Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra devatānāṃ rājā indraḥ // (1) Par.?
kathaṃ gamyate asureṣvācaraṇavacanāt // (2) Par.?
brāhmaṇaścāyamindraḥ śreṣṭhaḥ // (3) Par.?
sūtre brāhmaṇagrahaṇāt śūdrapratiṣedhāc ca // (4) Par.?
idi paramaiśvarye dhātuḥ tasyendraḥ // (5) Par.?
indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām // (6) Par.?
kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ // (7.1) Par.?
vāśabdaḥ sambhāvane // (8) Par.?
anyairapi devaśreṣṭhairidaṃ vidhānamācīrṇam // (9) Par.?
kutastarhi yuṣmadādibhir manuṣyamātraiḥ // (10) Par.?
tasmāt saṃbhāvyo'yamarthaḥ // (11) Par.?
āha kadā cīrṇamiti // (12) Par.?
ucyate 'gre // (13) Par.?
atrāgra iti pūrvakālamadhikurute // (14) Par.?
kuśikeśānasambandhāt prāk // (15) Par.?
prathamam amaraiścīrṇam // (16) Par.?
kṛtatretādvāparādiṣu yugeṣvityarthaḥ // (17) Par.?
āha keṣvācīrṇamiti // (18) Par.?
ucyate asureṣu // (19) Par.?
atrāsurā nāma suretarāḥ steyayuktāḥ // (20) Par.?
prāṇāpaharaṇād vā asurāḥ prajāpatiputrā vijñeyāḥ // (21) Par.?
asureṣviti sāmīpikaṃ saṃnidhānam // (22) Par.?
asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ // (23) Par.?
āha kiṃ taditi // (24) Par.?
ucyate pāśupatam // (25) Par.?
atra paśupatinoktaparigrahādhikāreṣu vartata iti pāśupatam // (26) Par.?
paśupatirvāsmin cintyata iti pāśupatam // (27) Par.?
paśupatiprāpakatvād vā pāśupatam // (28) Par.?
pāśupatamiti samastasya sampūrṇasya vidhānasyaitad grahaṇam // (29) Par.?
kasmāt // (30) Par.?
vyaktaliṅgapūrvakatvād avyaktādikramasya // (31) Par.?
tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham // (32) Par.?
dharmabāhulyāt surāṇāṃ bhuvyācīrṇam // (33) Par.?
acarad ityatītaḥ kālaḥ // (34) Par.?
atīte kāle cīrṇavān ityarthaḥ // (35) Par.?
āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam // (36) Par.?
taducyate // (37) Par.?
Duration=0.059345006942749 secs.