Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, snāna, bathing, snātaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
The bath at the end of studentship
vidyayā snātīty eke // (1) Par.?
tathā vratenāṣṭācatvāriṃśatparīmāṇena // (2) Par.?
vidyāvratena cety eke // (3) Par.?
teṣu sarveṣu snātakavadvṛttiḥ // (4) Par.?
samādhiviśeṣācchrutiviśeṣācca pūjāyāṃ phalaviśeṣaḥ // (5) Par.?
Observances of a bath-graduate
atha snātakavratāni // (6) Par.?
pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā // (7) Par.?
saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca // (8) Par.?
vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ // (9) Par.?
sarvān rāgān vāsasi varjayet // (10) Par.?
kṛṣṇaṃ ca svābhāvikam // (11) Par.?
anūdbhāsi vāso vasīta // (12) Par.?
apratikṛṣṭaṃ ca śaktiviṣaye // (13) Par.?
divā ca śirasaḥ prāvaraṇaṃ varjayen mūtrapurīṣayoḥ karma parihāpya // (14) Par.?
śiras tu prāvṛtya mūtrapurīṣe kuryād bhūmyāṃ kiṃcid antardhāya // (15) Par.?
chāyāyām mūtrapurīṣayoḥ karma varjayet // (16) Par.?
svāṃ tu chāyām avamehet // (17) Par.?
na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca // (18) Par.?
tathā ṣṭhevanamaithunayoḥ karmāpsu varjayet // (19) Par.?
agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet // (20) Par.?
aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet // (21) Par.?
agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta // (22) Par.?
athāpy udāharanti // (23) Par.?
Duration=0.052555799484253 secs.