñā manīṣiṇāṃ pāṇḍavānāṃ sakāśam //
MBh, 2, 58, 1.2 bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 2, 60, 23.2 te pāṇḍavānāṃ paribhūya vīryaṃ balāt pramṛṣṭā dhṛtarāṣṭrajena //
MBh, 2, 61, 23.1 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā /
MBh, 2, 61, 38.2 pāṇḍavānāṃ ca vāsāṃsi draupadyāścāpyupāhara //
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 2, 68, 23.3 gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ //
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 11, 20.2 pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha //
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ /
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 26, 4.2 tam āśramaṃ tīvrasamṛddhatejā mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām //
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 156, 3.1 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ /
MBh, 3, 162, 15.1 dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam /
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 180, 11.2 pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 180, 37.1 asaṃśayaṃ keśava pāṇḍavānāṃ bhavān gatis tvaccharaṇā hi pārthāḥ /
MBh, 3, 180, 41.2 brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ //
MBh, 3, 222, 51.2 ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām //
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 240, 31.2 vinirjaye pāṇḍavānām abhavad bharatarṣabha //
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 241, 8.1 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama /
MBh, 3, 245, 1.2 vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 253, 13.3 na budhyate nāthavatīm ihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām //
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 4, 2, 20.35 dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca /
MBh, 4, 3, 4.4 pāṇḍavānāṃ narendrāṇām aśvapālo 'tiśobhanaḥ /
MBh, 4, 24, 9.2 pāṇḍavānāṃ manuṣyendra tasminmahati kānane //
MBh, 4, 24, 17.2 pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam /
MBh, 4, 24, 18.1 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe /
MBh, 4, 28, 6.2 udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ //
MBh, 4, 30, 1.3 chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām //
MBh, 4, 47, 15.2 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha /
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 4, 67, 24.1 pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 6, 14.2 kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan //
MBh, 5, 7, 2.1 sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 22, 3.1 nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam /
MBh, 5, 22, 8.2 teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām //
MBh, 5, 22, 13.2 upāharat phalguno jātavedase yaśo mānaṃ vardhayan pāṇḍavānām //
MBh, 5, 22, 17.1 teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ /
MBh, 5, 22, 17.2 sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya //
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 26, 23.1 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam /
MBh, 5, 29, 1.2 avināśaṃ saṃjaya pāṇḍavānām icchāmyahaṃ bhūtim eṣāṃ priyaṃ ca /
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 32, 3.1 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha upāgataṃ pāṇḍavānāṃ sakāśāt /
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 39, 18.2 prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate //
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 47, 83.2 śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā //
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 48, 33.2 nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām //
MBh, 5, 49, 5.1 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ /
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 49, 42.1 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 52, 3.2 sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ //
MBh, 5, 54, 65.2 nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi //
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 56, 44.1 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām /
MBh, 5, 59, 9.1 jātagṛdhyābhipannāśca pāṇḍavānām anekaśaḥ /
MBh, 5, 65, 3.2 ātmanaśca pareṣāṃ ca pāṇḍavānāṃ ca niścayam //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 76, 7.1 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt /
MBh, 5, 76, 8.1 kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 86, 13.2 parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam //
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 88, 33.1 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 90, 11.1 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam /
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 126, 4.1 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām /
MBh, 5, 138, 16.2 purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam //
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 141, 3.2 pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam //
MBh, 5, 141, 15.1 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate /
MBh, 5, 141, 19.2 anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila //
MBh, 5, 142, 17.2 karṇaḥ sadā pāṇḍavānāṃ tanme dahati sāṃpratam //
MBh, 5, 145, 1.3 pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān //
MBh, 5, 146, 25.2 pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām //
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 5, 149, 49.1 prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ /
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 158, 4.2 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām /
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 161, 12.1 yathādiṣṭānyanīkāni pāṇḍavānām ayojayat /
MBh, 5, 165, 20.2 aham āvārayiṣyāmi pāṇḍavānām anīkinīm //
MBh, 5, 166, 14.3 ye cāpyardharathā rājan pāṇḍavānām ataḥ śṛṇu //
MBh, 5, 166, 15.1 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa /
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 168, 17.1 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau /
MBh, 5, 168, 18.2 matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ //
MBh, 5, 168, 23.2 pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati //
MBh, 5, 168, 24.2 pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ //
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 5, 169, 1.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ /
MBh, 5, 194, 11.1 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm /
MBh, 5, 194, 17.2 astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm //
MBh, 6, 2, 13.2 pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ //
MBh, 6, 4, 13.2 kurūṇāṃ pāṇḍavānāṃ ca mānyaścāsi pitāmahaḥ //
MBh, 6, 14, 10.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 12.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 16.1 kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī /
MBh, 6, 16, 13.2 pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ //
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 44.2 pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ //
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, 19, 17.1 samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 20, 6.1 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ dhārtarāṣṭrāñ śvāpadā vyābhaṣanta /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 22, 18.2 māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya //
MBh, 6, BhaGī 10, 37.1 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ /
MBh, 6, 43, 2.1 kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām /
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 50, 95.1 antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm /
MBh, 6, 53, 3.1 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm /
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 55, 4.2 abhyayājjavanair aśvaiḥ pāṇḍavānām anīkinīm /
MBh, 6, 55, 13.2 yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 55, 69.2 bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām //
MBh, 6, 55, 99.2 uvāca kopaṃ pratisaṃhareti gatir bhavān keśava pāṇḍavānām //
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 60, 72.2 pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam //
MBh, 6, 61, 4.2 pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ //
MBh, 6, 61, 23.2 kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati /
MBh, 6, 61, 28.2 pāṇḍavānāṃ samastāśca na tiṣṭhanti parākrame //
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 6, 66, 2.2 kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam //
MBh, 6, 66, 12.2 prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 68, 28.2 hāhākāraśca saṃjajñe pāṇḍavānāṃ mahātmanām //
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 70, 36.1 pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame /
MBh, 6, 74, 29.1 bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm /
MBh, 6, 74, 31.2 kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata //
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 78, 24.1 bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 80, 51.2 tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata //
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 6, 86, 2.2 abhyadravata saṃgrāme pāṇḍavānām anīkinīm //
MBh, 6, 86, 78.2 kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ //
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 12.2 tāvakāḥ samavartanta pāṇḍavānām anīkinīm //
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 92, 3.1 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ /
MBh, 6, 95, 6.2 pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ //
MBh, 6, 95, 13.1 yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 96, 26.1 tasya śabdena mahatā pāṇḍavānāṃ mahad balam /
MBh, 6, 96, 30.1 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 96, 32.1 tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 96, 33.1 sā vadhyamānā ca tathā pāṇḍavānām anīkinī /
MBh, 6, 99, 2.1 gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm /
MBh, 6, 100, 14.1 tatastāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm /
MBh, 6, 100, 37.2 pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām //
MBh, 6, 101, 11.2 ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe //
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 30.1 sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 105, 28.2 āsasāda durādharṣaḥ pāṇḍavānām anīkinīm //
MBh, 6, 106, 18.1 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān /
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 110, 45.1 senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī /
MBh, 6, 112, 64.2 nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ //
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 101.2 bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām //
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 113, 5.3 pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan //
MBh, 6, 113, 45.2 pāṇḍavānām adīnātmā vyagāhata varūthinīm /
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 114, 68.2 siṃhanādastato ghoraḥ pāṇḍavānām ajāyata //
MBh, 6, 116, 48.1 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām indraprasthaṃ dharmarājo 'nuśāstu /
MBh, 7, 1, 11.2 bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām //
MBh, 7, 6, 32.1 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ /
MBh, 7, 6, 42.1 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī /
MBh, 7, 7, 30.2 pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ //
MBh, 7, 8, 19.2 kathaṃ nābhyataraṃstāta pāṇḍavānām anīkinīm //
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 12, 14.3 prāvādyanta mahārāja pāṇḍavānāṃ niveśane //
MBh, 7, 12, 15.1 siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām /
MBh, 7, 12, 18.2 pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api //
MBh, 7, 14, 2.2 kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 21, 29.2 pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ //
MBh, 7, 24, 4.2 vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm //
MBh, 7, 25, 23.1 tena nādena vitrastā pāṇḍavānām anīkinī /
MBh, 7, 30, 7.2 kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata //
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 41, 18.2 ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm //
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 7, 60, 25.2 pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa //
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 7, 70, 11.2 vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ //
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 71, 1.3 kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata //
MBh, 7, 77, 5.2 eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ //
MBh, 7, 85, 20.2 pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 85, 44.1 yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam /
MBh, 7, 100, 10.2 tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca //
MBh, 7, 101, 48.1 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata /
MBh, 7, 102, 1.2 vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ /
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 124, 33.2 pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe //
MBh, 7, 126, 18.1 pāṇḍavānām ayaṃ kopastvayā śakuninā saha /
MBh, 7, 126, 31.2 imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata /
MBh, 7, 127, 25.3 pāṇḍavānām anīkāni samadṛśyanta saṃyuge //
MBh, 7, 128, 13.2 abhyavartata putraste pāṇḍavānām anīkinīm //
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 131, 61.1 pāṇḍavānām ahaṃ putraḥ samareṣvanivartinām /
MBh, 7, 133, 1.2 udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam /
MBh, 7, 133, 57.1 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ /
MBh, 7, 133, 63.2 prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana //
MBh, 7, 135, 6.1 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī /
MBh, 7, 145, 66.1 prayāte saubale rājan pāṇḍavānām anīkinīm /
MBh, 7, 147, 17.2 pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare //
MBh, 7, 147, 38.2 pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ //
MBh, 7, 148, 42.1 paśya karṇena haiḍimba pāṇḍavānām anīkinī /
MBh, 7, 148, 43.2 pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān //
MBh, 7, 148, 50.1 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ /
MBh, 7, 149, 12.2 vyadrāvayaccharavrātaiḥ pāṇḍavānām anīkinīm //
MBh, 7, 152, 47.1 tam apaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ /
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 158, 12.2 kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā //
MBh, 7, 159, 11.2 pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram //
MBh, 7, 161, 1.3 kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate //
MBh, 7, 161, 22.2 samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate //
MBh, 7, 161, 45.1 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm /
MBh, 7, 164, 109.1 āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām /
