Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vāva yajño yad agniṣṭomaḥ // (1) Par.?
ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ // (2) Par.?
dvādaśa stotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ // (3) Par.?
dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ // (4) Par.?
agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasyaḥ // (5) Par.?
kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ // (6) Par.?
jyotiḥ samānānāṃ bhavati ya evaṃ veda // (7) Par.?
jyeṣṭhayajño vā eṣa yad agniṣṭomaḥ // (8) Par.?
prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta // (9) Par.?
tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda // (10) Par.?
yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti // (11) Par.?
chandasāṃ vā anvavaluptiṃ yajamāno 'nvavalupyate // (12) Par.?
aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī chandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya // (13) Par.?
yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati // (14) Par.?
yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai // (15) Par.?
catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai // (16) Par.?
Duration=0.036217927932739 secs.