Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
JB, 1, 3, 4.0 tatheti //
JB, 1, 12, 5.0 tatheti //
JB, 1, 12, 10.0 tatheti //
JB, 1, 12, 15.0 tatheti //
JB, 1, 13, 2.0 tatheti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 44, 21.0 tasya ha tathā cakruḥ //
JB, 1, 49, 4.0 tad u tathā na kuryāt //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 51, 8.0 tad u tathā na vidyāt //
JB, 1, 52, 2.0 tad u tathā na kuryāt //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 54, 8.0 tad u tathā na kuryāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 17.0 tad u tathā na vidyāt //
JB, 1, 55, 3.0 tad u tathā na vidyāt //
JB, 1, 56, 4.0 tad u tathā na kuryāt //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 57, 10.0 tad u tathā na vidyāt //
JB, 1, 61, 3.0 tad u tathā na vidyāt //
JB, 1, 61, 14.0 tad u tathā na kuryāt //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 23.0 tad u tathā na kuryāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 26.0 tad u tathā na kuryāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 64, 3.0 tathā haiva syāt //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 66, 8.0 dvau stomau mādhyaṃdinaṃ savanaṃ vahato yathā śrotraṃ ca bāhū ca tathā tat //
JB, 1, 66, 9.0 dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat //
JB, 1, 73, 9.0 tatheti //
JB, 1, 80, 17.0 tatheti //
JB, 1, 89, 30.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 89, 32.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 96, 20.0 tad u tvai tan na tathā //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 100, 20.0 sa tathaiva cikīrṣed yathā sarvam āyur iyāt //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 106, 6.0 tatheti //
JB, 1, 109, 4.0 tatheti //
JB, 1, 115, 7.0 tathā sāmno nāvacchidyate nārtim ārcchati //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 142, 19.0 tatheti //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 176, 1.0 tathā ha na rūkṣo bhavati //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 203, 5.0 tatheti //
JB, 1, 210, 12.0 tatheti tāv atyārjata //
JB, 1, 210, 17.0 tatheti tāv atyārjata //
JB, 1, 228, 14.0 tatheti //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 242, 26.0 yathā catuṣpadī pratitiṣṭhet tathā //
JB, 1, 244, 2.0 yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanam //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
JB, 1, 286, 24.0 tatheti //
JB, 1, 290, 13.0 tad u ha śaśvan na tathā //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 295, 4.0 tatheti //
JB, 1, 297, 17.0 yathā putre jāte varaṃ dadati tathā //
JB, 1, 298, 4.0 tatheti //
JB, 1, 298, 9.0 tatheti //
JB, 1, 302, 12.0 tathā hainaṃ tan nātyeti //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 333, 23.0 tatho haivāsmai varṣati //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 20.0 taddha tathā gāyantaṃ brahmadattaṃ caikitāneyaṃ gaḍūnā ārkṣākāyaṇo 'nuvyājahāra //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 249, 6.0 tatheti //
JB, 2, 419, 26.0 tathā no 'nuśādhi yathedaṃ vijānīyāmeti //