Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Arthaśāstra
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 34.1 tāsu pāṣāṇakuddālāḥ kuṭhārīkāṇḍakalpanāḥ /
ArthaŚ, 2, 13, 21.1 kāliṅgakastāpīpāṣāṇo vā mudgavarṇo nikaṣaḥ śreṣṭhaḥ //
ArthaŚ, 2, 18, 15.1 yantragoṣpaṇamuṣṭipāṣāṇarocanīdṛṣadaś cāśmāyudhāni //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 14, 2, 40.1 ayaskānto vā pāṣāṇaḥ kulīradardurakhārakīṭavasāpradehena dviguṇaḥ //
Avadānaśataka
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Buddhacarita
BCar, 13, 71.1 gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā /
Carakasaṃhitā
Ca, Sū., 14, 26.2 sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ //
Mahābhārata
MBh, 1, 2, 164.3 dhṛtarāṣṭrasya putrāśca tathā pāṣāṇayodhinaḥ /
MBh, 1, 141, 22.11 śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau /
MBh, 1, 141, 22.14 nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam /
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 165, 24.6 sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ //
MBh, 1, 165, 26.2 pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat /
MBh, 1, 181, 23.6 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 3, 23, 17.1 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam /
MBh, 3, 86, 9.2 ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata //
MBh, 7, 20, 34.3 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām //
MBh, 7, 68, 34.2 babhau kanakapāṣāṇā bhujagair iva saṃvṛtā //
MBh, 7, 97, 15.1 yuktāśca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām /
MBh, 7, 97, 29.2 pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat //
MBh, 7, 97, 38.1 pāṣāṇayodhinaḥ śūrān yatamānān avasthitān /
MBh, 7, 97, 47.1 pāṣāṇayodhibhir nūnaṃ yuyudhānaḥ samāgataḥ /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 8, 36, 30.1 śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ /
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 9, 44, 45.1 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau /
MBh, 12, 294, 14.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ //
MBh, 12, 304, 20.1 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ /
Rāmāyaṇa
Rām, Su, 60, 20.1 te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ /
Amarakośa
AKośa, 2, 44.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 27.1 pāṣāṇagarbhahastasya jānusthe prasṛte bhuje /
AHS, Cikitsitasthāna, 18, 31.2 taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ //
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 38.1 bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite /
BKŚS, 3, 104.1 svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ /
BKŚS, 5, 23.2 candrapāṣāṇanirmāṇaprākārām alakāpurīm //
BKŚS, 10, 109.2 pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate //
BKŚS, 18, 439.2 gavāśvājaiḍakākārapāṣāṇakulasaṃkulām //
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 20, 379.1 tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva /
BKŚS, 20, 420.1 adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ /
BKŚS, 20, 432.2 sthāṇupāṣāṇagartāṃś ca yathāvegam adhāvata //
Daśakumāracarita
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Divyāvadāna
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Liṅgapurāṇa
LiPur, 1, 41, 19.2 saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ //
LiPur, 1, 91, 20.2 pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati //
LiPur, 2, 25, 109.2 bāhyahomapradātā tu pāṣāṇe darduro bhavet //
Matsyapurāṇa
MPur, 154, 543.2 pāṣāṇaśakalottānakāṃsyatālapravartakaḥ //
MPur, 154, 551.1 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 5.1, 9.0 kanakapāṣāṇavad indrakīlakavac ca bhavitavyam //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 29, 38.2 kulatthatilakārpāsatuṣapāṣāṇabhasmanām //
Su, Sū., 46, 476.2 acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat //
Su, Nid., 11, 6.1 śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ /
Su, Cik., 3, 35.2 haste jātabale cāpi kuryāt pāṣāṇadhāraṇam //
Su, Cik., 32, 5.1 ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
Tantrākhyāyikā
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṣṇusmṛti
ViSmṛ, 5, 63.1 pāṣāṇena madhyamam //
Yājñavalkyasmṛti
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 379.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Bhāratamañjarī
BhāMañj, 7, 616.2 tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ //
Devīkālottarāgama
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.1 mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ /
Garuḍapurāṇa
GarPur, 1, 71, 18.1 śabalakaṭhoramalinaṃ rūkṣaṃ pāṣāṇakarkaropetam /
GarPur, 1, 72, 6.1 mṛtpāṣāṇaśilārandhrakarkarātrāsasaṃyutāḥ /
GarPur, 1, 74, 2.1 āpītapāṇḍuruciraḥ pāṣāṇaḥ padmarāgasaṃjñastu /
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 82, 13.1 yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvataḥ /
GarPur, 1, 110, 15.1 vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
Hitopadeśa
Hitop, 2, 40.2 vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
Hitop, 2, 80.20 āpannikaṣapāṣāṇe naro jānāti sāratām //
Kathāsaritsāgara
KSS, 3, 6, 167.2 pāṣāṇaghātadāyīti rājāgraṃ tair anīyata //
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 207.1 pāṣāṇabhedaḥ pāṣāṇo 'śmarībhedo 'śmabhedakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Rasamañjarī
RMañj, 2, 24.1 mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
Rasaprakāśasudhākara
RPSudh, 4, 59.1 khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /
RPSudh, 5, 81.1 pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /
