Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ / (1.1) Par.?
sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ // (1.2) Par.?
cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ / (2.1) Par.?
sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham // (2.2) Par.?
sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān / (3.1) Par.?
mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ // (3.2) Par.?
tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam / (4.1) Par.?
śīghram ānaya me sarvān gurūṃs tān sapurohitān // (4.2) Par.?
etac chrutvā rahaḥ sūto rājānam idam abravīt / (5.1) Par.?
ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ // (5.2) Par.?
sanatkumāro bhagavān pūrvaṃ kathitavān kathām / (6.1) Par.?
ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati // (6.2) Par.?
kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ / (7.1) Par.?
ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati // (7.2) Par.?
sa vane nityasaṃvṛddho munir vanacaraḥ sadā / (8.1) Par.?
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt // (8.2) Par.?
dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ / (9.1) Par.?
lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā // (9.2) Par.?
tasyaivaṃ vartamānasya kālaḥ samabhivartata / (10.1) Par.?
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam // (10.2) Par.?
etasminn eva kāle tu romapādaḥ pratāpavān / (11.1) Par.?
aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ // (11.2) Par.?
tasya vyatikramād rājño bhaviṣyati sudāruṇā / (12.1) Par.?
anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā // (12.2) Par.?
anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ / (13.1) Par.?
brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati // (13.2) Par.?
bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ / (14.1) Par.?
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet // (14.2) Par.?
vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ / (15.1) Par.?
vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya // (15.2) Par.?
ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam / (16.1) Par.?
prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ // (16.2) Par.?
teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate / (17.1) Par.?
kenopāyena vai śakyam ihānetuṃ sa vīryavān // (17.2) Par.?
tato rājā viniścitya saha mantribhir ātmavān / (18.1) Par.?
purohitam amātyāṃś ca preṣayiṣyati satkṛtān // (18.2) Par.?
te tu rājño vacaḥ śrutvā vyathitāvanatānanāḥ / (19.1) Par.?
na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam // (19.2) Par.?
vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān / (20.1) Par.?
āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati // (20.2) Par.?
evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ / (21.1) Par.?
ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate // (21.2) Par.?
ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati / (22.1) Par.?
sanatkumārakathitam etāvad vyāhṛtaṃ mayā // (22.2) Par.?
atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata / (23.1) Par.?
yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām // (23.2) Par.?
Duration=0.17633605003357 secs.