Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 3, 4.1 vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ /
Su, Sū., 3, 8.1 viniścayaḥ śastravidhau pranaṣṭajñānikas tathā /
Su, Sū., 3, 9.1 pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā /
Su, Sū., 3, 9.1 pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā /
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 25.2 balamindro balapatirmanurmanye matiṃ tathā //
Su, Sū., 5, 28.1 retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā /
Su, Sū., 6, 35.2 tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ //
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Sū., 10, 7.2 mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca /
Su, Sū., 10, 7.3 tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam //
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 24.1 kaṭukastatra bhūyiṣṭho lavaṇo 'nurasastathā /
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 12, 20.1 pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham /
Su, Sū., 12, 27.2 madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 12, 39.1 tathātitejasā dagdhe siddhirnāsti kathaṃcana /
Su, Sū., 12, 39.3 snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak //
Su, Sū., 14, 9.1 visratā dravatā rāgaḥ spandanaṃ laghutā tathā /
Su, Sū., 14, 33.2 samyagvisrāvite liṅgaṃ prasādo manasastathā //
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 14, 40.2 tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ //
Su, Sū., 15, 37.1 vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca /
Su, Sū., 16, 26.2 yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet //
Su, Sū., 18, 9.1 marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām /
Su, Sū., 18, 36.2 yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 18, 39.1 viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su, Sū., 18, 42.2 buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 18, 45.1 tathāvagāḍhagambhīrāḥ sarvato viṣamasthitāḥ /
Su, Sū., 19, 10.1 divāsvapnād vraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā /
Su, Sū., 19, 12.1 sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca /
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 20, 6.1 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 23, 9.1 sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā /
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 10.1 arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatistathā /
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Sū., 27, 23.3 tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //
Su, Sū., 28, 3.2 khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām //
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Sū., 28, 19.1 yeṣu cāpyavabhāseran prāsādākṛtayastathā /
Su, Sū., 29, 13.1 nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā /
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 29.2 apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā //
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Sū., 29, 40.2 neṣyante patitāntasthadīnāndharipavastathā //
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Sū., 29, 44.1 tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ /
Su, Sū., 29, 45.1 pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitamāhatam /
Su, Sū., 29, 46.1 praveśe 'pyetaduddeśādavekṣyaṃ ca tathāture /
Su, Sū., 29, 49.1 bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā /
Su, Sū., 29, 49.2 nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā //
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā /
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Su, Sū., 29, 59.2 paṅkapradigdhagātro vā pranṛtyet prahasettathā //
Su, Sū., 29, 63.2 yaḥ paśyeddevatānāṃ ca prakampamavanestathā //
Su, Sū., 29, 67.1 yathāsvaṃ prakṛtisvapno vismṛto vihatastathā /
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Su, Sū., 29, 72.2 japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā //
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 30, 14.2 dvandvānyuṣṇahimādīni kālāvasthā diśastathā //
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 4.2 aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam //
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 35, 15.2 madhyamaṃ madhyamair āyurvittaṃ hīnaistathāvaram //
Su, Sū., 35, 25.2 karotyagnistathā mando vikārān kaphasaṃbhavān //
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 35, 46.2 saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //
Su, Sū., 37, 4.1 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /
Su, Sū., 37, 5.2 vidhirviṣaghno viṣaje pittaghno 'pi hitastathā //
Su, Sū., 37, 23.1 somāmṛtāśvagandhāsu kākolyādau gaṇe tathā /
Su, Sū., 37, 29.1 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /
Su, Sū., 38, 30.2 ānāhodaraviḍbhedī tathodāvartanāśanaḥ //
Su, Sū., 38, 36.2 jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 38, 42.2 viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā //
Su, Sū., 38, 55.2 yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā //
Su, Sū., 38, 63.2 pipāsāviṣahṛdrogapāṇḍumehaharas tathā //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Sū., 44, 54.2 vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā //
Su, Sū., 44, 55.2 ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā //
Su, Sū., 44, 65.1 harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā /
Su, Sū., 44, 66.1 nīlinīphalacūrṇaṃ ca nāgarābhayayostathā /
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 28.2 bhramaklamaparīteṣu tamake vamathau tathā //