RPSudh, 6, 9.1 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /
Rasaratnasamuccaya
RRS, 2, 76.2 pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //
RRS, 3, 22.1 evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /
RRS, 3, 83.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RRS, 3, 145.1 mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
RRS, 5, 110.2 dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //
RRS, 5, 218.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RRS, 7, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
RRS, 8, 70.1 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
RRS, 10, 16.1 pāṣāṇarahitā raktā raktavargānusādhitā /
RRS, 10, 17.1 pāṣāṇarahitā śvetā śvetavargānusādhitā /
RRS, 16, 69.2 gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet //
Rasaratnākara
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 8, 25.2 pāṣāṇāḥ kokilākārāstiṣṭhanti tāṃs tu cāharet //
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 34.2 pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 35.2 rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te //
RRĀ, Ras.kh., 8, 37.1 vidyate parvatastatra pāṣāṇāstālakopamāḥ /
RRĀ, Ras.kh., 8, 39.1 pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, Ras.kh., 8, 65.2 pāṣāṇā bhekasaṃkāśā grāhyā mārjāraviṣṭhayā //
RRĀ, Ras.kh., 8, 66.2 madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ //
RRĀ, Ras.kh., 8, 123.2 mūṣikākārapāṣāṇāstiṣṭhanti tān samāharet //
RRĀ, Ras.kh., 8, 127.1 pāṣāṇāstān samādāya madhvājyābhyāṃ prapeṣayet /
RRĀ, Ras.kh., 8, 128.2 khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 140.2 tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ //
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 158.1 śrīśaile tatra tatraiva pāṣāṇāḥ piṇḍabhūsthitāḥ /
RRĀ, Ras.kh., 8, 161.1 śrāvasampuṭasaṃkāśān pāṣāṇāṃstriṃśadāharet /
RRĀ, Ras.kh., 8, 164.2 tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ //
RRĀ, Ras.kh., 8, 166.1 tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
RRĀ, Ras.kh., 8, 169.2 kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ //
RRĀ, Ras.kh., 8, 183.1 pāṣāṇā badarākārāḥ santi khegatidāyakāḥ /
RRĀ, V.kh., 3, 18.4 kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //
RRĀ, V.kh., 4, 54.1 kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 4, 55.1 susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 6, 17.2 dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //
RRĀ, V.kh., 8, 5.1 tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /
RRĀ, V.kh., 9, 7.1 bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /
RRĀ, V.kh., 14, 19.2 tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //
RRĀ, V.kh., 16, 3.1 sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /
RRĀ, V.kh., 18, 112.1 caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 182.1 tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /
Rasendracintāmaṇi
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
RCint, 5, 6.3 cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //
Rasendracūḍāmaṇi
RCūM, 3, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
RCūM, 4, 90.1 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
RCūM, 10, 130.2 pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //
RCūM, 10, 142.1 mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /
RCūM, 11, 9.2 evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //
RCūM, 11, 39.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RCūM, 11, 105.1 mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /
RCūM, 14, 102.1 dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /
RCūM, 14, 184.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RCūM, 14, 203.1 tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ /
Rasendrasārasaṃgraha
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
RSS, 1, 69.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet //
Rasādhyāya
RAdhy, 1, 14.1 mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /
RAdhy, 1, 19.1 pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
Rasārṇava
RArṇ, 3, 16.1 saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset /
RArṇ, 4, 2.3 dhamanīlohayantrāṇi khallapāṣāṇamardakam //
RArṇ, 4, 37.2 kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā //
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 29.2 guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //
RArṇ, 10, 45.2 nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //
RArṇ, 12, 129.2 bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //
RArṇ, 12, 255.2 mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //
RArṇ, 12, 319.1 mardayet khallapāṣāṇe mātuluṅgarasena ca /
RArṇ, 13, 9.2 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
RArṇ, 18, 28.2 pāṣāṇo mṛnmayaṃ tatra spaṣṭaṃ bhavati kāñcanam //
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
Ratnadīpikā
Ratnadīpikā, 4, 5.2 mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam //
Rājanighaṇṭu
RājNigh, 2, 17.2 trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam //
RājNigh, Dharaṇyādivarga, 20.1 grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā /
RājNigh, 13, 141.1 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
Tantrāloka
TĀ, 19, 39.2 tarhi pāṣāṇatulyo 'sau vilīnendriyavṛttikaḥ //
Ānandakanda
ĀK, 1, 5, 49.2 vedhayennātra sandeho giripāṣāṇabhūtalam //
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 5, 67.2 abhrakādimapāṣāṇasattvānyātmasamaṃ grasan //
ĀK, 1, 6, 58.2 pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam //
ĀK, 1, 7, 3.2 gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ //
