Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): godāna, samāvartana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
godāna
ṣoḍaśavarṣasya godānam / (1.1) Par.?
agniṃ vādhyeṣyamāṇasya / (1.2) Par.?
agnigodāno maitrāyaṇiḥ // (1.3) Par.?
jaṭākaraṇenokto mantravidhiḥ // (2) Par.?
upastha upakakṣayoś cādhiko mantraprayogaḥ / (3.1) Par.?
yat kṣureṇa marcayatā supeśasā vaptar vapasi keśaśmaśrūn / (3.2) Par.?
śundha śiro mukhaṃ māsyāyuḥ pramoṣīḥ / (3.3) Par.?
iti // (3.4) Par.?
bhūmau keśān nikhanet // (4) Par.?
ante gāṃ dadyāt // (5) Par.?
samāvartana
vede guruṇānujñātaḥ snāyāt // (6) Par.?
chandasy arthān buddhvā snāsyan gāṃ kārayet // (7) Par.?
ācāryamarhayet // (8) Par.?
āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti // (9) Par.?
viśvajanasya chāyāsīti chattraṃ dhārayate // (10) Par.?
mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam / (11.1) Par.?
tāṃ viśvair devair anumatāṃ mālāmāropayāmi / (11.2) Par.?
iti // (11.3) Par.?
tejo 'sīti hiraṇyaṃ bibhṛyāt // (12) Par.?
pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau // (13) Par.?
viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim // (14) Par.?
sodakaṃ ca kamaṇḍalum // (15) Par.?
snātakadharmāḥ
nityavratāny āhur ācāryāḥ // (16) Par.?
dvivastro 'ta ūrdhvam / (17.1) Par.?
śobhanaṃ vāso bhartavyamiti śrutiḥ // (17.2) Par.?
āmantrya gurūn gurvadhīnāṃśca svān gṛhānvrajet // (18) Par.?
pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti / (19.1) Par.?
tāni varjayet // (19.2) Par.?
yājanaṃ vṛttiḥ / (20.1) Par.?
uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo vā yācitam / (20.2) Par.?
asaṃsidhyamānāyāṃ vā vaiśyavṛttiḥ // (20.3) Par.?
svādhyāyavirodhino 'rthān utsṛjet // (21) Par.?
Duration=0.078563928604126 secs.