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 51.1 jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam /
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 118.1 kṛmighnam iṅgudītailam īṣattiktaṃ tathā laghu /
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 45, 151.2 avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā //
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 172.1 mārdvīkamavidāhitvānmadhurānvayatastathā /
Su, Sū., 45, 202.2 tathā paryuṣitaṃ cāpi vidyādanilakopanam //
Su, Sū., 45, 213.2 grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 25.1 madhūlī madhurā śītā snigdhā nandīmukhī tathā /
Su, Sū., 46, 28.2 baddhamūtrapurīṣāśca pittaśleṣmaharāstathā //
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 64.1 laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ /
Su, Sū., 46, 100.1 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /
Su, Sū., 46, 116.3 muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 135.2 jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā //
Su, Sū., 46, 158.2 garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā //
Su, Sū., 46, 196.1 āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /
Su, Sū., 46, 196.3 kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca //
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 276.2 saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā /
Su, Sū., 46, 289.1 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /
Su, Sū., 46, 311.1 svādupākarasānāhū raktapittaharāṃstathā /
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Sū., 46, 376.1 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /
Su, Sū., 46, 419.3 tathāmlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //
Su, Sū., 46, 423.2 ṛte bhallātakasnehāt snehāttauvarakāttathā //
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Sū., 46, 431.1 hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /
Su, Sū., 46, 443.2 tathā saṃskāramātrānnakālāṃścāpyuttarottaram //
Su, Sū., 46, 478.1 aśāntam upadagdhaṃ ca tathā svādu na lakṣyate /
Su, Sū., 46, 480.2 na tathā svādayedanyattasmāt prakṣālyamantarā //
Su, Sū., 46, 489.2 aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet //
Su, Sū., 46, 507.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Sū., 46, 516.1 snehamārdavakṛtsnigdho balavarṇakarastathā /
Su, Sū., 46, 519.1 laghustadviparītaḥ syāllekhano ropaṇastathā /
Su, Sū., 46, 524.1 āśukārī tathāśutvāddhāvatyambhasi tailavat /
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 11.2 bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ //
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 1, 27.2 snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā //
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 1, 30.1 hastapādaśirodhātūṃstathā saṃcarati kramāt /
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Nid., 1, 41.2 avyavāye tathā sthūle vātaraktaṃ prakupyati //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 20.1 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā /
Su, Nid., 3, 24.1 ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate /
Su, Nid., 3, 26.1 kālāntareṇa paṅkaḥ syādaśmarīsaṃbhavastathā /
Su, Nid., 3, 28.1 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca /
Su, Nid., 5, 25.1 daurgandhyam upadehaśca pūyo 'tha krimayastathā /
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 7, 4.1 pṛthak samastair api ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva /
Su, Nid., 8, 9.2 patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ //
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 9, 6.1 pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā /
Su, Nid., 9, 17.2 gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā //
Su, Nid., 9, 18.1 vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā /
Su, Nid., 9, 20.2 nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanam //
Su, Nid., 9, 26.1 strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ /
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 24.2 vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ //
Su, Nid., 11, 26.1 mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ /
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 23.1 tad evākṣatarogākhyaṃ tathopanakhamityapi /
Su, Nid., 13, 26.2 prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ //
Su, Nid., 13, 48.2 mardanāt pīḍanāccāti tathaivāpyabhighātataḥ /
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Nid., 16, 8.1 sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca /
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Śār., 1, 11.2 svabhāvamīśvaraṃ kālaṃ yadṛcchāṃ niyatiṃ tathā /
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 2, 6.3 kriyāviśeṣair matimāṃstathā cottaravastibhiḥ //
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Śār., 2, 14.2 durgandhipūyasaṃkāśe majjatulye tathārtave //
Su, Śār., 2, 23.2 tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat //
Su, Śār., 2, 36.3 visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame //
Su, Śār., 2, 44.1 āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā /
Su, Śār., 3, 9.2 ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā //
Su, Śār., 3, 14.1 stanayoḥ kṛṣṇamukhatā romarājyudgamastathā /
Su, Śār., 3, 21.2 prajāyeta sutasyārtistasmiṃstasmiṃstathendriye //
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 3, 29.2 yathā tathā daivayogāddaurhṛdaṃ janayeddhṛdi //
Su, Śār., 4, 6.3 tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate //
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Śār., 4, 17.2 yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā /
