Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratiprayāte bharate vasan rāmas tapovane / (1.1) Par.?
lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām // (1.2) Par.?
ye tatra citrakūṭasya purastāt tāpasāśrame / (2.1) Par.?
rāmam āśritya niratās tān alakṣayad utsukān // (2.2) Par.?
nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ / (3.1) Par.?
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // (3.2) Par.?
teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ / (4.1) Par.?
kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // (4.2) Par.?
na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi / (5.1) Par.?
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // (5.2) Par.?
pramādāc caritaṃ kaccit kiṃcin nāvarajasya me / (6.1) Par.?
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // (6.2) Par.?
kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi / (7.1) Par.?
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // (7.2) Par.?
atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ / (8.1) Par.?
vepamāna ivovāca rāmaṃ bhūtadayāparam // (8.2) Par.?
kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā / (9.1) Par.?
calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // (9.2) Par.?
tvannimittam idaṃ tāvat tāpasān prati vartate / (10.1) Par.?
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // (10.2) Par.?
rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ / (11.1) Par.?
utpāṭya tāpasān sarvāñjanasthānaniketanān // (11.2) Par.?
dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ / (12.1) Par.?
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // (12.2) Par.?
tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase / (13.1) Par.?
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // (13.2) Par.?
darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api / (14.1) Par.?
nānārūpair virūpaiś ca rūpair asukhadarśanaiḥ // (14.2) Par.?
apraśastair aśucibhiḥ saṃprayojya ca tāpasān / (15.1) Par.?
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ // (15.2) Par.?
teṣu teṣv āśramasthāneṣv abuddham avalīya ca / (16.1) Par.?
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // (16.2) Par.?
apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / (17.1) Par.?
kalaśāṃś ca pramṛdnanti havane samupasthite // (17.2) Par.?
tair durātmabhir āviṣṭān āśramān prajihāsavaḥ / (18.1) Par.?
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // (18.2) Par.?
tat purā rāma śārīrām upahiṃsāṃ tapasviṣu / (19.1) Par.?
darśayanti hi duṣṭās te tyakṣyāma imam āśramam // (19.2) Par.?
bahumūlaphalaṃ citram avidūrād ito vanam / (20.1) Par.?
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // (20.2) Par.?
kharas tvayy api cāyuktaṃ purā tāta pravartate / (21.1) Par.?
sahāsmābhir ito gaccha yadi buddhiḥ pravartate // (21.2) Par.?
sakalatrasya saṃdeho nityaṃ yat tasya rāghava / (22.1) Par.?
samarthasyāpi hi sato vāso duḥkham ihādya te // (22.2) Par.?
ity uktavantaṃ rāmas taṃ rājaputras tapasvinam / (23.1) Par.?
na śaśākottarair vākyair avaroddhuṃ samutsukam // (23.2) Par.?
abhinandya samāpṛcchya samādhāya ca rāghavam / (24.1) Par.?
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // (24.2) Par.?
rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim / (25.1) Par.?
samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede // (25.2) Par.?
āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ / (26.1) Par.?
rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ // (26.2) Par.?
Duration=0.21852898597717 secs.