Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Durgā, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca / (1.2) Par.?
mātarmātarvare durge sarvakāmārthasādhani // (1.3) Par.?
anena balidānena sarvakāmānprayaccha me / (2.1) Par.?
gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī // (2.2) Par.?
maṅgalā vijayā lakṣmīḥ śivā nārāyaṇī kramāt / (3.1) Par.?
mārge tṛtīyāmārabhya pūjayenna viyogabhāk // (3.2) Par.?
aṣṭādaśabhujāṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīm / (4.1) Par.?
dhanurdhvajaṃ ḍamarukaṃ paraśuṃ pāśameva ca // (4.2) Par.?
śaktimudraraśūlāni kapālaśarakāṅkuśān / (5.1) Par.?
vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret // (5.2) Par.?
mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam // (6.1) Par.?
oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa / (7.1) Par.?
hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi / (7.2) Par.?
aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā // (7.3) Par.?
aṣṭottarapadānāṃ hi mālā mantramayī japaḥ / (8.1) Par.?
ekaikapadam aṣṭasahasradhā trimadhurāktatilāṣṭasahasrahāmeḥ // (8.2) Par.?
mahāmāṃsena trimadhurāktena aṣṭottarasahasraṃ ca ekaikaṃ ca padaṃ yajet / (9.1) Par.?
tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet // (9.2) Par.?
mahāmāṃsaṃ trimadhurād athavā sarvakarmakṛt / (10.1) Par.?
vārisarṣapabhasmādikṣepādyuddhādike jayaḥ // (10.2) Par.?
aṣṭāviṃśabhujā dhyeyā aṣṭādaśabhujāthavā / (11.1) Par.?
dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā // (11.2) Par.?
asikheṭānvitau hastau gadādaṇḍayutau parau / (12.1) Par.?
śaracāpayutau cānyau khaḍgamudrarasaṃyutau // (12.2) Par.?
khaṅkhaghaṇṭānvitau cānyau dhvajadaṇḍayutau parau / (13.1) Par.?
anyau paraśucakrāḍhyau ḍamarudarpaṇānvitau // (13.2) Par.?
śaktihastāśritau cānyau raṭoṇī musalānvitau / (14.1) Par.?
pāśatomarasaṃyuktau ḍhakrāpaṇavasaṃyutau // (14.2) Par.?
tarjayantī pareṇaiva anyaṃ kalakaladhvanim / (15.1) Par.?
abhayasvastikādyau ca mahiṣaghnī ca siṃhagā // (15.2) Par.?
jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte / (16.1) Par.?
rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te // (16.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ // (17.1) Par.?
Duration=0.065762042999268 secs.