Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajamānasyāmātyā ekaikam apūpam ādāya triḥ pradakṣiṇam agniṃ parīyuḥ / (1.1) Par.?
tatra brahmā pariyañjaped iti dhānaṃjayyaḥ // (1.2) Par.?
tiṣṭhann iti śāṇḍilyaḥ // (2) Par.?
tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam / (3.1) Par.?
urvārukam iva bandhanānmṛtyor mukṣīya māmṛtāt iti / (3.2) Par.?
jāmī kumārī vā yā syāt patikāmā sāpi parīyāt / (3.3) Par.?
tryambakaṃ yajāmahe sugandhiṃ pativedanam / (3.4) Par.?
urvārukam iva bandhanād ito mukṣīya / (3.5) Par.?
iti jñātīn abhisaṃkalpayet // (3.6) Par.?
māmuta itīṣṭam abhinirdiśed amuṣya gṛhāditi // (4) Par.?
evaṃ triḥ parītyodasyeyuḥ // (5) Par.?
teṣāṃ brahmaikaṃ lipsitvā yasya sa syāt tasmai prayacchet // (6) Par.?
tasya vaiva santaṃ pāṇāvālabheta // (7) Par.?
tathaiva triḥ pratiparīyuḥ // (8) Par.?
yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti // (9) Par.?
ā tamitor japeyuḥ // (10) Par.?
śaṃ no devīr ity apa upaspṛśyānapekṣaṃ pratyāvrajeyuḥ // (11) Par.?
varuṇapraghāsair vyākhyātaṃ brahmatvaṃ haviryajñeṣu // (12) Par.?
paśūnāṃ yūpāhutiṃ hoṣyatsu tūṣṇīm upaviśet // (13) Par.?
hutāyāṃ yathārthaṃ syāt // (14) Par.?
vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt // (15) Par.?
puroḍāśena cariṣyatsu tūṣṇīm upaviśet // (16) Par.?
āhṛtaṃ puroḍāśam ālabhya brūyāt prāśnantu ye prāśiṣyanta iti // (17) Par.?
anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ // (18) Par.?
savanīyasyaiveti dhānaṃjayyaḥ // (19) Par.?
na savanīyasya ca neti śāṇḍilyaḥ // (20) Par.?
hṛdayaśūlo 'trāvabhṛthanyaṅgasthāne bhavati // (21) Par.?
tasminn apa upaspṛśeyuḥ / (22.1) Par.?
dhāmno dhāmno rājaṃs tato varuṇa no muñca / (22.2) Par.?
yadāpo aghnyā varuṇeti śapāmahe tato varuṇa no muñca / (22.3) Par.?
sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ / (22.4) Par.?
iti // (22.5) Par.?
Duration=0.054188013076782 secs.