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 4, 29.1 anupraviśya piśitaṃ peśīrvibhajate tathā /
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 4, 46.2 nidrānāśe tu kurvīta tathānyānyapi buddhimān //
Su, Śār., 4, 55.2 tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet //
Su, Śār., 4, 59.2 ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā //
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Śār., 4, 89.2 tīkṣṇamāyāsinaṃ bhīruṃ caṇḍaṃ māyānvitaṃ tathā //
Su, Śār., 4, 92.2 ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā //
Su, Śār., 4, 98.1 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā /
Su, Śār., 5, 21.3 asthisāraistathā dehā dhriyante dehināṃ dhruvam //
Su, Śār., 5, 23.1 māṃsānyatra nibaddhāni sirābhiḥ snāyubhistathā /
Su, Śār., 5, 30.3 pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā //
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Su, Śār., 5, 35.2 vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam //
Su, Śār., 5, 36.1 yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā /
Su, Śār., 6, 13.1 aṃsāṃsaphalakāpāṅgā nīle manye phaṇau tathā /
Su, Śār., 6, 13.2 vaikalyakaraṇānyāhurāvartau dvau tathaiva ca //
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 8, 12.2 tathā sirāsu viddhāsu duṣṭamagre pravartate //
Su, Śār., 8, 13.2 na vahanti sirā viddhāstathānutthitayantritāḥ //
Su, Śār., 8, 22.1 snehādibhiḥ kriyāyogair na tathā lepanairapi /
Su, Śār., 8, 25.2 sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā /
Su, Śār., 9, 10.3 dhamanīnāṃ tathā khāni raso yair upacīyate //
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 16.1 prahlādane śodhane ca śophasya haraṇe tathā /
Su, Cik., 1, 21.1 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca /
Su, Cik., 1, 27.2 vedanopaśamārthāya tathā pākaśamāya ca //
Su, Cik., 1, 29.2 saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā //
Su, Cik., 1, 30.1 vedanāyāḥ praśāntyarthaṃ pākasyāprāptaye tathā /
Su, Cik., 1, 34.1 snāyukothādiṣu tathā chedanaṃ prāptam ucyate /
Su, Cik., 1, 34.2 antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsv api //
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Su, Cik., 1, 52.1 vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā /
Su, Cik., 1, 57.2 utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā //
Su, Cik., 1, 64.1 avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca /
Su, Cik., 1, 66.1 sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ /
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 1, 75.2 eṣa āgamasiddhatvāttathaiva phaladarśanāt //
Su, Cik., 1, 81.2 pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca //
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 1, 88.2 tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā //
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 1, 110.2 tathaivārtavadoṣe ca bastirapyuttaro hitaḥ //
Su, Cik., 1, 114.1 patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca /
Su, Cik., 1, 120.2 surasādirhitastatra dhāvane pūraṇe tathā //
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 1, 133.2 rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā //
Su, Cik., 2, 5.1 āyatāścaturasrāśca tryasrā maṇḍalinastathā /
Su, Cik., 2, 5.2 ardhacandrapratīkāśā viśālāḥ kuṭilāstathā //
Su, Cik., 2, 6.1 śarāvanimnamadhyāś ca yavamadhyāstathāpare /
Su, Cik., 2, 9.2 chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca //
Su, Cik., 2, 10.1 ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam /
Su, Cik., 2, 23.2 chinne bhinne tathā viddhe kṣate vāsṛgatisravet //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 27.2 tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ //
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Su, Cik., 2, 60.1 tathāntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca /
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 2, 87.1 viśoṣaṇaṃ tathāhāraḥ śoṇitasya ca mokṣaṇam /
Su, Cik., 2, 92.2 ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā //
Su, Cik., 3, 18.2 āñchanaiḥ pīḍanaiś caiva saṃkṣepairbandhanaistathā //
Su, Cik., 3, 32.1 kaurparaṃ tu tathā sandhimaṅguṣṭhenānumārjayet /
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 3, 49.1 yathā na calanaṃ tasya bhagnasya kriyate tathā /
Su, Cik., 3, 50.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
Su, Cik., 3, 57.2 kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā //
Su, Cik., 3, 60.1 elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā /
Su, Cik., 3, 60.2 rodhraṃ prapauṇḍarīkaṃ ca tathā kālānusāriṇam //
Su, Cik., 3, 63.1 ākṣepake pakṣaghāte tāluśoṣe tathārdite /
Su, Cik., 3, 64.2 pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane //
Su, Cik., 3, 69.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 4, 18.2 skandhavakṣastrikaprāptaṃ vāyuṃ manyāgataṃ tathā //
Su, Cik., 4, 21.2 snehasvedastathābhyaṅgo bastiḥ snehavirecanam //
Su, Cik., 4, 24.1 sukhoṣṇāśca parīṣekāstathā saṃvāhanāni ca /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 6, 20.2 kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ //
Su, Cik., 7, 5.1 pāṣāṇabhedo vasuko vaśirāśmantakau tathā /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 38.2 mūtrasekaṃ mūtravahaṃ yonirbastistathāṣṭamaḥ //
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 13.2 vṛkṣādanīmathairaṇḍaṃ bilvādiṃ ca gaṇaṃ tathā //
Su, Cik., 8, 16.1 āturaṃ svedayettena tathā sidhyati kurvataḥ /
Su, Cik., 8, 36.3 uṣṇodake 'vagāhyo vā tathā śāmyati vedanā //
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 9, 35.2 dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ tathā //
