Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1814
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām / (1.1) Par.?
rāmaḥ saumitrisahito vilalāpākulendriyaḥ // (1.2) Par.?
tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire / (2.1) Par.?
sa kāmavaśam āpannaḥ saumitrim idam abravīt // (2.2) Par.?
saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam / (3.1) Par.?
yatra rājanti śailābhā drumāḥ saśikharā iva // (3.2) Par.?
māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai / (4.1) Par.?
bharatasya ca duḥkhena vaidehyā haraṇena ca // (4.2) Par.?
adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam / (5.1) Par.?
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam // (5.2) Par.?
sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ / (6.1) Par.?
gandhavān surabhir māso jātapuṣpaphaladrumaḥ // (6.2) Par.?
paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām / (7.1) Par.?
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva // (7.2) Par.?
prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ / (8.1) Par.?
vāyuvegapracalitāḥ puṣpair avakiranti gām // (8.2) Par.?
mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ / (9.1) Par.?
ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu // (9.2) Par.?
giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ / (10.1) Par.?
saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ // (10.2) Par.?
puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ / (11.1) Par.?
hāṭakapratisaṃchannān narān pītāmbarān iva // (11.2) Par.?
ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ / (12.1) Par.?
sītayā viprahīṇasya śokasaṃdīpano mama // (12.2) Par.?
māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ / (13.1) Par.?
hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ // (13.2) Par.?
eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare / (14.1) Par.?
praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa // (14.2) Par.?
vimiśrā vihagāḥ puṃbhir ātmavyūhābhinanditāḥ / (15.1) Par.?
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ // (15.2) Par.?
māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam / (16.1) Par.?
saṃtāpayati saumitre krūraś caitravanānilaḥ // (16.2) Par.?
śikhinībhiḥ parivṛtā mayūrā girisānuṣu / (17.1) Par.?
manmathābhiparītasya mama manmathavardhanāḥ // (17.2) Par.?
paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati / (18.1) Par.?
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu // (18.2) Par.?
mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā / (19.1) Par.?
mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ // (19.2) Par.?
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me / (20.1) Par.?
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye // (20.2) Par.?
vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam / (21.1) Par.?
āhvayanta ivānyonyaṃ kāmonmādakarā mama // (21.2) Par.?
nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā / (22.1) Par.?
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā // (22.2) Par.?
eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ / (23.1) Par.?
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama // (23.2) Par.?
tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā / (24.1) Par.?
vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati // (24.2) Par.?
eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ / (25.1) Par.?
pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati // (25.2) Par.?
paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam / (26.1) Par.?
puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām // (26.2) Par.?
saumitre paśya pampāyāś citrāsu vanarājiṣu / (27.1) Par.?
nalināni prakāśante jale taruṇasūryavat // (27.2) Par.?
eṣā prasannasalilā padmanīlotpalāyatā / (28.1) Par.?
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā // (28.2) Par.?
cakravākayutā nityaṃ citraprasthavanāntarā / (29.1) Par.?
mātaṃgamṛgayūthaiś ca śobhate salilārthibhiḥ // (29.2) Par.?
padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate / (30.1) Par.?
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa // (30.2) Par.?
padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ / (31.1) Par.?
niḥśvāsa iva sītāyā vāti vāyur manoharaḥ // (31.2) Par.?
saumitre paśya pampāyā dakṣiṇe girisānuni / (32.1) Par.?
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām // (32.2) Par.?
adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ / (33.1) Par.?
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam // (33.2) Par.?
giriprasthās tu saumitre sarvataḥ samprapuṣpitaiḥ / (34.1) Par.?
niṣpattraiḥ sarvato ramyaiḥ pradīpā iva kiṃśukaiḥ // (34.2) Par.?
pampātīraruhāś ceme saṃsaktā madhugandhinaḥ / (35.1) Par.?
mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ // (35.2) Par.?
ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ / (36.1) Par.?
mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ // (36.2) Par.?
ciribilvā madhūkāś ca vañjulā bakulās tathā / (37.1) Par.?
campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ // (37.2) Par.?
nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ / (38.1) Par.?
aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ // (38.2) Par.?
cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ / (39.1) Par.?
mucukundārjunāś caiva dṛśyante girisānuṣu // (39.2) Par.?
ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ / (40.1) Par.?
śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā / (40.2) Par.?
tiniśā naktamālāś ca candanāḥ syandanās tathā // (40.3) Par.?
vividhā vividhaiḥ puṣpais tair eva nagasānuṣu / (41.1) Par.?
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ // (41.2) Par.?
himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam / (42.1) Par.?
puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ // (42.2) Par.?
paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām / (43.1) Par.?
cakravākānucaritāṃ kāraṇḍavaniṣevitām // (43.2) Par.?
plavaiḥ krauñcaiś ca sampūrṇāṃ varāhamṛgasevitām / (44.1) Par.?
adhikaṃ śobhate pampā vikūjadbhir vihaṃgamaiḥ // (44.2) Par.?
dīpayantīva me kāmaṃ vividhā muditā dvijāḥ / (45.1) Par.?
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām // (45.2) Par.?
paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān / (46.1) Par.?
māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam // (46.2) Par.?
evaṃ sa vilapaṃs tatra śokopahatacetanaḥ / (47.1) Par.?
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām // (47.2) Par.?
nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca / (48.1) Par.?
udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe // (48.2) Par.?
tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam / (49.1) Par.?
trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau // (49.2) Par.?
Duration=0.16795110702515 secs.