Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): omina, presigns, nimittas, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13820
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāte 'māvāsyāyāṃ sarvānadhyāyaḥ // (1) Par.?
śrāddhāśane colkāvasphūrjadbhūmicalanāgnyutpāteṣv ṛtusandhiṣu cākālam // (2) Par.?
utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā // (3) Par.?
bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye // (4) Par.?
dhāvato 'bhiśastapatitadarśanāścaryābhyudayeṣu ca tatkālam // (5) Par.?
nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam // (6) Par.?
gurau prete 'po 'bhyaveyād daśarātraṃ coparamet // (7) Par.?
satānūnaptriṇi sabrahmacāriṇi ca trirātram // (8) Par.?
ekarātram asabrahmacāriṇi // (9) Par.?
ardhaṣaṣṭhān māsān adhītyotsṛjeyuḥ // (10) Par.?
ardhasaptamānvā // (11) Par.?
athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat / (12.1) Par.?
parisakhyasya dharmiṇo vi sakhyāni visṛjāmaha iti // (12.2) Par.?
trirātraṃ sahoṣya vipratiṣṭheran // (13) Par.?
Duration=0.02184796333313 secs.