Su, Cik., 9, 59.2 kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ tathā //
Su, Cik., 9, 60.1 mālatī kaṭutumbī ca gandhāhvā mūlakaṃ tathā /
Su, Cik., 9, 60.2 saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā //
Su, Cik., 9, 71.2 tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā //
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 13, 9.1 kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā /
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 15, 23.1 tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak /
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 15, 31.2 tathāguruṃ sarjarasaṃ saralaṃ devadāru ca //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 15, 43.2 śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ //
Su, Cik., 16, 6.1 veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā /
Su, Cik., 16, 11.1 pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā /
Su, Cik., 16, 17.1 sumanāyāśca patrāṇi paṭolāriṣṭayostathā /
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 16, 30.2 kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam //
Su, Cik., 16, 38.2 nopagacched yathā pākaṃ prayateta tathā bhiṣak //
Su, Cik., 16, 41.2 dhāvet tiktakaṣāyeṇa tiktaṃ sarpistathā hitam //
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 4.2 vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 10.2 tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu //
Su, Cik., 17, 11.2 kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ //
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 17, 30.2 sūcīṃ nidadhyādgatyante tathonnamyāśu nirharet //
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 18, 6.1 svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān /
Su, Cik., 19, 37.1 na yāti ca yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 19, 39.1 karavīrasya patrāṇi jātyāragvadhayostathā /
Su, Cik., 19, 41.1 hareṇukaile ca tathā sūkṣmacūrṇāni kārayet /
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 19, 63.2 kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā //
Su, Cik., 19, 65.1 madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā /
Su, Cik., 19, 68.1 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca /
Su, Cik., 20, 5.1 andhālajīṃ yavaprakhyāṃ panasīṃ kacchapīṃ tathā /
Su, Cik., 20, 7.2 irivellīṃ gandhanāmnīṃ kakṣāṃ visphoṭakāṃstathā //
Su, Cik., 20, 44.2 cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam //
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 20, 55.1 kālānusārī sūkṣmailā candanāguruṇī tathā /
Su, Cik., 21, 4.2 tathā cānupaśāmyantīṃ kaphagranthivaduddharet //
Su, Cik., 22, 8.1 tryūṣaṇaṃ svarjikākṣāro yavakṣāro viḍaṃ tathā /
Su, Cik., 22, 19.1 saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā /
Su, Cik., 22, 39.1 tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ /
Su, Cik., 22, 42.2 tathātikaṭhinān bhakṣyān dantarogī vivarjayet //
Su, Cik., 22, 63.2 nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe //
Su, Cik., 22, 79.2 jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā //
Su, Cik., 23, 7.1 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 6.2 nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā //
Su, Cik., 24, 7.1 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā /
Su, Cik., 24, 15.2 bhilloṭakakaṣāyeṇa tathaivāmalakasya vā //
Su, Cik., 24, 25.1 śirogatāṃstathā rogāñchirobhaṅgo 'pakarṣati /
Su, Cik., 24, 32.2 tathā dhātuvivṛddhirhi snehasiktasya jāyate //
Su, Cik., 24, 36.1 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ /
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 24, 114.2 rajasvalāmakāmāṃ ca malināmapriyāṃ tathā //
Su, Cik., 24, 115.1 varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām /
Su, Cik., 24, 116.1 sagotrāṃ gurupatnīṃ ca tathā pravrajitām api /
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Su, Cik., 24, 127.2 tiryagyonāvayonau ca duṣṭayonau tathaiva ca //
Su, Cik., 24, 128.1 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ /
Su, Cik., 25, 3.2 paripoṭastathotpāta unmantho duḥkhavardhanaḥ //
Su, Cik., 25, 13.2 tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam //
Su, Cik., 25, 19.2 tathāśmantakajambvāmrapatrakvāthena secanam //
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 26, 7.2 vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā //
Su, Cik., 26, 21.1 pippalīmāṣaśālīnāṃ yavagodhūmayostathā /
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 19.1 yāvakāṃstāvakān khādedabhibhūya yavāṃstathā /
Su, Cik., 29, 7.1 gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 25.2 tathānye maṇḍalaiścitraiścitritā iva bhānti te //
Su, Cik., 29, 27.1 himavatyarbude sahye mahendre malaye tathā /
Su, Cik., 29, 27.2 śrīparvate devagirau girau devasahe tathā //
Su, Cik., 29, 28.1 pāriyātre ca vindhye ca devasunde hrade tathā /
Su, Cik., 29, 31.1 gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā /
Su, Cik., 29, 32.3 bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā //
Su, Cik., 30, 3.2 tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ //
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 30, 30.2 devasunde hradavare tathā sindhau mahānade //
Su, Cik., 30, 31.2 ādityaparṇinī jñeyā tathaiva himasaṃkṣaye //
Su, Cik., 30, 33.1 kareṇustatra kanyā ca chattrātichattrake tathā /
Su, Cik., 30, 33.2 golomī cājalomī ca mahatī śrāvaṇī tathā //
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Su, Cik., 31, 12.2 śabdasyoparame prāpte phenasyopaśame tathā /
Su, Cik., 31, 26.2 yā mātrā parijīryeta tathārdhadivase gate //
