Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14000
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet // (1.1) Par.?
ṛtvijo vṛṇīte / (2.1) Par.?
atharvāṅgirovidaṃ brahmāṇam / (2.2) Par.?
sāmavidam udgātāram / (2.3) Par.?
ṛgvidaṃ hotāram / (2.4) Par.?
yajurvidam adhvaryum // (2.5) Par.?
brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca / (3.1) Par.?
prastotā pratihartā subrahmaṇya ity udgātuḥ / (3.2) Par.?
maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ / (3.3) Par.?
pratiprasthātā neṣṭonnetety adhvaryoḥ // (3.4) Par.?
vasantādiṣu yathāvarṇaṃ devayajanam ity uktam // (4) Par.?
yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt / (5.1) Par.?
na devayajanamātraṃ purastāt paryavaśiṣyet // (5.2) Par.?
somarūpāṇy anudhyāyet // (6.1) Par.?
dīkṣaṇīyāyām āgnāvaiṣṇavam // (7.1) Par.?
patnīsaṃyājāntā // (8.1) Par.?
dīkṣito 'bhyañjanam ity abhyajyamāno japati // (9.1) Par.?
punantu meti pāvyamānaḥ // (10.1) Par.?
sutrāmāṇam iti kṛṣṇājinam upaveśitaḥ // (11.1) Par.?
dīkṣitāvedanāt kāmaṃ caranti // (12.1) Par.?
astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate // (13.1) Par.?
dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam // (14.1) Par.?
punaḥ prāṇa iti mantroktāny abhimantrayate // (15.1) Par.?
ādityasya mā saṃkāśaḥ / (16.1) Par.?
udyate nama ity ādityam upatiṣṭhate // (16.2) Par.?
vratāni // (17.1) Par.?
apratyutthāyikaḥ / (18.1) Par.?
anabhivādukaḥ // (18.2) Par.?
na nāma gṛhṇāti / (19.1) Par.?
vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya // (19.2) Par.?
na dānahomapākādhyayanāni / (20.1) Par.?
na vasūni // (20.2) Par.?
kṛṣṇājinaṃ vasīta // (21.1) Par.?
kurīraṃ dhārayet // (22.1) Par.?
muṣṭī kuryāt // (23.1) Par.?
aṅguṣṭhaprabhṛtayas tisra ucchrayet // (24.1) Par.?
mṛgaśṛṅgaṃ gṛhṇīyāt / (25.1) Par.?
tena kaṣeta // (25.2) Par.?
yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet // (26.1) Par.?
Duration=0.062246084213257 secs.