Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati and his daughter, daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ somaṃ rājānam asṛjata / (1.1) Par.?
taṃ trayo vedā anvasṛjyanta / (1.2) Par.?
tān haste 'kuruta / (1.3) Par.?
atha ha sītā sāvitrī / (1.4) Par.?
somaṃ rājānaṃ cakame / (1.5) Par.?
śraddhām u sa cakame / (1.6) Par.?
sā ha pitaraṃ prajāpatim upasasāra / (1.7) Par.?
taṃ hovāca / (1.8) Par.?
namas te astu bhagavaḥ / (1.9) Par.?
upa tvāyāni // (1.10) Par.?
pra tvā padye / (2.1) Par.?
somaṃ vai rājānaṃ kāmaye / (2.2) Par.?
śraddhām u sa kāmayata iti / (2.3) Par.?
tasyā u ha sthāgaram alaṅkāraṃ kalpayitvā / (2.4) Par.?
daśahotāraṃ purastād vyākhyāya / (2.5) Par.?
caturhotāraṃ dakṣiṇataḥ / (2.6) Par.?
pañcahotāraṃ paścāt / (2.7) Par.?
ṣaḍḍhotāram uttarataḥ / (2.8) Par.?
saptahotāram upariṣṭāt / (2.9) Par.?
sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya // (2.10) Par.?
āsyārdhaṃ vavrāja / (3.1) Par.?
tāṃ hodīkṣyovāca / (3.2) Par.?
upa mā vartasveti / (3.3) Par.?
taṃ hovāca / (3.4) Par.?
bhogaṃ tu ma ācakṣva / (3.5) Par.?
etan ma ācakṣva / (3.6) Par.?
yat te pāṇāv iti / (3.7) Par.?
tasyā u ha trīn vedān pradadau / (3.8) Par.?
tasmād u ha striyo bhogam aiva hārayante / (3.9) Par.?
sa yaḥ kāmayeta priyaḥ syām iti // (3.10) Par.?
yaṃ vā kāmayeta priyaḥ syād iti / (4.1) Par.?
tasmā etaṃ sthāgaram alaṅkāraṃ kalpayitvā / (4.2) Par.?
daśahotāraṃ purastād vyākhyāya / (4.3) Par.?
caturhotāraṃ dakṣiṇataḥ / (4.4) Par.?
pañcahotāraṃ paścāt / (4.5) Par.?
ṣaḍḍhotāram uttarataḥ / (4.6) Par.?
saptahotāram upariṣṭāt / (4.7) Par.?
sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya / (4.8) Par.?
āsyārdhaṃ vrajet / (4.9) Par.?
priyo haiva bhavati // (4.10) Par.?
Duration=0.11771988868713 secs.