Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām / (1.1) Par.?
yajñe yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ // (1.2) Par.?
niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata / (2.1) Par.?
yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate // (2.2) Par.?
satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ / (3.1) Par.?
tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ // (3.2) Par.?
ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya / (4.1) Par.?
yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam // (4.2) Par.?
avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam / (5.1) Par.?
asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī // (5.2) Par.?
indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre / (6.1) Par.?
yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam // (6.2) Par.?
indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam / (7.1) Par.?
prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ // (7.2) Par.?
Duration=0.030102968215942 secs.