Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt / (1.1) Par.?
śanair āśvāsayāmāsa hanūmān hariyūthapaḥ // (1.2) Par.?
guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam / (2.1) Par.?
avyagras tad avāpnoti sarvaṃ pretya śubhāśubham // (2.2) Par.?
śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase / (3.1) Par.?
kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame // (3.2) Par.?
aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā / (4.1) Par.?
āyatyā ca vidheyāni samarthāny asya cintaya // (4.2) Par.?
jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim / (5.1) Par.?
tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam // (5.2) Par.?
yasmin harisahasrāṇi prayutāny arbudāni ca / (6.1) Par.?
vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ // (6.2) Par.?
yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ / (7.1) Par.?
gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi // (7.2) Par.?
sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ / (8.1) Par.?
haryṛkṣapatirājyaṃ ca tvatsanātham anindite // (8.2) Par.?
tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini / (9.1) Par.?
tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm // (9.2) Par.?
saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam / (10.1) Par.?
rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ // (10.2) Par.?
saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām / (11.1) Par.?
siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi // (11.2) Par.?
sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā / (12.1) Par.?
abravīd uttaraṃ tārā hanūmantam avasthitam // (12.2) Par.?
aṅgadapratirūpāṇāṃ putrāṇām ekataḥ śatam / (13.1) Par.?
hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam // (13.2) Par.?
na cāhaṃ harirājasya prabhavāmy aṅgadasya vā / (14.1) Par.?
pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ // (14.2) Par.?
na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati / (15.1) Par.?
pitā hi bandhuḥ putrasya na mātā harisattama // (15.2) Par.?
na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā / (16.1) Par.?
abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam // (16.2) Par.?
Duration=0.056719064712524 secs.