Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, binding the animal to the yūpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādade / (1.1) Par.?
ṛtasya tvā devahaviḥ pāśenārabhe / (1.2) Par.?
dharṣā mānuṣān / (1.3) Par.?
adbhyas tvauṣadhībhyaḥ prokṣāmi / (1.4) Par.?
apām perur asi / (1.5) Par.?
svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam / (1.6) Par.?
saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā / (1.7) Par.?
ghṛtenāktau paśuṃ trāyethām / (1.8) Par.?
revatīr yajñapatim priyadhā viśata / (1.9) Par.?
uro antarikṣa sajūr devena // (1.10) Par.?
vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ / (2.1) Par.?
pṛthivyāḥ sampṛcaḥ pāhi / (2.2) Par.?
namas ta ātāna / (2.3) Par.?
anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣena / (2.4) Par.?
āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma // (2.5) Par.?
Duration=0.023681879043579 secs.