Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vamanavirecanasādhyopadravacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ // (3.1) Par.?
prādhānyena vamanavirecane vartate nirharaṇe doṣāṇām / (4.1) Par.?
tasmāt tayor vidhānamucyamānam upadhāraya // (4.2) Par.?
athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca // (5.1) Par.?
bhavati cātra / (6.1) Par.?
peśalair vividhair annair doṣānutkleśya dehinaḥ / (6.2) Par.?
snigdhasvinnāya vamanaṃ dattaṃ samyak pravartate // (6.3) Par.?
athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti // (7.1) Par.?
bhavataścātra / (8.1) Par.?
kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgamāhuḥ / (8.2) Par.?
pittātiyogaṃ ca visaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte // (8.3) Par.?
pitte kaphasyānu sukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi / (9.1) Par.?
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet // (9.2) Par.?
samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvācārikamādiśet // (10.1) Par.?
bhavanti cātra / (11.1) Par.?
tato 'parāhṇe śuciśuddhadehamuṣṇābhir adbhiḥ pariṣiktagātram / (11.2) Par.?
kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu // (11.3) Par.?
kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ / (12.1) Par.?
kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit // (12.2) Par.?
chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti / (13.1) Par.?
tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti // (13.2) Par.?
na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān / (14.1) Par.?
sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān // (14.2) Par.?
svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān / (15.1) Par.?
ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartinirūhitāṃśca // (15.2) Par.?
avamyavamanād rogāḥ kṛcchratāṃ yānti dehinām / (16.1) Par.?
asādhyatāṃ vā gacchanti naite vāmyāstataḥ smṛtāḥ // (16.2) Par.?
ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ / (17.1) Par.?
atīva colbaṇakaphāste ca syurmadhukāmbunā // (17.2) Par.?
vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti // (18.1) Par.?
virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati // (19.1) Par.?
athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet / (20.1) Par.?
athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet // (20.2) Par.?
tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati / (21.1) Par.?
tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti / (21.2) Par.?
tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti / (21.3) Par.?
pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate // (21.4) Par.?
virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ / (22.1) Par.?
nivātaśāyī śītāmbu na spṛśenna pravāhayet // (22.2) Par.?
yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti // (23.1) Par.?
bhavanti cātra / (24.1) Par.?
hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte / (24.2) Par.?
mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam // (24.3) Par.?
gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau / (25.1) Par.?
gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet // (25.2) Par.?
mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām / (26.1) Par.?
kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca // (26.2) Par.?
buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim / (27.1) Par.?
cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam // (27.2) Par.?
yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ / (28.1) Par.?
pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ // (28.2) Par.?
mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ / (29.1) Par.?
śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk // (29.2) Par.?
navapraviśyāyamadātyayī ca navajvarī yā ca navaprasūtā / (30.1) Par.?
śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca // (30.2) Par.?
virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ // (31.1) Par.?
virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti // (32.1) Par.?
saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam / (33.1) Par.?
vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā // (33.2) Par.?
yātyadho doṣamādāya pacyamānaṃ virecanam / (34.1) Par.?
guṇotkarṣād vrajatyūrdhvam apakvaṃ vamanaṃ punaḥ // (34.2) Par.?
mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ virecanam / (35.1) Par.?
na samyaṅnirhareddoṣānativegapradhāvitam // (35.2) Par.?
pītaṃ yadauṣadhaṃ prātarbhuktapākasame kṣaṇe / (36.1) Par.?
paktiṃ gacchati doṣāṃśca nirharettat praśasyate // (36.2) Par.?
durbalasya calān doṣānalpānalpān punaḥ punaḥ / (37.1) Par.?
haret prabhūtān alpāṃstu śamayet pracyutān api // (37.2) Par.?
hareddoṣāṃścalān pakvān balino durbalasya vā / (38.1) Par.?
calā hy upekṣitā doṣāḥ kleśayeyuściraṃ naram // (38.2) Par.?
mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ / (39.1) Par.?
saṃdhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet // (39.2) Par.?
snigdhasvinnasya bhaiṣajyair doṣastūtkleśito balāt / (40.1) Par.?
nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam // (40.2) Par.?
na cātisnehapītastu pibet snehavirecanam / (41.1) Par.?
doṣāḥ pracalitāḥ sthānādbhūyaḥ śliṣyanti vartmasu // (41.2) Par.?
viṣābhighātapiḍakāśophapāṇḍuvisarpiṇaḥ / (42.1) Par.?
nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ // (42.2) Par.?
virūkṣya snehasātmyaṃ tu bhūyaḥ saṃsnehya śodhayet / (43.1) Par.?
tena doṣā hṛtāstasya bhavanti balavardhanāḥ // (43.2) Par.?
prāgapītaṃ naraṃ śodhyaṃ pāyayetauṣadhaṃ mṛdu / (44.1) Par.?
tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ // (44.2) Par.?
sukhaṃ dṛṣṭaphalaṃ hṛdyamalpamātraṃ mahāguṇam / (45.1) Par.?
vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham // (45.2) Par.?
snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet / (46.1) Par.?
dāru śuṣkam ivānāme dehastasya viśīryate // (46.2) Par.?
snehasvedapracalitā rasaiḥ snigdhair udīritāḥ / (47.1) Par.?
doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ // (47.2) Par.?
Duration=0.16859412193298 secs.