Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ / (1.1) Par.?
gacchann eva ca kākutstho viśvāmitram athābravīt // (1.2) Par.?
gṛhītāstro 'smi bhagavan durādharṣaḥ surair api / (2.1) Par.?
astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava // (2.2) Par.?
evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ / (3.1) Par.?
saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ // (3.2) Par.?
satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca / (4.1) Par.?
pratihārataraṃ nāma parāṅmukham avāṅmukham // (4.2) Par.?
lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau / (5.1) Par.?
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau // (5.2) Par.?
padmanābhamahānābhau dundunābhasunābhakau / (6.1) Par.?
jyotiṣaṃ kṛśanaṃ caiva nairāśyavimalāv ubhau // (6.2) Par.?
yaugaṃdharaharidrau ca daityapramathanau tathā / (7.1) Par.?
pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau // (7.2) Par.?
karavīrakaraṃ caiva dhanadhānyau ca rāghava / (8.1) Par.?
kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā // (8.2) Par.?
jṛmbhakaṃ sarvanābhaṃ ca saṃtānavaraṇau tathā / (9.1) Par.?
bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ // (9.2) Par.?
pratīccha mama bhadraṃ te pātrabhūto 'si rāghava / (10.1) Par.?
divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ // (10.2) Par.?
rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ / (11.1) Par.?
ime sma naraśārdūla śādhi kiṃ karavāma te // (11.2) Par.?
gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ / (12.1) Par.?
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha // (12.2) Par.?
atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam / (13.1) Par.?
evam astv iti kākutstham uktvā jagmur yathāgatam // (13.2) Par.?
sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim / (14.1) Par.?
gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt // (14.2) Par.?
kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ / (15.1) Par.?
vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me // (15.2) Par.?
darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca / (16.1) Par.?
nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam // (16.2) Par.?
niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt / (17.1) Par.?
anayā tv avagacchāmi deśasya sukhavattayā // (17.2) Par.?
sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam / (18.1) Par.?
samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ // (18.2) Par.?
Duration=0.098237991333008 secs.