Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitad vāmadevyam // (1) Par.?
ā pratihārād anavānaṃ geyam // (2) Par.?
prāṇo hi vāmadevyam // (3) Par.?
prāṇān ned avacchidyāmahā iti // (4) Par.?
no hānyasyānuvartma geyam // (5) Par.?
īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati // (6) Par.?
svadhūr eva geyam // (7) Par.?
taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva // (8) Par.?
sāmāni hy asmāt sṛṣṭāni // (9) Par.?
yathā jaratkośo vā syād aśvataro vā vicchidvahāḥ // (10) Par.?
pṛṣṭhaṃ pṛṣṭhaṃ hi prativahatīti // (11) Par.?
tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti // (12) Par.?
gaur eva rathantaram // (13) Par.?
aśvo bṛhat // (14) Par.?
ajā vairūpam // (15) Par.?
avir vairājam // (16) Par.?
vrīhayaś śakvaryaḥ // (17) Par.?
yavā revatayaḥ // (18) Par.?
tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti // (19) Par.?
tad āpyāyayati // (20) Par.?
tenāsyāpīnena rasavatā stutaṃ bhavati // (21) Par.?
sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta // (22) Par.?
tatho haivāsmai varṣati // (23) Par.?
atho paśavo vai vāmadevyam // (24) Par.?
sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute // (25) Par.?
taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati // (26) Par.?
sapta kṛtvo brahmasāmnaḥ prarohati // (27) Par.?
saptama u loke brahma // (28) Par.?
vāsor māndāno vā iti catuḥ prārukṣat // (29) Par.?
āndhāsā bhī vātsān no vā iti triḥ // (30) Par.?
tat sapta sampadyante // (31) Par.?
Duration=0.14862108230591 secs.