Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Varāhapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 3.3 etatte pitāmahāsāv iti pitāmahāya /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
Taittirīyasaṃhitā
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
Mahābhārata
MBh, 1, 32, 10.2 asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha //
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 34, 8.1 tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha /
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 2, 33, 26.3 upanīyamānaṃ yuktaṃ ca tanme brūhi pitāmaha //
MBh, 2, 37, 3.2 atra yat pratipattavyaṃ tanme brūhi pitāmaha //
MBh, 2, 37, 4.2 yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha //
MBh, 4, 47, 15.2 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha /
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 48, 6.2 bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha //
MBh, 5, 48, 29.2 naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha /
MBh, 5, 62, 2.2 pitāmaha vijānīṣe pārtheṣu vijayaṃ katham //
MBh, 5, 86, 12.3 taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha //
MBh, 5, 153, 5.1 tān anvayustadā vaiśyāḥ śūdrāścaiva pitāmaha /
MBh, 5, 153, 7.2 tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha //
MBh, 5, 165, 10.1 pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi /
MBh, 5, 170, 2.2 vadhiṣyāmīti gāṅgeya tanme brūhi pitāmaha //
MBh, 5, 189, 1.3 puruṣo 'bhavad yudhi śreṣṭha tanme brūhi pitāmaha //
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 63, 1.3 tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha //
MBh, 6, 91, 8.1 rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha /
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 6, 103, 64.2 bhavet sainyasya vā śāntistanme brūhi pitāmaha //
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 6, 117, 25.1 pṛthivīkṣayaśaṃsīni nimittāni pitāmaha /
MBh, 8, 24, 10.1 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha /
MBh, 8, 24, 104.3 kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha //
MBh, 10, 17, 25.1 tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha /
MBh, 12, 33, 2.2 vayasyā jñātayaścaiva bhrātaraśca pitāmaha //
MBh, 12, 33, 3.2 ghātitā rājyalubdhena mayaikena pitāmaha //
MBh, 12, 33, 6.2 koṭiśaśca narān anyān paritapye pitāmaha //
MBh, 12, 33, 12.2 āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha //
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 37, 2.2 kiṃ ca pātram apātraṃ vā tanme brūhi pitāmaha //
MBh, 12, 56, 3.1 rājadharmān viśeṣeṇa kathayasva pitāmaha /
MBh, 12, 56, 8.1 tad agre rājadharmāṇām arthatattvaṃ pitāmaha /
MBh, 12, 58, 28.1 śva idānīṃ svasaṃdehaṃ prakṣyāmi tvaṃ pitāmaha /
MBh, 12, 59, 5.2 katham eṣa samutpannastanme brūhi pitāmaha //
MBh, 12, 59, 27.1 atra niḥśreyasaṃ yannastad dhyāyasva pitāmaha /
MBh, 12, 60, 5.2 kuto vātmā dṛḍho rakṣyastanme brūhi pitāmaha //
MBh, 12, 66, 1.3 vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha //
MBh, 12, 67, 1.3 rāṣṭrasya yat kṛtyatamaṃ tanme brūhi pitāmaha //
MBh, 12, 68, 1.3 manuṣyāṇām adhipatiṃ tanme brūhi pitāmaha //
MBh, 12, 70, 1.3 kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha //
MBh, 12, 72, 1.3 dharme ca nāparādhnoti tanme brūhi pitāmaha //
MBh, 12, 76, 1.3 puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha //
MBh, 12, 77, 1.3 teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha //
MBh, 12, 78, 1.3 kayā ca vṛttyā varteta tanme brūhi pitāmaha //
MBh, 12, 79, 13.2 etanme saṃśayaṃ brūhi vistareṇa pitāmaha //
MBh, 12, 80, 1.2 kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha /
MBh, 12, 81, 1.3 puruṣeṇāsahāyena kimu rājyaṃ pitāmaha //
MBh, 12, 87, 1.3 kṛtaṃ vā kārayitvā vā tanme brūhi pitāmaha //
MBh, 12, 89, 1.3 kathaṃ pravarteta tadā tanme brūhi pitāmaha //
MBh, 12, 93, 1.3 pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha //
MBh, 12, 96, 6.3 kathaṃ sa pratiyoddhavyastanme brūhi pitāmaha //
MBh, 12, 99, 1.3 bhavanti nidhanaṃ prāpya tanme brūhi pitāmaha //
MBh, 12, 101, 1.3 īṣad dharmaṃ prapīḍyāpi tanme brūhi pitāmaha //
MBh, 12, 104, 1.3 arau varteta nṛpatistanme brūhi pitāmaha //
MBh, 12, 111, 1.3 durgāṇyatitared yena tanme brūhi pitāmaha //
MBh, 12, 116, 1.2 pitāmaha mahāprājña saṃśayo me mahān ayam /
MBh, 12, 125, 1.2 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha /
MBh, 12, 125, 2.1 saṃśayo me mahān eṣa samutpannaḥ pitāmaha /
MBh, 12, 125, 3.1 pitāmahāśā mahatī mamāsīddhi suyodhane /
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 130, 2.2 asaṃtyajan putrapautrān anukrośāt pitāmaha //
MBh, 12, 137, 3.2 aviśvāsakathām etām upaśrutya pitāmaha //
MBh, 12, 138, 1.3 dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha //
MBh, 12, 139, 7.2 katham āpatsu varteta tanme brūhi pitāmaha //
MBh, 12, 140, 34.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 141, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 153, 1.2 anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha /
MBh, 12, 154, 1.2 svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha /
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 156, 1.3 satyam icchāmyahaṃ śrotuṃ tanme brūhi pitāmaha //
MBh, 12, 160, 2.1 dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha /
MBh, 12, 162, 1.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana /
MBh, 12, 168, 6.3 yayā buddhyā nudecchokaṃ tanme brūhi pitāmaha //
MBh, 12, 169, 1.3 kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha //
MBh, 12, 170, 1.3 sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ vā pitāmaha //
MBh, 12, 173, 1.2 bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha /
MBh, 12, 174, 1.3 gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha //
MBh, 12, 175, 1.3 pralaye ca kam abhyeti tanme brūhi pitāmaha //
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 194, 1.3 bhūtātmā vā kathaṃ jñeyastanme brūhi pitāmaha //
MBh, 12, 200, 1.2 pitāmaha mahāprājña puṇḍarīkākṣam acyutam /
MBh, 12, 202, 1.2 pitāmaha mahāprājña yudhi satyaparākrama /
MBh, 12, 202, 3.2 kena kāryavisargeṇa tanme brūhi pitāmaha //
MBh, 12, 214, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 12, 215, 2.2 etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha //
MBh, 12, 216, 1.3 kāladaṇḍaviniṣpiṣṭastanme brūhi pitāmaha //
MBh, 12, 221, 1.3 parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha //
MBh, 12, 247, 11.3 etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha //
MBh, 12, 248, 6.2 haratyamarasaṃkāśa tanme brūhi pitāmaha //
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 251, 1.3 ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha //
MBh, 12, 251, 2.2 ubhayārtho 'pi vā dharmastanme brūhi pitāmaha //
MBh, 12, 259, 1.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 260, 1.3 yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha //
MBh, 12, 260, 2.2 adūrasamprasthitayoḥ kiṃsvicchreyaḥ pitāmaha //
MBh, 12, 263, 1.3 kasya lābho viśiṣṭo 'tra tanme brūhi pitāmaha //
MBh, 12, 264, 1.2 bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha /
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 270, 2.2 prāpya jātiṃ manuṣyeṣu devair api pitāmaha //
MBh, 12, 271, 59.2 ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ /
MBh, 12, 271, 64.3 śubhā tasmāt sa sukhito na śocati pitāmaha //
MBh, 12, 271, 65.2 tiryaggateśca nirmukto nirayācca pitāmaha //
MBh, 12, 272, 6.1 yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha /
MBh, 12, 273, 43.3 mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha //
MBh, 12, 274, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 275, 1.3 ubhayaṃ me yathā na syāt tanme brūhi pitāmaha //
MBh, 12, 276, 1.3 akṛtavyavasāyasya śreyo brūhi pitāmaha //
MBh, 12, 278, 1.3 tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha //
MBh, 12, 278, 5.2 etad icchāmi vijñātuṃ nikhilena pitāmaha //
MBh, 12, 279, 1.3 na tṛpyāmyamṛtasyeva vacasaste pitāmaha //
MBh, 12, 288, 1.2 satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha /
MBh, 12, 289, 10.2 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha /
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 308, 2.2 paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha //
MBh, 12, 310, 1.3 siddhiṃ ca paramāṃ prāptastanme brūhi pitāmaha //
MBh, 12, 310, 5.2 yathāvad ānupūrvyeṇa tanme brūhi pitāmaha //
MBh, 12, 321, 4.2 tasmāt parataraṃ yacca tanme brūhi pitāmaha //
MBh, 12, 327, 33.2 yena yasminn adhīkāre vartitavyaṃ pitāmaha //
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 2, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 3, 2.2 śrotum icchāmi tattvena tanme brūhi pitāmaha //
MBh, 13, 5, 1.3 śrotum icchāmi kārtsnyena tanme brūhi pitāmaha //
MBh, 13, 6, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 10, 2.1 etad icchāmi tattvena vyākhyātuṃ vai pitāmaha /
MBh, 13, 11, 1.3 śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha //
MBh, 13, 14, 1.2 pitāmaheśāya vibho nāmānyācakṣva śaṃbhave /
MBh, 13, 19, 4.1 svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha /
MBh, 13, 19, 8.2 niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ //
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 23, 18.3 kiṃ niścitaṃ bhavet tatra tanme brūhi pitāmaha //
MBh, 13, 23, 24.3 kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha //
MBh, 13, 23, 26.3 kasmin kāle sukhī ca syāt tanme brūhi pitāmaha //
MBh, 13, 23, 32.3 kīdṛśānāṃ ca bhoktavyaṃ tanme brūhi pitāmaha //
MBh, 13, 24, 1.2 śrāddhakāle ca daive ca dharme cāpi pitāmaha /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 27, 18.2 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyaḥ pitāmaha //
MBh, 13, 28, 3.2 brāhmaṇyam atha ced icchet tanme brūhi pitāmaha //
MBh, 13, 33, 1.2 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha /
MBh, 13, 37, 1.3 dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha //
MBh, 13, 38, 1.3 striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha //
MBh, 13, 44, 1.3 pitṛdevātithīnāṃ ca tanme brūhi pitāmaha //
MBh, 13, 44, 19.1 pāṇigrahītā tvanyaḥ syāt kasya kanyā pitāmaha /
MBh, 13, 45, 1.3 tatra kā pratipattiḥ syāt tanme brūhi pitāmaha //
MBh, 13, 47, 2.1 kaścit tu saṃśayo me 'sti tanme brūhi pitāmaha /
MBh, 13, 47, 4.1 catasro vihitā bhāryā brāhmaṇasya pitāmaha /
MBh, 13, 47, 6.1 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 48, 2.2 ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha //
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 13, 49, 22.3 deyā kanyā kathaṃ ceti tanme brūhi pitāmaha //
MBh, 13, 50, 1.2 darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha /
MBh, 13, 50, 1.3 mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha //
MBh, 13, 53, 1.3 bhāryā cāsya mahābhāgā tanme brūhi pitāmaha //
MBh, 13, 57, 2.2 koṭiśaḥ puruṣān hatvā paritapye pitāmaha //
MBh, 13, 60, 3.2 kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha //
MBh, 13, 65, 1.3 yat phalaṃ tasya bhavati tanme brūhi pitāmaha //
MBh, 13, 66, 2.2 ityetacchrotum icchāmi vistareṇa pitāmaha //
MBh, 13, 71, 2.2 ekāparādhād ajñānāt pitāmaha mahāmate //
MBh, 13, 74, 1.3 pravakṣyāmi tu saṃdehaṃ tanme brūhi pitāmaha //
MBh, 13, 74, 4.1 apratigrāhake kiṃ ca phalaṃ loke pitāmaha /
MBh, 13, 74, 7.1 etat sarvam aśeṣeṇa pitāmaha yathātatham /
MBh, 13, 80, 1.3 pāvanaṃ paramaṃ caiva tanme brūhi pitāmaha //
MBh, 13, 82, 12.1 devānāṃ bhagavan kasmāllokeśānāṃ pitāmaha /
MBh, 13, 83, 6.2 etad icchāmyahaṃ śrotuṃ pitāmaha yathātatham //
MBh, 13, 83, 9.2 paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha //
MBh, 13, 84, 2.1 tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha /
MBh, 13, 84, 6.2 vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha //
MBh, 13, 85, 50.2 devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha //
MBh, 13, 85, 51.2 apatyānīti samprekṣya kṣamayāma pitāmaha //
MBh, 13, 90, 1.2 kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha /
MBh, 13, 91, 2.2 dhānyajātiśca kā varjyā tanme brūhi pitāmaha //
MBh, 13, 93, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 13, 94, 1.3 dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha //
MBh, 13, 105, 1.2 eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha /
MBh, 13, 105, 1.3 uta tatrāpi nānātvaṃ tanme brūhi pitāmaha //
MBh, 13, 106, 18.1 vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha /
MBh, 13, 106, 23.1 vijitya nṛpatīn sarvānmakhair iṣṭvā pitāmaha /
MBh, 13, 106, 26.3 na tenāpyaham āgacchaṃ phaleneha pitāmaha //
MBh, 13, 107, 1.3 kasmānmriyante puruṣā bālā api pitāmaha //
MBh, 13, 107, 3.2 janmanā yadi vācārāt tanme brūhi pitāmaha //
MBh, 13, 109, 1.2 sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha /
MBh, 13, 109, 2.2 upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha //
MBh, 13, 110, 2.1 na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 3.1 pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 4.2 tulyo yajñaphalair etaistanme brūhi pitāmaha //
MBh, 13, 111, 1.2 yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha /
MBh, 13, 112, 1.2 pitāmaha mahābāho sarvaśāstraviśārada /
MBh, 13, 118, 1.3 kāṃ yoniṃ pratipannāste tanme brūhi pitāmaha //
MBh, 13, 121, 1.3 pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 13, 124, 1.3 śrotum icchāmyahaṃ tvattastaṃ me brūhi pitāmaha //
MBh, 13, 126, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 136, 1.3 kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate //
MBh, 13, 147, 9.3 śiṣṭācāro bahuvidho brūhi tanme pitāmaha //
MBh, 14, 14, 9.1 himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha /
Rāmāyaṇa
Rām, Utt, 69, 13.2 āhāraḥ kaśca me deva tanme brūhi pitāmaha //
Kūrmapurāṇa
KūPur, 1, 10, 81.1 tasyā eva parāṃ mūrtiṃ māmavehi pitāmaha /
KūPur, 1, 16, 30.2 pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
Liṅgapurāṇa
LiPur, 1, 12, 6.2 dhyāyatā putrakāmena yasmātte'haṃ pitāmaha //
LiPur, 1, 15, 4.2 mānasāni sutīkṣṇāni vācikāni pitāmaha //
LiPur, 1, 15, 14.1 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha /
LiPur, 1, 15, 20.2 gavyaṃ dadhi navaṃ sākṣātkāpilaṃ vai pitāmaha //
LiPur, 1, 17, 18.1 svāgataṃsvāgataṃ vatsa pitāmaha mahādyute /
LiPur, 1, 17, 26.2 ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha //
LiPur, 1, 24, 8.2 saptame caiva vārāhe tatastasminpitāmaha //
LiPur, 1, 36, 10.1 mahādeva jagannātha pitāmaha jagadguro /
LiPur, 1, 42, 28.1 ayonija namastubhyaṃ jagadyone pitāmaha /
LiPur, 1, 103, 58.1 kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha /
Matsyapurāṇa
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
MPur, 71, 20.1 na putrapaśuratnāni kṣayaṃ yānti pitāmaha /
MPur, 72, 1.3 bhaviṣyati yuge tasmindvāparānte pitāmaha /
MPur, 108, 13.2 prayāge kā gatistasya tanme brūhi pitāmaha //
MPur, 132, 6.2 dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha //
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 137, 26.2 tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha //
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
Nāṭyaśāstra
NāṭŚ, 3, 47.1 devadeva mahābhāga sarvalokapitāmaha /
Varāhapurāṇa
VarPur, 27, 4.3 trāhi sarvāṃś caturvaktra pitāmaha namo'stu te //
Viṣṇupurāṇa
ViPur, 5, 38, 53.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha //
Bhāratamañjarī
BhāMañj, 5, 103.2 gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha //
BhāMañj, 13, 491.2 nivartante kathaṃ nāma kathyatāṃ me pitāmaha //
BhāMañj, 13, 613.2 pitāmaha gatiṃ brūhi śaraṇāgatarakṣiṇām //
BhāMañj, 13, 758.2 kulakarmārthabuddhīnāṃ pitāmaha kimuttamam //
BhāMañj, 13, 1220.2 pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate //
Garuḍapurāṇa
GarPur, 1, 2, 14.1 viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
Skandapurāṇa
SkPur, 11, 38.2 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha /
SkPur, 13, 61.2 udvāhaṃ tu yathā yādṛktadvidhatsva pitāmaha //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 8.1 paritrāyasva deveśa sarvalokapitāmaha /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 49, 3.3 nihato dānavo hyeṣa gīrvāṇārthe pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 85, 13.3 nirhāraścāsya śāpasya kathyatāṃ me pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 221, 8.2 kiṃ tu dhāvadbhir atyugrairgaṇaiḥ śārvaiḥ pitāmaha /