Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): children

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak / (1.2) Par.?
kīdṛśyāṃ kīdṛśāścāpi putrāḥ kasya ca ke ca te // (1.3) Par.?
vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ / (2.1) Par.?
atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
ātmā putrastu vijñeyastasyānantarajaśca yaḥ / (3.2) Par.?
niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā // (3.3) Par.?
patitasya ca bhāryāyāṃ bhartrā susamavetayā / (4.1) Par.?
tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ // (4.2) Par.?
ṣaḍ apadhvaṃsajāścāpi kānīnāpasadāstathā / (5.1) Par.?
ityete te samākhyātāstān vijānīhi bhārata // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā / (6.2) Par.?
etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi // (6.3) Par.?
bhīṣma uvāca / (7.1) Par.?
triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira / (7.2) Par.?
varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata // (7.3) Par.?
eko dvivarṇa evātha tathātraivopalakṣitaḥ / (8.1) Par.?
ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu // (8.2) Par.?
caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca / (9.1) Par.?
vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadāstrayaḥ // (9.2) Par.?
māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau / (10.1) Par.?
brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu // (10.2) Par.?
brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ / (11.1) Par.?
putrareto na śakyaṃ hi mithyā kartuṃ narādhipa // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam / (12.2) Par.?
tulyāvetau sutau kasya tanme brūhi pitāmaha // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
retajo vā bhavet putrastyakto vā kṣetrajo bhavet / (13.2) Par.?
adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me // (13.3) Par.?
yudhiṣṭhira uvāca / (14.1) Par.?
retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham / (14.2) Par.?
adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham // (14.3) Par.?
bhīṣma uvāca / (15.1) Par.?
ātmajaṃ putram utpādya yastyajet kāraṇāntare / (15.2) Par.?
na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet // (15.3) Par.?
putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate / (16.1) Par.?
tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ // (16.2) Par.?
anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha / (17.1) Par.?
na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau // (17.2) Par.?
kaścicca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate / (18.1) Par.?
na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira // (18.2) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate / (19.2) Par.?
śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata // (19.3) Par.?
bhīṣma uvāca / (20.1) Par.?
mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet / (20.2) Par.?
na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ // (20.3) Par.?
asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet / (21.1) Par.?
savarṇastaṃ ca poṣeta savarṇastasya jāyate // (21.2) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham / (22.2) Par.?
deyā kanyā kathaṃ ceti tanme brūhi pitāmaha // (22.3) Par.?
bhīṣma uvāca / (23.1) Par.?
ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā // (23.2) Par.?
tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate / (24.1) Par.?
tad gotravarṇatastasya kuryāt saṃskāram acyuta // (24.2) Par.?
atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira / (25.1) Par.?
saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye // (25.2) Par.?
kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau / (26.1) Par.?
tāvapi svāviva sutau saṃskāryāviti niścayaḥ // (26.2) Par.?
kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha / (27.1) Par.?
ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ // (27.2) Par.?
dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate / (28.1) Par.?
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // (28.2) Par.?
Duration=0.16182589530945 secs.