Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14882
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaḥśepaṃ ca preṣyati // (1) Par.?
dyūtānte vā // (2) Par.?
o3m ity ṛcāṃ pratigaras tatheti gāthānām // (3) Par.?
hotādhvaryū hiraṇmayyoḥ kaśipunor upaviṣṭau // (4) Par.?
śaunaḥśepānte pṛthak śate dadāti // (5) Par.?
sahasre vā // (6) Par.?
āsane ca // (7) Par.?
kaṇḍūyanyābhiṣekeṇa pralimpate pra parvatasyeti // (8) Par.?
carmaṇi trir vikramayati viṣṇor iti pratimantram // (9) Par.?
pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti // (10) Par.?
śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt // (11) Par.?
āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe // (12) Par.?
gavāṃ śatam adhikaṃ vā svasyāhavanīyasyottarata sthāpayati // (13) Par.?
pūrvāgnivahanaṃ ca sāgni // (14) Par.?
vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ // (15) Par.?
dakṣiṇāpathena yātvāpareṇa cātvālaṃ sthāpayati // (16) Par.?
avyathāyai tveti sunvann ārohati // (17) Par.?
marutām iti dakṣiṇadhuryaṃ prājati // (18) Par.?
gavāṃ madhye sthāpayaty āpāmeti // (19) Par.?
dhanurārtnyopaspṛśati gāṃ yajamānaḥ sam indriyeṇeti // (20) Par.?
jinānīmāḥ kurva imā iti cāha // (21) Par.?
tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti // (22) Par.?
agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram // (23) Par.?
paśūnāṃ raso 'sīti varāhopanahā upamuñcate // (24) Par.?
bhūmim avekṣate pṛthivi mātar iti // (25) Par.?
avarohati haṃsaḥ śuciṣad iti // (26) Par.?
vimucya sayantṛkaṃ rathavāhaṇe karoti // (27) Par.?
anas tat karma // (28) Par.?
śālāyā dakṣiṇato 'papravate yantā // (29) Par.?
rathavāhaṇasya dakṣiṇe 'nte śatamānāv āsajati vṛttau // (30) Par.?
anuvartmam audumbarīṃ śākhām upagūhati // (31) Par.?
upaspṛśati śatamānāv iyad asīti // (32) Par.?
tau brahmaṇe dattvorg asīti śākhām upaspṛśati // (33) Par.?
indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām // (34) Par.?
seṣukaṃ dhanuḥ prayacchati // (35) Par.?
uttaravediṃ hṛtvā payasyayā pracarati prāk sviṣṭakṛtaḥ // (36) Par.?
Duration=0.064249038696289 secs.