ĀK, 1, 7, 43.1 abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam /
ĀK, 1, 12, 4.2 siddhipradāni liṅgāni latāpāṣāṇapādapāḥ //
ĀK, 1, 12, 31.1 tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān /
ĀK, 1, 12, 32.1 pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
ĀK, 1, 12, 35.2 daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ //
ĀK, 1, 12, 40.2 sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane //
ĀK, 1, 12, 44.2 pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari //
ĀK, 1, 12, 45.2 rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te //
ĀK, 1, 12, 47.2 pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 49.1 raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 12, 76.2 pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 78.1 pāṣāṇā bhedasaṃkāśā grāhyā mārjālaviṣṭhayā /
ĀK, 1, 12, 79.1 madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 1, 12, 142.2 gorocanopamāstatra pāṣāṇāḥ santi tānharet //
ĀK, 1, 12, 144.1 tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ /
ĀK, 1, 12, 153.2 jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 155.2 tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ //
ĀK, 1, 12, 158.1 aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 12, 159.1 mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te /
ĀK, 1, 12, 180.1 taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ /
ĀK, 1, 12, 181.2 maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ //
ĀK, 1, 12, 198.2 badarākārapāṣāṇā vidyante khagatipradāḥ //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 463.1 mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ /
ĀK, 1, 23, 520.1 mardayet khalvapāṣāṇe mātuluṅgarasena tu /
ĀK, 1, 23, 730.1 kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu /
ĀK, 1, 25, 89.2 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /
ĀK, 1, 26, 186.1 kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā /
ĀK, 2, 1, 91.2 pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //
ĀK, 2, 1, 255.1 mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
ĀK, 2, 1, 315.2 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //
ĀK, 2, 5, 3.2 lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale //
ĀK, 2, 8, 24.2 pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī //
ĀK, 2, 8, 36.1 saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam /
Āryāsaptaśatī
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Āsapt, 2, 378.2 tadubhayavipratipannaḥ paśyatu gīrvāṇapāṣāṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 13.0 koṣṇā īṣaduṣṇā gurvī gurutarā pāṣāṇavad ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 5.1 lohapāṣāṇarūpeṇa kṛtvā tān vasudhātale /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.3 tathā pāṣāṇacūrṇāni kaṭhinoparasāśca ye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 78.1 tato 'nantadṛṣad rājan pāṣāṇo lokaviśrutaḥ /
GokPurS, 10, 94.2 pāṣāṇenāvṛtaṃ dṛṣṭvā tīrthaṃ taddeśabindukam //
GokPurS, 10, 95.1 gadayā tāḍayāmāsa pāṣāṇaṃ mārgam ātanot /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 5, 24.2 vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam /
HBhVil, 5, 463.2 ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ /
HBhVil, 5, 467.2 ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ /
Janmamaraṇavicāra
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 7.2 gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 26.2 maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ //
ParDhSmṛti, 9, 17.1 pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ /
ParDhSmṛti, 9, 23.1 kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /
ParDhSmṛti, 9, 24.2 taptakṛcchraṃ tu pāṣāṇe śastre caivātikṛcchrakam //
Rasakāmadhenu
RKDh, 1, 1, 3.1 rasoparasalohāni khalvapāṣāṇamardakam /
RKDh, 1, 1, 9.1 mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /
RKDh, 1, 1, 170.2 kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā //
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 5, 95.1 nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 126.1, 1.0 gaurīpāṣāṇaḥ śuklapāṣāṇaḥ phulkhaḍi iti loke //
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 10, 16.3, 1.0 varṇamūṣāmāha pāṣāṇarahiteti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 3.0 pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate //
RRSṬīkā zu RRS, 3, 116.2, 3.0 ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.2, 1.0 girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 7, 14.3, 1.0 śarkarā atikṣudrapāṣāṇaravakāḥ //
RRSṬīkā zu RRS, 8, 43, 4.0 pāṣāṇaviśeṣaḥ kṛtrimo dhāturūpaśca //
RRSṬīkā zu RRS, 8, 43, 5.0 tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ //
RRSṬīkā zu RRS, 8, 70.2, 1.0 atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti //
RRSṬīkā zu RRS, 8, 70.2, 3.0 pāṣāṇāḥ sphaṭikā mayūratutthakāsīsādayaḥ //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 2.0 gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 1.0 atha varṇamūṣāmāha pāṣāṇeti //
RRSṬīkā zu RRS, 10, 16.3, 2.0 pāṣāṇā raktapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 2.0 pāṣāṇā raktapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 28.1 kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 3.2 kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 7.2 nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 107.1 sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.8 viṣayo mṛtpāṣāṇādiḥ //
Yogaratnākara
YRā, Dh., 369.1 ullīpāṣāṇasaṃśuddhir vakṣyate śāstrasaṃmatam /
YRā, Dh., 372.1 ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ /