Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasāhoma
apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti // (1) Par.?
svadhitinā dhārāṃ chinatti // (2) Par.?
dviḥ pañcāvattinaḥ // (3) Par.?
śrīr asīti pārśvena vasāhomaṃ prayauti // (4) Par.?
vātasya tvā dhrajyā iti tenaivāpidadhāti / (5.1) Par.?
svadhitinā vā prayauti / (5.2) Par.?
svadhitināpidadhātīty eke // (5.3) Par.?
atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni // (6) Par.?
tāni śṛtaiḥ saṃnidhāya saṃmṛśaty aindraḥ prāṇo aṅge aṅga iti // (7) Par.?
atha haviṣā pracarati // (8) Par.?
Hauptopfer
indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau // (9) Par.?
yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti // (10) Par.?
udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti / (11.1) Par.?
madhye pañcamena // (11.2) Par.?
prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate // (12) Par.?
vaṣaṭkṛte juhoti // (13) Par.?
atra vā diśaḥ pratiyajet / (14.1) Par.?
upariṣṭād vā vanaspateḥ sviṣṭakṛto vā // (14.2) Par.?
pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau / (15.1) Par.?
vaṣaṭkṛte juhoti // (15.2) Par.?
sviṣṭakṛdvad yajamāno 'numantrayate // (16) Par.?
upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau // (17) Par.?
vaṣaṭkṛte hutvā pratyākramyāyatane srucau sādayati // (18) Par.?
Duration=0.045615911483765 secs.