Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiṃ vai devāḥ śukraṃ payo 'duhran / (1.1) Par.?
tad ebhyo na vyabhavat / (1.2) Par.?
tad agnir vyakarot / (1.3) Par.?
tāni śukriyāṇi sāmāny abhavan / (1.4) Par.?
teṣāṃ yo raso 'tyakṣarat / (1.5) Par.?
tāni śukrayajūṃṣy abhavan / (1.6) Par.?
śukriyāṇāṃ vā etāni śukriyāṇi / (1.7) Par.?
sāmapayasaṃ vā etayor anyat / (1.8) Par.?
devānām anyat payaḥ / (1.9) Par.?
yad goḥ payaḥ // (1.10) Par.?
tat sāmnaḥ payaḥ / (2.1) Par.?
yad ajāyai payaḥ / (2.2) Par.?
tad devānāṃ payaḥ / (2.3) Par.?
tasmād yatraitair yajurbhiś caranti / (2.4) Par.?
tat payasā caranti / (2.5) Par.?
prajāpatim eva tad devān payasānnādyena samardhayanti / (2.6) Par.?
eṣa ha tvai sākṣāt pravargyaṃ bhakṣayati / (2.7) Par.?
yasyaivaṃ viduṣaḥ pravargyaḥ pravṛjyate / (2.8) Par.?
uttaravedyām udvāsayet tejaskāmasya / (2.9) Par.?
tejo vā uttaravediḥ // (2.10) Par.?
tejaḥ pravargyaḥ / (3.1) Par.?
tejasaiva tejaḥ samardhayati / (3.2) Par.?
uttaravedyām udvāsayet annakāmasya / (3.3) Par.?
śiro vā etad yajñasya / (3.4) Par.?
yat pravargyaḥ / (3.5) Par.?
mukham uttaravediḥ / (3.6) Par.?
śīrṣṇaiva mukhaṃ saṃdadhāty annādyāya / (3.7) Par.?
annāda eva bhavati / (3.8) Par.?
yatra khalu vā etam udvāsitaṃ vayāṃsi paryāsate / (3.9) Par.?
pari vai tāṃ samāṃ prajā vayāṃsy āsate // (3.10) Par.?
tasmād uttaravedyām evodvāsayet / (4.1) Par.?
prajānāṃ gopīthāya / (4.2) Par.?
puro vā paścād vodvāsayet / (4.3) Par.?
purastād vā etaj jyotir udeti / (4.4) Par.?
tat paścān nimrocati / (4.5) Par.?
svām evainaṃ yonim anūdvāsayati / (4.6) Par.?
apāṃ madhya udvāsayet / (4.7) Par.?
apāṃ vā etan madhyāj jyotir ajāyata / (4.8) Par.?
jyotiḥ pravargyaḥ / (4.9) Par.?
sva evainaṃ yonau pratiṣṭhāpayati // (4.10) Par.?
yaṃ dviṣyāt / (5.1) Par.?
yatra sa syāt / (5.2) Par.?
tasyāṃ diśy udvāsayet / (5.3) Par.?
eṣa vā agnir vaiśvānaraḥ / (5.4) Par.?
yat pravargyaḥ / (5.5) Par.?
agninaivainaṃ vaiśvānareṇābhipravartayati / (5.6) Par.?
audumbaryāṃ śākhāyām udvāsayet / (5.7) Par.?
ūrg vā udumbaraḥ / (5.8) Par.?
annaṃ prāṇaḥ / (5.9) Par.?
śug gharmaḥ // (5.10) Par.?
idam aham amuṣyāmuṣyāyaṇasya śucā prāṇam apidahāmīty āha / (6.1) Par.?
śucaivāsya prāṇam apidahati / (6.2) Par.?
tājag ārtim ārcchati / (6.3) Par.?
yatra darbhā upadīkasaṃtatāḥ syuḥ / (6.4) Par.?
tad udvāsayed vṛṣṭikāmasya / (6.5) Par.?
etā vā apām anūjjāvaryo nāma / (6.6) Par.?
yad darbhāḥ / (6.7) Par.?
asau khalu vā āditya ito vṛṣṭim udīrayati / (6.8) Par.?
asāv evāsmā ādityo vṛṣṭiṃ niyacchati / (6.9) Par.?
tā āpo niyatā dhanvanā yanti // (6.10) Par.?
Duration=0.17640995979309 secs.