UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14528
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
varṣāsu śravaṇenādhyāyān upākaroti // (1)
Par.?
sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā / (2.1)
Par.?
rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ / (2.2)
Par.?
tasyās ta iti sarvatrānuṣajati // (2.3)
Par.?
yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan // (3)
Par.?
dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca // (4)
Par.?
tasyānadhyāyaḥ // (5)
Par.?
na vidyotamāne na stanayati // (6)
Par.?
ākālikaṃ devatumulaṃ vidyud dhanvolkā // (7)
Par.?
atyakṣarāḥ śabdāḥ saṃtatavalīkaprasrāvaḥ // (9)
Par.?
ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca // (10)
Par.?
tasyānadhyāyo 'māvasyāṃ pakṣiṇīṃ nādhīte // (11)
Par.?
nāta ūrdhvam abhreṣu // (12)
Par.?
Duration=0.028352022171021 secs.