Su, Cik., 31, 28.2 yā mātrā parijīryettu tathā pariṇate 'hani //
Su, Cik., 31, 33.1 tenodgāro bhavecchuddho bhaktaṃ rucistathā /
Su, Cik., 31, 36.1 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā /
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Cik., 31, 53.3 samyaksnigdhasya liṅgāni snehodvegastathaiva ca //
Su, Cik., 32, 8.2 kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 19.1 svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā /
Su, Cik., 32, 26.3 mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu //
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Cik., 33, 42.2 nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 24.1 pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ /
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 36, 5.1 tiryakpraṇihite netre tathā pārśvāvapīḍite /
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Cik., 36, 26.2 dehe saṃkucite dattaḥ sakthnor apyubhayostathā //
Su, Cik., 36, 34.2 tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram //
Su, Cik., 36, 44.1 rūkṣasya bahuvātasya tathā duḥśāyitasya ca /
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 6.2 snehavīryaṃ tathā datte dehaṃ cānuvisarpati //
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Cik., 37, 63.2 deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham //
Su, Cik., 37, 73.1 rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā /
Su, Cik., 37, 80.2 tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate //
Su, Cik., 37, 92.2 atipīḍitavattatra siddhirāsthāpanaṃ tathā //
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 38, 24.1 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā /
Su, Cik., 38, 28.1 tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā /
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 38, 54.1 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ /
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Cik., 38, 96.1 nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api /
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Cik., 39, 29.1 mohaṃ sadanamaṅgānāmavipākaṃ tathārucim /
Su, Cik., 39, 30.2 āndhyaṃ jāḍyam ajighratvaṃ bādhiryaṃ mūkatāṃ tathā //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 39, 33.2 cirāsanāttathā sthānācchroṇyāṃ bhavati vedanā //
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 36.1 catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam /
Su, Cik., 40, 71.2 doṣaghnam anabhiṣyandi bhojayecca tathā naram //
Su, Ka., 1, 25.1 anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane /
Su, Ka., 1, 36.2 hṛdi candanalepastu tathā sukhamavāpnuyāt //
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā //
Su, Ka., 1, 72.2 śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca //
Su, Ka., 1, 82.2 dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā //
Su, Ka., 2, 16.1 puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare /
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Su, Ka., 2, 35.1 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 4, 10.1 darvīkarā maṇḍalino rājimantastathaiva ca /
Su, Ka., 4, 12.1 dvāviṃśatirmaṇḍalino rājimantastathā daśa /
Su, Ka., 4, 12.2 nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā //
Su, Ka., 4, 17.1 rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā /
Su, Ka., 4, 20.2 tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam //
Su, Ka., 4, 26.2 sūryacandrākṛticchatralakṣma teṣāṃ tathāmbujam //
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 4, 32.1 darvīkarāstu taruṇā vṛddhā maṇḍalinastathā /
Su, Ka., 5, 10.2 yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ //
Su, Ka., 5, 37.2 pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi //
Su, Ka., 5, 39.2 vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam //
Su, Ka., 5, 77.2 tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca //
Su, Ka., 5, 85.2 śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca //
Su, Ka., 6, 19.1 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā /
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 6, 21.1 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca /
Su, Ka., 6, 30.1 phāṇitaṃ śigrusauvīram ajīrṇādhyaśanaṃ tathā /
Su, Ka., 7, 4.1 lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikvirastathā /
Su, Ka., 7, 5.1 kuliṅgaścājitaścaiva capalaḥ kapilastathā /
Su, Ka., 7, 5.2 kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ //
Su, Ka., 7, 6.1 śvetena mahatā sārdhaṃ kapilenākhunā tathā /
Su, Ka., 7, 6.2 mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ //
Su, Ka., 7, 15.1 cikvireṇa śiroduḥkhaṃ śopho hikkā vamistathā /
Su, Ka., 7, 18.1 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham /
Su, Ka., 7, 61.1 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā /
Su, Ka., 8, 6.1 āvartakastathorabhraḥ sārikāmukhavaidalau /
Su, Ka., 8, 9.1 vināsikā brāhmaṇikā bindulo bhramarastathā /
Su, Ka., 8, 11.1 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā /
Su, Ka., 8, 13.1 saireyakaḥ pracalako valabhaḥ kiṭibhastathā /
Su, Ka., 8, 14.1 kīṭo gardabhakaścaiva tathā troṭaka eva ca /
Su, Ka., 8, 15.2 tuṅgīnāso vicilakastālako vāhakastathā //
Su, Ka., 8, 16.2 tuṇḍanābhaḥ sarṣapiko valguliḥ śambukastathā //
Su, Ka., 8, 22.2 dūṣīviṣaprakopācca tathaiva viṣalepanāt //
Su, Ka., 8, 25.1 dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt /
Su, Ka., 8, 40.1 prakledavāṃstathā srāvo bhṛśaṃ saṃpācayettvacam /
Su, Ka., 8, 55.1 pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 94.1 kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ /