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 171, 23.1 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata /
MBh, 7, 172, 37.2 pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata //
MBh, 7, 172, 93.1 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 1, 6.2 atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām //
MBh, 8, 1, 14.2 kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām //
MBh, 8, 4, 87.1 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 5, 42.1 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam /
MBh, 8, 5, 79.1 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām /
MBh, 8, 9, 1.2 tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 8, 16, 8.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 18, 38.1 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 22, 23.1 na pāṇḍavānāṃ samare kaścid asti nivārakaḥ /
MBh, 8, 26, 26.2 pāṇḍavānāṃ vināśāya duryodhanajayāya ca //
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 33, 25.1 sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ /
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 35, 55.2 kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ //
MBh, 8, 40, 42.1 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ /
MBh, 8, 40, 77.1 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm /
MBh, 8, 41, 3.2 pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham /
MBh, 8, 42, 2.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 43, 25.1 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm /
MBh, 8, 44, 6.1 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 44, 9.1 tathaiva tāvakā rājan pāṇḍavānām anīkinīm /
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 8, 51, 31.2 pāṇḍavānām anīkāni pravigāhya vyaśātayat //
MBh, 8, 56, 14.2 parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 8, 56, 32.1 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ /
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 57, 34.2 eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm //
MBh, 9, 1, 32.2 pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam //
MBh, 9, 3, 1.3 kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam //
MBh, 9, 4, 21.2 pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam //
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 9, 5.1 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam /
MBh, 9, 9, 6.1 pāṇḍavānāṃ balaughastu śalyam āsādya māriṣa /
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 17.3 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm //
MBh, 9, 10, 25.1 sā vadhyamānā śalyena pāṇḍavānām anīkinī /
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 40.1 śravaṇānnāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt /
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 12, 41.1 na pāṇḍavānāṃ nāsmākaṃ tatra kaścid vyadṛśyata /
MBh, 9, 12, 42.2 loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam /
MBh, 9, 12, 44.1 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 14, 11.1 śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe /
MBh, 9, 15, 9.2 yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata //
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 22, 2.2 putraste yodhayāmāsa pāṇḍavānām anīkinīm //
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 9, 22, 39.1 aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām /
MBh, 9, 22, 81.1 mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam /
MBh, 9, 23, 11.2 javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm //
MBh, 9, 24, 15.2 pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan //
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 53.2 nātiprasiddheva gatiḥ pāṇḍavānām ajāyata //
MBh, 9, 24, 54.2 pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān //
MBh, 9, 26, 53.1 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
MBh, 9, 28, 19.3 pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā /
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 29, 46.2 pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 9, 32, 52.2 śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 55, 44.2 śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 62, 28.2 kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā //
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana //
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 9, 63, 29.1 adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ /
MBh, 10, 1, 4.2 śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām //
MBh, 10, 4, 32.2 pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me //
MBh, 10, 8, 125.1 tasyā rajanyāstvardhena pāṇḍavānāṃ mahad balam /
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 11, 8, 42.2 pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata //
MBh, 11, 19, 16.1 praviśya samare vīraḥ pāṇḍavānām anīkinīm /
MBh, 11, 20, 18.2 kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām /
MBh, 12, 39, 25.1 sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām /
MBh, 12, 334, 4.1 tvam apyamitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ /
MBh, 12, 334, 12.3 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 10.2 kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam //
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 61, 10.3 pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm //
MBh, 14, 65, 20.1 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca /
MBh, 14, 68, 3.1 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam /
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 14, 88, 12.1 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ /
MBh, 14, 89, 15.2 āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare //
MBh, 14, 90, 1.2 sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam /
MBh, 15, 3, 6.1 tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 40, 5.1 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ /
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 15, 47, 10.2 tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 18, 5, 25.2 kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata //
MBh, 18, 5, 34.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
Agnipurāṇa
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 16.1 arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 20.2 rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat //
Harivaṃśa
HV, 29, 8.1 pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā /
Viṣṇupurāṇa
ViPur, 4, 20, 43.1 anye ca pāṇḍavānām ātmajās tad yathā //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 6.1 drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām /
Bhāratamañjarī
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
BhāMañj, 5, 306.1 matimāneka evāsau pāṇḍavānāṃ parāyaṇam /
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 6, 265.1 yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām /
BhāMañj, 6, 358.1 vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
BhāMañj, 6, 387.1 bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm /
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 7, 86.1 sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 134.2 karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam //
BhāMañj, 7, 409.1 tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
BhāMañj, 7, 765.2 badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī //
BhāMañj, 8, 170.1 atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite /
BhāMañj, 9, 8.2 ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam //
Garuḍapurāṇa
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /