Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daiva vs. puruṣakāra, karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña sarvaśāstraviśārada / (1.2) Par.?
daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira // (2.3) Par.?
daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta / (3.1) Par.?
purā vasiṣṭho bhagavān pitāmaham apṛcchata // (3.2) Par.?
tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ / (4.1) Par.?
uvāca madhuraṃ vākyam arthavaddhetubhūṣitam // (4.2) Par.?
nābījaṃ jāyate kiṃcinna bījena vinā phalam / (5.1) Par.?
bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam // (5.2) Par.?
yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ / (6.1) Par.?
sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam // (6.2) Par.?
yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam / (7.1) Par.?
tathā puruṣakāreṇa vinā daivaṃ na sidhyati // (7.2) Par.?
kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam / (8.1) Par.?
kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate // (8.2) Par.?
karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ / (9.1) Par.?
pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca // (9.2) Par.?
śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā / (10.1) Par.?
kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit // (10.2) Par.?
kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ / (11.1) Par.?
akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam // (11.2) Par.?
tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca / (12.1) Par.?
prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā // (12.2) Par.?
tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā / (13.1) Par.?
sarvaṃ puruṣakāreṇa kṛtenehopapadyate // (13.2) Par.?
jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ / (14.1) Par.?
sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ // (14.2) Par.?
artho vā mitravargo vā aiśvaryaṃ vā kulānvitam / (15.1) Par.?
śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ // (15.2) Par.?
śaucena labhate vipraḥ kṣatriyo vikrameṇa ca / (16.1) Par.?
vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam // (16.2) Par.?
nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam / (17.1) Par.?
nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam // (17.2) Par.?
yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ / (18.1) Par.?
sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ // (18.2) Par.?
svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet / (19.1) Par.?
loko daivaṃ samālambya udāsīno bhavenna tu // (19.2) Par.?
akṛtvā mānuṣaṃ karma yo daivam anuvartate / (20.1) Par.?
vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā // (20.2) Par.?
na tathā mānuṣe loke bhayam asti śubhāśubhe / (21.1) Par.?
yathā tridaśaloke hi bhayam alpena jāyate // (21.2) Par.?
kṛtaḥ puruṣakārastu daivam evānuvartate / (22.1) Par.?
na daivam akṛte kiṃcit kasyacid dātum arhati // (22.2) Par.?
yadā sthānānyanityāni dṛśyante daivateṣvapi / (23.1) Par.?
kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati // (23.2) Par.?
na daivatāni loke 'smin vyāpāraṃ yānti kasyacit / (24.1) Par.?
vyāsaṅgaṃ janayantyugram ātmābhibhavaśaṅkayā // (24.2) Par.?
ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ / (25.1) Par.?
kasya vācā hyadaivaṃ syād yato daivaṃ pravartate // (25.2) Par.?
kathaṃ cāsya samutpattir yathā daivaṃ pravartate / (26.1) Par.?
evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ // (26.2) Par.?
ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ / (27.1) Par.?
ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca // (27.2) Par.?
kṛtaṃ ca vikṛtaṃ kiṃcit kṛte karmaṇi sidhyati / (28.1) Par.?
sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate // (28.2) Par.?
devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate / (29.1) Par.?
puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati // (29.2) Par.?
purā yayātir vibhraṣṭaścyāvitaḥ patitaḥ kṣitau / (30.1) Par.?
punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ // (30.2) Par.?
purūravāśca rājarṣir dvijair abhihitaḥ purā / (31.1) Par.?
aila ityabhivikhyātaḥ svargaṃ prāpto mahīpatiḥ // (31.2) Par.?
aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ / (32.1) Par.?
maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ // (32.2) Par.?
aśvatthāmā ca rāmaśca muniputrau dhanurdharau / (33.1) Par.?
na gacchataḥ svargalokaṃ sukṛteneha karmaṇā // (33.2) Par.?
vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ / (34.1) Par.?
mithyābhidhānenaikena rasātalatalaṃ gataḥ // (34.2) Par.?
balir vairocanir baddho dharmapāśena daivataiḥ / (35.1) Par.?
viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ // (35.2) Par.?
śakrasyodasya caraṇaṃ prasthito janamejayaḥ / (36.1) Par.?
dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ // (36.2) Par.?
ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca / (37.1) Par.?
vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ // (37.2) Par.?
gopradānena mithyā ca brāhmaṇebhyo mahāmakhe / (38.1) Par.?
purā nṛgaśca rājarṣiḥ kṛkalāsatvam āgataḥ // (38.2) Par.?
dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ / (39.1) Par.?
prītidāyaṃ parityajya suṣvāpa sa girivraje // (39.2) Par.?
pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ / (40.1) Par.?
punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt // (40.2) Par.?
taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ / (41.1) Par.?
kiṃ te daivabalācchāpam utsṛjante na karmaṇā // (41.2) Par.?
pāpam utsṛjate loke sarvaṃ prāpya sudurlabham / (42.1) Par.?
lobhamohasamāpannaṃ na daivaṃ trāyate naram // (42.2) Par.?
yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān / (43.1) Par.?
tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate // (43.2) Par.?
yathā tailakṣayād dīpaḥ pramlānim upagacchati / (44.1) Par.?
tathā karmakṣayād daivaṃ pramlānim upagacchati // (44.2) Par.?
vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum / (45.1) Par.?
sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante // (45.2) Par.?
bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi / (46.1) Par.?
pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam // (46.2) Par.?
vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam / (47.1) Par.?
anupahatam adīnaṃ kāmakāreṇa daivaṃ nayati puruṣakāraḥ saṃcitastatra tatra // (47.2) Par.?
etat te sarvam ākhyātaṃ mayā vai munisattama / (48.1) Par.?
phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ // (48.2) Par.?
abhyutthānena daivasya samārabdhena karmaṇā / (49.1) Par.?
vidhinā karmaṇā caiva svargamārgam avāpnuyāt // (49.2) Par.?
Duration=0.15254712104797 secs.