Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Skandapurāṇa
Ānandakanda
Bhāvaprakāśa
Devīmāhātmya
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Arthaśāstra
ArthaŚ, 1, 8, 9.1 yāvadbhyo guhyam ācaṣṭe janebhyaḥ puruṣādhipaḥ /
Mahābhārata
MBh, 1, 13, 39.1 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ /
MBh, 1, 39, 27.2 amātyān suhṛdaścaiva provāca sa narādhipaḥ //
MBh, 1, 47, 2.1 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ /
MBh, 1, 57, 38.14 taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ /
MBh, 1, 61, 13.2 ugrasena iti khyāta ugrakarmā narādhipaḥ //
MBh, 1, 61, 20.2 senābindur iti khyātaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 29.2 prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 30.2 candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ /
MBh, 1, 61, 35.2 śunako nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 36.2 jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 40.2 pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ //
MBh, 1, 61, 41.2 pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 42.2 maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 47.2 aparājita ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 60.1 kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ /
MBh, 1, 61, 62.2 sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ //
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 64, 29.1 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ /
MBh, 1, 70, 20.2 lobhānvito madabalān naṣṭasaṃjño narādhipaḥ //
MBh, 1, 73, 15.4 sarvalakṣaṇasampannām apṛcchat sa narādhipaḥ //
MBh, 1, 73, 23.1 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ /
MBh, 1, 80, 7.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 92, 28.5 pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ //
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 105, 7.47 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ /
MBh, 1, 105, 18.2 tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ //
MBh, 1, 115, 21.8 mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ /
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 130, 2.2 evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ /
MBh, 1, 161, 6.1 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ /
MBh, 1, 163, 21.1 tato dvādaśa varṣāṇi punar īje narādhipaḥ /
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 166, 32.1 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ /
MBh, 1, 177, 20.6 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 15.3 kaliṅgavaṅgādhipapāṇḍyapauṇḍrā videharājo yavanādhipaśca /
MBh, 1, 178, 17.10 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 17.40 sa yayau tāḍitastena vrīḍann iva narādhipaḥ /
MBh, 1, 192, 21.8 etacchrutvā tu vacanaṃ vidurasya narādhipaḥ /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 2, 4, 2.3 ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ //
MBh, 2, 8, 11.3 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ /
MBh, 2, 10, 22.9 vidyādharādhipaścaiva candrāpīḍaḥ sahānujaiḥ /
MBh, 2, 16, 19.1 tayor madhyagataś cāpi rarāja vasudhādhipaḥ /
MBh, 2, 47, 12.1 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī /
MBh, 2, 47, 12.1 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī /
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 3, 11, 7.3 pūjayā pratijagrāha saputras taṃ narādhipaḥ //
MBh, 3, 24, 9.1 varaḥ kurūṇām adhipaḥ prajānāṃ piteva putrān apahāya cāsmān /
MBh, 3, 54, 19.1 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ /
MBh, 3, 59, 5.1 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ /
MBh, 3, 59, 13.2 utsarge 'manyata śreyo damayantyā narādhipaḥ //
MBh, 3, 59, 18.2 damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ //
MBh, 3, 61, 31.1 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ /
MBh, 3, 69, 1.2 śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ /
MBh, 3, 71, 19.1 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ /
MBh, 3, 71, 23.1 tato vigaṇayan rājā manasā kosalādhipaḥ /
MBh, 3, 75, 17.1 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ /
MBh, 3, 76, 8.2 damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ //
MBh, 3, 77, 29.3 praviśya sāntvayāmāsa paurāṃśca niṣadhādhipaḥ //
MBh, 3, 114, 3.1 tataḥ samudratīreṇa jagāma vasudhādhipaḥ /
MBh, 3, 118, 11.1 tato vasūnāṃ vasudhādhipaḥ sa marudgaṇānāṃ ca tathāśvinoś ca /
MBh, 3, 158, 21.1 sa tacchrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ /
MBh, 3, 159, 29.2 astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ //
MBh, 3, 185, 4.1 ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ /
MBh, 3, 187, 5.1 ahaṃ viṣṇur ahaṃ brahmā śakraścāhaṃ surādhipaḥ /
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 229, 15.2 draupadyā sahito dhīmān dharmapatnyā narādhipaḥ //
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 243, 6.2 praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ //
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 264, 43.1 dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ /
MBh, 3, 266, 13.2 taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ /
MBh, 3, 266, 15.1 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ /
MBh, 3, 266, 48.1 sampātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ /
MBh, 3, 270, 21.2 svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ /
MBh, 3, 274, 7.2 atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ //
MBh, 3, 278, 1.2 atha madrādhipo rājā nāradena samāgataḥ /
MBh, 4, 7, 10.2 narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ //
MBh, 5, 4, 17.2 pāṃsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān //
MBh, 5, 10, 7.2 baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ //
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 18, 25.2 tata āmantrya kaunteyāñ śalyo madrādhipastadā /
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 54, 42.2 prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ //
MBh, 5, 54, 60.1 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 5, 56, 13.1 jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī /
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 164, 35.1 prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān /
MBh, 6, 7, 32.2 saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ //
MBh, 6, 43, 26.2 tasya madrādhipaścāpaṃ dvidhā cicheda māriṣa //
MBh, 6, 55, 106.1 taṃ kauravāṇām adhipo balena bhīṣmeṇa bhūriśravasā ca sārdham /
MBh, 6, 71, 19.1 svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ /
MBh, 6, 83, 10.1 bṛhadbalāt tataḥ śūrastrigartaḥ prasthalādhipaḥ /
MBh, 6, 87, 10.2 kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam //
MBh, 6, 88, 6.1 tām udyatām abhiprekṣya vaṅgānām adhipastvaran /
MBh, 6, 88, 38.1 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ /
MBh, 6, 90, 39.2 mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ //
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 109, 47.1 tacchrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ /
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 16, 19.2 suśarmā ca naravyāghrastrigartaḥ prasthalādhipaḥ //
MBh, 7, 26, 7.2 tvaramāṇastato yāhi yataḥ prāgjyotiṣādhipaḥ //
MBh, 7, 46, 20.1 taṃ kosalānām adhipaḥ karṇinātāḍayaddhṛdi /
MBh, 7, 122, 63.2 vṛṣasenaḥ karṇasutaḥ śalyo madrādhipastathā //
MBh, 7, 142, 24.1 tasya madrādhipo hatvā caturo rathavājinaḥ /
MBh, 7, 142, 30.1 tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām /
MBh, 8, 4, 102.1 kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ /
MBh, 8, 25, 3.3 duryodhanam amitraghnaḥ prīto madrādhipas tadā //
MBh, 8, 34, 41.1 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam /
MBh, 8, 51, 50.2 aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ //
MBh, 8, 53, 8.2 pāñcālānām adhipo yājñaseniḥ senāpatiṃ karṇam ārchat sasainyam //
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 9, 1, 25.2 madrādhipo hataḥ śalyaḥ śakuniḥ saubalastathā /
MBh, 9, 6, 10.1 evaṃ saṃstūyamānastu madrāṇām adhipo balī /
MBh, 9, 16, 12.2 anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca //
MBh, 9, 16, 24.1 madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhir nijaghāna vāhān /
MBh, 9, 16, 28.2 sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram //
MBh, 9, 19, 1.2 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ /
MBh, 9, 28, 52.2 astambhayata toyaṃ ca māyayā manujādhipaḥ //
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 12, 88, 6.2 daśapastena bhartavyastenāpi dviguṇādhipaḥ //
MBh, 12, 99, 49.2 prahrādaṃ ca nihatyājau tato devādhipo 'bhavam //
MBh, 12, 167, 5.2 utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ //
MBh, 12, 167, 13.1 sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ /
MBh, 12, 167, 14.1 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ /
MBh, 12, 175, 28.1 rasātalānte salilaṃ jalānte pannagādhipaḥ /
MBh, 12, 211, 1.2 kena vṛttena vṛttajño janako mithilādhipaḥ /
MBh, 12, 274, 9.1 yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 287, 1.2 punar eva tu papraccha janako mithilādhipaḥ /
MBh, 12, 306, 94.2 yatidharmam upāsaṃścāpyavasanmithilādhipaḥ //
MBh, 13, 6, 32.1 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ /
MBh, 13, 17, 111.2 dhṛtimānmatimān dakṣaḥ satkṛtaśca yugādhipaḥ //
MBh, 13, 17, 149.2 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ //
MBh, 13, 101, 12.1 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ /
MBh, 13, 128, 48.1 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ /
MBh, 14, 15, 32.2 priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇām adhipo mahāmatiḥ //
MBh, 14, 43, 6.1 sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ /
MBh, 14, 43, 6.2 yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ //
MBh, 14, 75, 16.1 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ /
Manusmṛti
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
Rāmāyaṇa
Rām, Bā, 19, 17.1 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ /
Rām, Bā, 64, 29.1 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ /
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Bā, 68, 13.1 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ /
Rām, Bā, 69, 11.1 ayodhyādhipate vīra vaideho mithilādhipaḥ /