Su, Ka., 8, 95.1 trimaṇḍalā tathā śvetā kapilā pītikā tathā /
Su, Ka., 8, 95.1 trimaṇḍalā tathā śvetā kapilā pītikā tathā /
Su, Ka., 8, 97.1 sauvarṇikā lājavarṇā jālinyeṇīpadī tathā /
Su, Ka., 8, 97.2 kṛṣṇāgnivarṇā kākāṇḍā mālāguṇāṣṭamī tathā //
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Su, Ka., 8, 101.2 bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Ka., 8, 118.1 daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā /
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Su, Ka., 8, 125.1 eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ /
Su, Ka., 8, 131.2 priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 1, 28.2 vātāddaśa tathā pittāt kaphāccaiva trayodaśa //
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 1, 37.1 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca /
Su, Utt., 1, 41.2 tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai //
Su, Utt., 3, 5.2 tathārśovartma śuṣkārśastathaivāñjananāmikā //
Su, Utt., 3, 5.2 tathārśovartma śuṣkārśastathaivāñjananāmikā //
Su, Utt., 3, 6.2 kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca //
Su, Utt., 3, 8.1 lagaṇo biśanāmā ca pakṣmakopastathaiva ca /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 11.1 utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā /
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 7, 22.2 tathā raktena raktāni tamāṃsi vividhāni ca //
Su, Utt., 7, 25.2 pītā diśastathodyantamādityam iva paśyati //
Su, Utt., 7, 29.2 aruṇaṃ maṇḍalaṃ vātāccañcalaṃ paruṣaṃ tathā //
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 9, 4.2 tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā //
Su, Utt., 9, 6.2 payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā //
Su, Utt., 9, 8.2 tathā copari bhaktasya sarpiḥ pānaṃ praśasyate //
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Su, Utt., 11, 15.2 kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi //
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 12, 45.1 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca /
Su, Utt., 13, 16.1 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api /
Su, Utt., 15, 26.1 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā /
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 17, 6.2 gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā //
Su, Utt., 17, 17.1 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā /
Su, Utt., 17, 25.1 tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 50.2 cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca //
Su, Utt., 17, 54.1 rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ /
Su, Utt., 17, 61.1 vāribindvāgamaḥ samyag bhavecchabdastathā vyadhe /
Su, Utt., 18, 19.2 puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam //
Su, Utt., 18, 29.2 nekṣeta tarpite netre puṭapākakṛte tathā //
Su, Utt., 18, 32.2 pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā //
Su, Utt., 18, 43.2 tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ //
Su, Utt., 18, 67.1 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā /
Su, Utt., 18, 90.2 viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā //
Su, Utt., 18, 103.1 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā /
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 4.1 kṛmikarṇapratināhau vidradhirdvividhastathā /
Su, Utt., 20, 4.2 karṇapākaḥ pūtikarṇastathaivārśaścaturvidham //
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 20, 16.2 pradiṣṭaliṅgānyarśāṃsi tattvatastathaiva śophārbudaliṅgamīritam /
Su, Utt., 21, 5.2 nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca //
Su, Utt., 21, 14.2 taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā //
Su, Utt., 21, 15.2 laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam //
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 21, 30.1 kṣīravṛkṣapravāleṣu madhuke candane tathā /
Su, Utt., 21, 39.2 karṇasrāve pūtikarṇe tathaiva kṛmikarṇake //
Su, Utt., 21, 40.2 śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā //
Su, Utt., 22, 3.1 apīnasaḥ pūtinasyaṃ nāsāpākastathaiva ca /
Su, Utt., 22, 3.2 tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca //
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 5.1 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā /
Su, Utt., 24, 6.2 galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā //
Su, Utt., 24, 13.1 durgandhocchvāsavadanastathā gandhānna vetti ca /
Su, Utt., 24, 13.2 mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ //
Su, Utt., 24, 15.1 muhurānahyate cāpi muhurvivriyate tathā /
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 24, 28.1 drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā /
Su, Utt., 24, 40.1 sarvagandhasitānantāmadhukaṃ candanaṃ tathā /
Su, Utt., 25, 3.2 sannipātena raktena kṣayeṇa krimibhistathā //
Su, Utt., 26, 31.2 tathārdhabhedake vyādhau prāptamanyacca yadbhavet //
Su, Utt., 27, 5.1 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Su, Utt., 29, 4.2 kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā //
Su, Utt., 31, 3.2 sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ //
Su, Utt., 31, 4.2 palaṅkaṣāyāṃ nalade tathā girikadambake //
Su, Utt., 31, 7.2 varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ tathā //
Su, Utt., 31, 8.2 śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā //
Su, Utt., 31, 11.2 lambā karālā vinatā tathaiva bahuputrikā /
Su, Utt., 32, 5.2 kuṣṭhatālīśakhadiracandanasyandane tathā //
Su, Utt., 32, 8.2 matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā /
Su, Utt., 33, 4.1 tathā sarjarasaścaiva tailārtham upadiśyate /
