Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam / (1.1) Par.?
mano vā cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti // (1.2) Par.?
te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti // (2.1) Par.?
imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike / (3.1) Par.?
yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda // (3.2) Par.?
sa eṣa indra udgīthaḥ / (4.1) Par.?
sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate / (4.2) Par.?
ita evordhvaḥ svar udeti / (4.3) Par.?
sa upari mūrdhno lelāyati // (4.4) Par.?
sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti / (5.1) Par.?
tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate // (5.2) Par.?
tad etad abhrātṛvyaṃ sāma / (6.1) Par.?
na ha vā indraḥ kaṃcana bhrātṛvyam paśyate / (6.2) Par.?
sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati // (6.3) Par.?
Duration=0.034503936767578 secs.