Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇe pariṇatā saṃvit prāg iti proktayā diśā // (1) Par.?
nisargāt sahajāt svasya svātantryād anivāritāt // (2) Par.?
cañcatprapañcavaicitryaprakarṣakaraṇecchayā // (3) Par.?
saṃkocaṃ parigṛhṇānā saṃvid bhagavatī svayam // (4) Par.?
prāpnoti saṃkucattattatprāṇagrāhakabhūmikāḥ // (5) Par.?
uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu // (6) Par.?
yā sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā // (7) Par.?
śakticakrasya jananī parānandāmṛtātmikā // (8) Par.?
mahāghoreśvarī caṇḍā sṛṣṭisaṃhārakārikā // (9) Par.?
trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati // (10) Par.?
iti vājasaneyāyām iyam eva citiḥ parā // (11) Par.?
svātantryeṇāvaruhya prāk prāṇarūpe pramātari // (12) Par.?
candrabhāskaravahnyātmanāḍītritayavāhinam // (13) Par.?
antarbahirviśanniryanniśvāsocchvāsalakṣaṇam // (14) Par.?
atītavartamānāditrividhaṃ kālam ātmani // (15) Par.?
karṣanty antar bahiś ceti kathyate kālakarṣiṇī // (16) Par.?
tato naisargikas tasyāḥ prāṇasambandha āgataḥ // (17) Par.?
sthite 'pi prāṇasambandhe yas tadārūḍha āntarīm // (18) Par.?
saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet // (19) Par.?
ity upāyopasaṃhāramukhenāha maheśvaraḥ // (20) Par.?
Duration=0.064301013946533 secs.