Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15715
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturṣu māseṣu varuṇapraghāsāḥ // (1) Par.?
pratiprasthātāmikṣāyai mārutyai vatsān apākaroty adhvaryur vāruṇyai // (2) Par.?
pratiprasthātuḥ payasi // (3) Par.?
pūrvakarmādhvaryor ārāt // (4) Par.?
pūrvedyur agnipraṇayanam // (5) Par.?
vedī kuruta uttarām adhvaryur dakṣiṇāṃ pratiprasthātā // (6) Par.?
asaṃbhinne same // (7) Par.?
pṛthamātram antarā // (8) Par.?
uttarasyām uttaravedisaṃbhārān nyupyāhavanīyād agnī praṇayataḥ // (9) Par.?
agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyati // (10) Par.?
agreṇottarāṃ vediṃ pratiprasthātāntarā vedī pratiprasthātā // (11) Par.?
pātrāṇi prayunakti // (12) Par.?
avinirdeśe samānam ubhayoḥ karma // (13) Par.?
yathā vaiśvadeve havīṃṣy oṣadhapātrāṇi // (14) Par.?
āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti // (15) Par.?
samāno hotā brahmāgnīdhraḥ utkaraḥ // (16) Par.?
pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi // (17) Par.?
nirupteṣu pratiprasthātā tūṣṇīko yavān nyupyāmapeṣāṇāṃ karambhapātrāṇi karoti pratipuruṣaṃ yajamānasyaikaṃ cāṅguṣṭhaparvamātrāṇy ekoddhīni // (18) Par.?
śamīparṇaiḥ pūrayitvā śeṣasya meṣaṃ ca meṣīṃ ca kurutaḥ // (19) Par.?
niktābhir ūrṇābhir āveṣṭya paraḥśatāni śamīparṇāni ghāsaṃ nivapataḥ // (20) Par.?
uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti // (21) Par.?
pṛṣadājye gṛhṇītaḥ sakṛd upastīrya dvir dadhi dvir abhighārayet // (22) Par.?
udvāsanavelāyām āmikṣayoḥ kharjūrasaktūn āvapataḥ // (23) Par.?
mārutyāṃ pratiprasthātā meṣam avadadhāti vāruṇyām adhvaryur meṣīm // (24) Par.?
āsādayantau vipariharataḥ // (25) Par.?
vāruṇīniṣkāṣaṃ nidadhāti // (26) Par.?
uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti // (27) Par.?
satyaṃ vivācayiṣet // (28) Par.?
yān nirdiśet tān varuṇo gṛhṇātv iti brūyāt // (29) Par.?
praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ // (30) Par.?
mo ṣū ṇa iti yajamānaḥ puronuvākyāṃ japati // (31) Par.?
yad grāma ity ubhau yājyāṃ nigadya juhutaḥ // (32) Par.?
akran karmeti vyutkrāmantāv anumantrayete // (33) Par.?
adhvaryur vā juhuyād anvārabheyātām etau // (34) Par.?
ājyabhāgābhyāṃ pracarya srukpāṇiḥ pratiprasthātākāṅkṣati yāvad adhvaryur aindrāgnaṣaṣṭhaiḥ pracarati // (35) Par.?
mārutyāḥ pratiprasthātā pūrveṇāvadānena saha meṣīm avadyati vāruṇyā adhvaryur uttareṇa saha meṣam // (36) Par.?
iḍāvatsarīyāṃ svastim āśāsa iti yajamāno japati // (37) Par.?
mithunau gāvau dakṣiṇā // (38) Par.?
samavanīya vājinaṃ bhakṣayaty upāste pratiprasthātā // (39) Par.?
patnīsaṃyājān samiṣṭayajur adhvaryur juhoti yathā paśubandhe // (40) Par.?
tūṣṇīṃ pratiprasthātā srucaṃ vikṣārayati // (41) Par.?
vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya // (42) Par.?
nivartayate / (43.1) Par.?
yad gharmaḥ paryāvartayad antān pṛthivyā adhi / (43.2) Par.?
agnis tigmeneti samānam // (43.3) Par.?
Duration=0.081768035888672 secs.