Rām, Ay, 2, 1.1 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ /
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 96, 10.2 katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ //
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 110, 31.1 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
Rām, Ār, 33, 4.1 yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ /
Rām, Ār, 33, 10.1 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
Rām, Ār, 38, 2.1 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
Rām, Ār, 38, 10.2 upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ //
Rām, Ār, 39, 10.2 tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ //
Rām, Ār, 40, 9.2 dadarśa sahamārīco rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 44, 13.2 abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ //
Rām, Ār, 45, 21.2 pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 47, 8.2 pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 49, 33.1 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ /
Rām, Ār, 50, 1.1 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ /
Rām, Ār, 50, 6.2 abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 50, 7.2 muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ //
Rām, Ār, 50, 12.2 jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 50, 23.1 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ /
Rām, Ār, 53, 3.1 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ /
Rām, Ār, 53, 6.1 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ /
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Rām, Ki, 2, 5.1 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 4, 12.2 ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ //
Rām, Ki, 5, 9.1 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 27, 35.2 āṣāḍhīm abhyupagato bharataḥ kosalādhipaḥ //
Rām, Ki, 36, 37.1 evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 37, 10.1 tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ /
Rām, Su, 7, 38.1 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ /
Rām, Su, 8, 20.1 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ /
Rām, Su, 11, 28.1 kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ /
Rām, Su, 16, 24.2 tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ //
Rām, Su, 20, 1.1 sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ /
Rām, Su, 20, 7.1 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ /
Rām, Su, 20, 23.1 sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ /
Rām, Su, 39, 11.1 tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣyati rākṣasādhipaḥ /
Rām, Su, 57, 4.1 sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ /
Rām, Su, 62, 25.1 aṅgade hyananuprāpte sugrīvo vānarādhipaḥ /
Rām, Yu, 11, 3.1 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ /
Rām, Yu, 17, 4.1 ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 20, 16.1 tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 21, 14.1 manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ /
Rām, Yu, 22, 7.1 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ /
Rām, Yu, 22, 24.1 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ /
Rām, Yu, 23, 40.2 abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 24, 6.1 sa saṃbhrāntaśca niṣkrānto yatkṛte rākṣasādhipaḥ /
Rām, Yu, 24, 17.1 sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ /
Rām, Yu, 28, 5.2 nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 33, 24.1 grasantam iva sainyāni praghasaṃ vānarādhipaḥ /
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 118.3 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ //
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 53, 9.2 pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ //
Rām, Yu, 55, 35.2 utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ //
Rām, Yu, 55, 59.1 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ /
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 57, 8.1 śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 57, 75.1 athovāca mahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 59, 26.2 bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 62, 1.1 tato 'bravīnmahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 79, 17.1 tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān /
Rām, Yu, 80, 22.1 tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 85, 2.2 babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 88, 1.1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 10.1 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Yu, 90, 22.1 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 91, 20.2 evam uktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ //
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 5, 5.2 trīṃstrinetrasamān putrān rākṣasān rākṣasādhipaḥ /
Rām, Utt, 15, 29.1 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 16, 1.1 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 18, 6.1 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 19, 1.1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ /
Rām, Utt, 19, 6.1 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 20, 1.1 tato vitrāsayanmartyān pṛthivyāṃ rākṣasādhipaḥ /
Rām, Utt, 21, 25.1 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ /
Rām, Utt, 23, 16.2 varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ //
Rām, Utt, 24, 17.1 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 29, 19.1 tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ /
Rām, Utt, 29, 37.1 atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ /
Rām, Utt, 31, 24.1 tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 31, 38.2 yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 32, 45.1 tatastam abhidudrāva prahastaṃ haihayādhipaḥ /
Rām, Utt, 33, 6.1 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ /
Rām, Utt, 34, 1.1 arjunena vimuktastu rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 37, 7.2 hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ //
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 76, 15.1 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ /
Rām, Utt, 91, 1.1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ /
Rām, Utt, 91, 2.1 sa niryayau janaughena mahatā kekayādhipaḥ /
Saundarānanda
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 4, 13.1 yo devānām adhipo yasmiṃllokā adhiśritāḥ /
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 5, 7.2 sa viśvarūpas triguṇas trivartmā prāṇādhipaḥ saṃcarati svakarmabhiḥ //
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
Agnipurāṇa
AgniPur, 19, 22.2 dadau krameṇa rājyāni anyeṣāmadhipo hariḥ //
AgniPur, 19, 24.2 prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 37.1 romāvarto 'dhipo nāma marma sadyo haratyasūn /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 17.1 nāmnā mānasavego 'haṃ vidyādharagaṇādhipaḥ /
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
Divyāvadāna
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 58.2 bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ //
KūPur, 1, 44, 20.1 tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ /
KūPur, 2, 41, 37.2 sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 73.2 sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ //
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 65, 168.1 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ /
LiPur, 1, 66, 56.2 pratiṣṭhānādhipaḥ śrīmānpratiṣṭhāne pratiṣṭhitaḥ //
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 1, 86, 88.2 eṣa sarvādhipo devastvantaryāmī mahādyutiḥ //
LiPur, 1, 98, 130.2 candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ //
LiPur, 2, 1, 54.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 57.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
Matsyapurāṇa
MPur, 1, 34.2 manvantarādhipaścāpi devapūjyo bhaviṣyasi //
MPur, 7, 64.1 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ /
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 11, 34.1 tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ /
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 12, 56.2 vīrasenasutastadvannaiṣadhaśca narādhipaḥ //
MPur, 23, 1.2 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada /
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
MPur, 27, 23.1 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ /
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 43, 26.1 pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ /
MPur, 61, 8.1 tataḥ paramatho vahnimārutāvamarādhipaḥ /
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 72, 42.2 viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet //
MPur, 80, 11.3 kalpādāvavatīrṇastu saptadvīpādhipo bhavet //
MPur, 85, 9.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 90, 10.2 rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet //
MPur, 92, 15.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 98, 14.1 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ /
MPur, 115, 7.2 purūravā iti khyāto madradeśādhipo hi saḥ //
MPur, 117, 4.2 meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ //
MPur, 118, 64.1 saṃpaśyanparamāṃ prītimavāpa vasudhādhipaḥ /
MPur, 119, 38.2 tataḥ sammukham udvīkṣya vavande sa narādhipaḥ //
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 130, 9.2 svayameva mayastatra gatastadadhipaḥ prabhuḥ //
MPur, 133, 63.2 draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam //
MPur, 134, 8.2 yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ //
MPur, 137, 22.1 ityuktvā sa mayo daityo daityānāmadhipastadā /
MPur, 140, 45.2 mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ //
MPur, 150, 160.1 raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ /
MPur, 153, 214.1 tato rathādavaplutya tārako dānavādhipaḥ /
MPur, 154, 197.3 pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ //
MPur, 154, 496.1 stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ /
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
MPur, 161, 15.2 dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ //
MPur, 162, 14.2 uvāca dānavānsarvāngaṇāṃśca sa gaṇādhipaḥ //
MPur, 174, 16.2 yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ //
MPur, 176, 7.1 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī /
Suśrutasaṃhitā
Su, Sū., 34, 4.2 rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
ViPur, 5, 30, 43.3 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ //
ViPur, 5, 34, 25.1 tato hāhākṛte loke kāśīnāmadhipo balī /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 1.1 ghanatimiranāgasiṃhastribhuvanabhavanādhipo jagaccakṣuḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 29.1 kaccit sukhaṃ sātvatavṛṣṇibhojadāśārhakāṇām adhipaḥ sa āste /
BhāgPur, 3, 18, 12.1 tvaṃ padrathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ /
Bhāratamañjarī
BhāMañj, 1, 435.2 tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat //
BhāMañj, 5, 560.2 bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ //
BhāMañj, 5, 568.1 prāgjyotiṣo bahuguṇo bhagadatto rathādhipaḥ /
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 6, 208.1 tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ /
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 375.1 tato duryodhanādiṣṭo māyāvī rākṣasādhipaḥ /
BhāMañj, 6, 385.2 mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ //
BhāMañj, 7, 96.2 prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ //
BhāMañj, 8, 33.1 tato madrādhipaḥ kruddhaḥ saṃrambhalulitāṃśukaḥ /
BhāMañj, 8, 54.1 iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt /
BhāMañj, 8, 87.2 tīrthācāravihīnānāmadhipo 'si kimucyate //
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 746.1 so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ /
BhāMañj, 13, 1264.1 prāptā nādyāpi śayanaṃ prāptaśca tvaṃ gṛhādhipaḥ /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 4.2 bālacandranibho bālo balabhadro balādhipaḥ //
GarPur, 1, 15, 6.2 avikāro vareśaśca varuṇo varuṇādhipaḥ //
GarPur, 1, 23, 31.1 pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
GarPur, 1, 46, 10.1 aryamā savitā caiva vivasvānvibudhādhipaḥ /
GarPur, 1, 71, 1.2 dānavādhipateḥ pittamādāya bhujagādhipaḥ /
GarPur, 1, 86, 28.2 nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet //
GarPur, 1, 89, 67.1 manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 38.2 daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām //
KSS, 1, 4, 60.2 daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ //
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 4, 95.2 navādhikāyā navateḥ koṭīnāmadhipo hi saḥ //
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
KSS, 2, 1, 69.2 bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ //
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 2, 141.1 kāryasiddhyai sa hi kvāpi prayātaḥ śabarādhipaḥ /
KSS, 2, 3, 78.1 kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
KSS, 3, 1, 22.1 nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
KSS, 3, 1, 25.1 padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ /
KSS, 3, 2, 52.1 vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
KSS, 3, 2, 83.1 tatas tathā dadau tasmai ratnāni magadhādhipaḥ /
KSS, 3, 4, 315.2 ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk //
KSS, 4, 2, 17.1 vidyādharanivāse ca tasmin vidyādharādhipaḥ /
KSS, 4, 2, 66.1 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
KSS, 4, 2, 74.2 nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ //
KSS, 4, 2, 88.1 ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
KSS, 4, 2, 99.2 mām ādāya niśi svairaṃ sa prāyācchabarādhipaḥ //
KSS, 4, 2, 151.2 bhūyasāsmadgṛheṣveva nyavasacchabarādhipaḥ //
KSS, 5, 1, 11.1 so 'pyavādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
KSS, 5, 2, 196.1 tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ /
Mātṛkābhedatantra
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 12, 21.1 śivasya pūjanād devi caturvargādhipo bhavet /
Rasaratnākara
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
Skandapurāṇa
SkPur, 7, 14.1 tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ /
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 25, 32.1 grahāṇāmadhipaścaiva ugradaṇḍadharastathā /
Ānandakanda
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 1.1 atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ /
Devīmāhātmya
Devīmāhātmya, 1, 2.1 mahāmāyānubhāvena yathā manvantarādhipaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.1 cakarṣa sarvabalato rāvaṇo rākṣasādhipaḥ /
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 10, 39.3 gaṇānām adhipaś caiva vighnānām adhipo bhava //
GokPurS, 10, 39.3 gaṇānām adhipaś caiva vighnānām adhipo bhava //
GokPurS, 12, 84.2 aṅgadeśādhipaḥ so 'bhūt kanakāṅgadanāmavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 7.2 so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 29, 17.3 adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave //
SkPur (Rkh), Revākhaṇḍa, 46, 37.1 bālo 'dhipo yathā grāme svecchayā pīḍayejjanān /
SkPur (Rkh), Revākhaṇḍa, 63, 3.1 devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 5.2 kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 97, 21.1 jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 14.1 pūṣā vai pathīnām adhipaḥ /