Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ / (1.1) Par.?
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // (1.2) Par.?
tatra tripathagāṃ divyāṃ śivatoyām aśaivalām / (2.1) Par.?
dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām // (2.2) Par.?
haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām / (3.1) Par.?
śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // (3.2) Par.?
tām ūrmikalilāvartām anvavekṣya mahārathaḥ / (4.1) Par.?
sumantram abravīt sūtam ihaivādya vasāmahe // (4.2) Par.?
avidūrād ayaṃ nadyā bahupuṣpapravālavān / (5.1) Par.?
sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // (5.2) Par.?
lakṣmaṇaś ca sumantraś ca bāḍham ity eva rāghavam / (6.1) Par.?
uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // (6.2) Par.?
rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ / (7.1) Par.?
rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // (7.2) Par.?
sumantro 'py avatīryaiva mocayitvā hayottamān / (8.1) Par.?
vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // (8.2) Par.?
tatra rājā guho nāma rāmasyātmasamaḥ sakhā / (9.1) Par.?
niṣādajātyo balavān sthapatiś ceti viśrutaḥ // (9.2) Par.?
sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam / (10.1) Par.?
vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // (10.2) Par.?
tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam / (11.1) Par.?
saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // (11.2) Par.?
tam ārtaḥ sampariṣvajya guho rāghavam abravīt / (12.1) Par.?
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // (12.2) Par.?
tato guṇavadannādyam upādāya pṛthagvidham / (13.1) Par.?
arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // (13.2) Par.?
svāgataṃ te mahābāho taveyam akhilā mahī / (14.1) Par.?
vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // (14.2) Par.?
bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam / (15.1) Par.?
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // (15.2) Par.?
guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha / (16.1) Par.?
arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // (16.2) Par.?
padbhyām abhigamāc caiva snehasaṃdarśanena ca / (17.1) Par.?
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // (17.2) Par.?
diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ / (18.1) Par.?
api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // (18.2) Par.?
yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam / (19.1) Par.?
sarvaṃ tad anujānāmi na hi varte pratigrahe // (19.2) Par.?
kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām / (20.1) Par.?
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // (20.2) Par.?
aśvānāṃ khādanenāham arthī nānyena kenacit / (21.1) Par.?
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // (21.2) Par.?
ete hi dayitā rājñaḥ pitur daśarathasya me / (22.1) Par.?
etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // (22.2) Par.?
aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt / (23.1) Par.?
guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // (23.2) Par.?
tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām / (24.1) Par.?
jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // (24.2) Par.?
tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ / (25.1) Par.?
sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // (25.2) Par.?
guho 'pi saha sūtena saumitrim anubhāṣayan / (26.1) Par.?
anvajāgrat tato rāmam apramatto dhanurdharaḥ // (26.2) Par.?
tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ / (27.1) Par.?
adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī // (27.2) Par.?
Duration=0.10785007476807 secs.