Su, Utt., 33, 6.1 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā /
Su, Utt., 33, 7.2 māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe //
Su, Utt., 34, 3.1 kapitthaṃ suvahāṃ bimbīṃ tathā bilvaṃ pracībalam /
Su, Utt., 34, 7.1 dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā /
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 35, 4.1 svarasair bhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ /
Su, Utt., 35, 5.1 madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā /
Su, Utt., 35, 7.1 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā /
Su, Utt., 35, 7.2 manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā //
Su, Utt., 37, 14.2 devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca //
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Su, Utt., 38, 6.2 udāvartā tathā vandhyā viplutā ca pariplutā //
Su, Utt., 38, 8.2 śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā //
Su, Utt., 38, 27.2 kaṇḍūmatīmalpasparśāṃ pūrayeddhūpayettathā //
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 39, 22.1 strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ /
Su, Utt., 39, 30.2 jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare //
Su, Utt., 39, 31.1 vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ /
Su, Utt., 39, 47.2 kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā //
Su, Utt., 39, 54.1 tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ /
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 62.2 rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā //
Su, Utt., 39, 75.1 vegahānau praśāmyeta yathāmbhaḥ sāgare tathā /
Su, Utt., 39, 76.1 yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram /
Su, Utt., 39, 81.2 rogāṇāṃ tu samutthānād vidāhāgantutas tathā //
Su, Utt., 39, 88.1 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā /
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 39, 91.1 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān /
Su, Utt., 39, 102.2 na laṅghayenmārutaje kṣayaje mānase tathā //
Su, Utt., 39, 126.1 prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā /
Su, Utt., 39, 126.2 virecanaṃ tathā kuryācchirasaśca virecanam //
Su, Utt., 39, 141.1 kaphapittaparītasya grīṣme 'sṛkpittinastathā /
Su, Utt., 39, 153.2 kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān //
Su, Utt., 39, 154.2 sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā //
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 158.2 tathaiva navadhānyādiṃ varjayecca samāsataḥ //
Su, Utt., 39, 162.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 178.1 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā /
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā //
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 209.2 dravyāṇi dīpanīyāni tathā vairecanāni ca //
Su, Utt., 39, 234.2 etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam //
Su, Utt., 39, 236.2 tathā naladapadmānāṃ keśarair dāḍimasya ca //
Su, Utt., 39, 242.1 viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca /
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 39, 269.1 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā /
Su, Utt., 39, 284.2 amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā //
Su, Utt., 39, 286.2 yavārdhakuḍavaṃ piṣṭvā mañjiṣṭhārdhapalaṃ tathā //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 39, 304.1 dāḍimasya sitāyāśca drākṣāmalakayostathā /
Su, Utt., 39, 307.1 pakve pittajvare rakte cordhvage vepathau tathā /
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Su, Utt., 40, 37.2 abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā //
Su, Utt., 40, 41.1 vṛkṣādanī vīratarurbṛhatyau dve sahe tathā /
Su, Utt., 40, 62.1 pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī /
Su, Utt., 40, 93.2 rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā //
Su, Utt., 40, 107.2 kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam //
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 123.2 tilā mocaraso lodhraṃ tathaiva madhukotpalam //
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 156.1 bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam /
Su, Utt., 40, 168.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 41, 23.1 raktakṣayādvedanābhistathaivāhārayantraṇāt /
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Su, Utt., 41, 33.2 āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam //
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 57.2 seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya //
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Su, Utt., 42, 9.1 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā /
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 42, 60.2 dantīcitrakamūleṣu tathā vātahareṣu ca //
Su, Utt., 42, 73.2 tathaiva sekāvagāhapradehābhyaṅgabhojanam //
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 42, 92.1 surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi /
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Su, Utt., 42, 111.1 pāṭhāṃ vacāṃ trikaṭukaṃ tathā kaṭukarohiṇīm /
Su, Utt., 42, 113.1 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca /
Su, Utt., 42, 127.2 mātuluṅgasya bījāni tathā śyāmorubūkayoḥ //
Su, Utt., 43, 6.1 āyamyate mārutaje hṛdayaṃ tudyate tathā /
Su, Utt., 44, 7.2 vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 9.2 kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 44, 35.1 yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 44, 36.2 gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva //
Su, Utt., 44, 38.2 tathāvipākasvarabhedasādān jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 44, 39.1 anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam /
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 31.2 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā //
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 46, 24.2 phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ /
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Su, Utt., 47, 16.1 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 48, 8.1 śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi /
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Su, Utt., 48, 25.2 sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 48, 33.1 lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi /
Su, Utt., 49, 3.2 akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ //
Su, Utt., 49, 4.1 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ /
Su, Utt., 49, 4.2 nāryāścāpannasattvāyās tathātidrutam aśnataḥ //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 50, 5.1 viṣamāśanādhyanaśanaistathā samaśanairapi /
Su, Utt., 50, 7.1 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā /
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 51, 20.1 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā /
Su, Utt., 51, 23.1 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati /
Su, Utt., 51, 51.2 sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā //
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Su, Utt., 52, 4.2 vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva //
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 28.2 pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca //
Su, Utt., 54, 8.1 ajavā vijavāḥ kipyāścipyā gaṇḍūpadāstathā /
Su, Utt., 54, 12.1 darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā /
Su, Utt., 54, 13.2 rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā //
Su, Utt., 54, 14.1 majjādā netraleḍhāras tāluśrotrabhujastathā /
Su, Utt., 54, 15.1 keśaromanakhādāśca dantādāḥ kikkiśāstathā /
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 30.2 viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca //
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Su, Utt., 55, 8.2 āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ //
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Su, Utt., 55, 24.1 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 58, 3.1 vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca /
Su, Utt., 58, 3.2 mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā //
Su, Utt., 58, 4.1 mūtragranthirmūtraśukramuṣṇavātastathaiva ca /
Su, Utt., 58, 24.1 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā /
Su, Utt., 58, 25.2 picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam //
Su, Utt., 58, 31.2 rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt //
Su, Utt., 58, 42.1 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā /
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Su, Utt., 58, 59.2 śṛgālavinnātibalā bṛṃhaṇīyo gaṇastathā //
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 58, 66.1 drākṣā viśālā pippalyastathā citraphalā bhavet /
Su, Utt., 58, 66.2 tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca //
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 59, 3.2 tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu //
Su, Utt., 59, 18.1 tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet /
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 59, 25.2 tathābhighātaje kuryāt sadyovraṇacikitsitam //
Su, Utt., 59, 26.2 svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 6.2 vyajyante vividhākārā bhidyante te tathāṣṭadhā //
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Su, Utt., 60, 15.1 uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ /
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 60, 20.2 guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam //
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Su, Utt., 60, 47.1 golomī cājalomī ca bhūtakeśī jaṭā tathā /
Su, Utt., 60, 47.2 kukkuṭā sarpagandhā ca tathā kāṇavikāṇike //
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Su, Utt., 60, 52.2 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā //
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 61, 20.1 śaradi pratirohanti tathā vyādhisamudbhavaḥ /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /
Su, Utt., 63, 9.3 ṣaḍ amlo lavaṇastasmād ardhamekaṃ tathā kaṭuḥ //
Su, Utt., 64, 28.2 tathekṣuvikṛtīḥ śālīn sugandhāṃśca navān api //
Su, Utt., 64, 38.2 utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca //
Su, Utt., 64, 42.2 tālavṛntānilāhārāṃstathā śītagṛhāṇi ca //
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Su, Utt., 64, 50.2 yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā //
Su, Utt., 64, 54.2 nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ //
Su, Utt., 64, 59.1 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā /
Su, Utt., 64, 62.2 samāgnaye tathāhāro dvikālamapi pūjitaḥ //
Su, Utt., 64, 63.1 auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ /
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Su, Utt., 64, 84.3 tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile /
Su, Utt., 65, 7.2 prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ //
Su, Utt., 65, 11.2 yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti //
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Su, Utt., 65, 24.1 kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ /
Su, Utt., 65, 27.1 tathā coktam /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //