Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam / (3.1) Par.?
avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam // (3.2) Par.?
karṇaśūle praṇāde ca bādhiryakṣveḍayorapi / (4.1) Par.?
caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ // (4.2) Par.?
snigdhaṃ vātaharaiḥ svedair naraṃ snehavirecitam / (5.1) Par.?
nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca // (5.2) Par.?
bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ / (6.1) Par.?
bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ // (6.2) Par.?
āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ / (7.1) Par.?
kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati // (7.2) Par.?
mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā / (8.1) Par.?
piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam // (8.2) Par.?
aśvatthapatrakhallaṃ vā vidhāya bahupatrakam / (9.1) Par.?
tadaṅgāraiḥ susampūrṇaṃ nidadhyācchravaṇopari // (9.2) Par.?
yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt / (10.1) Par.?
tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām // (10.2) Par.?
kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam / (11.1) Par.?
bhaktopari hitaṃ sarpirbastikarma ca pūjitam // (11.2) Par.?
niranno niśi tatsarpiḥ pītvopari pibet payaḥ / (12.1) Par.?
mūrdhabastiṣu nasye ca mastiṣke pariṣecane // (12.2) Par.?
śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane / (13.1) Par.?
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca // (13.2) Par.?
vipacet kukkuṭavasāṃ karṇayostatprapūraṇam / (14.1) Par.?
taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā // (14.2) Par.?
ahiṃsrākendukānmūlaṃ saralaṃ devadāru ca / (15.1) Par.?
laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam // (15.2) Par.?
kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham / (16.1) Par.?
vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam // (16.2) Par.?
laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca / (17.1) Par.?
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe // (17.2) Par.?
śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca / (18.1) Par.?
kaduṣṇaṃ karṇayor deyametadvā vedanāpaham // (18.2) Par.?
vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak / (19.1) Par.?
sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ // (19.2) Par.?
mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam / (20.1) Par.?
kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ // (20.2) Par.?
yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari / (21.1) Par.?
jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām // (21.2) Par.?
kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale / (22.1) Par.?
matimān dīpikātailaṃ karṇaśūlanibarhaṇam // (22.2) Par.?
arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān / (23.1) Par.?
saṃnidadhyāt snuhīkāṇḍe korite tacchadāvṛte // (23.2) Par.?
puṭapākakramasvinnān pīḍayed ā rasāgamāt / (24.1) Par.?
sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye // (24.2) Par.?
kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ / (25.1) Par.?
sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye // (25.2) Par.?
karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ / (26.1) Par.?
samudraphenacūrṇena yuktyā cāpyavacūrṇayet // (26.2) Par.?
aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu / (27.1) Par.?
koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye // (27.2) Par.?
mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak / (28.1) Par.?
paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ // (28.2) Par.?
etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute / (29.1) Par.?
kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ // (29.2) Par.?
kṣīravṛkṣapravāleṣu madhuke candane tathā / (30.1) Par.?
kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ // (30.2) Par.?
iṅgudīsarṣapasnehau sakaphe pūraṇe hitau / (31.1) Par.?
tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ // (31.2) Par.?
surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi / (32.1) Par.?
mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ // (32.2) Par.?
ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam / (33.1) Par.?
tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ // (33.2) Par.?
karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte / (34.1) Par.?
śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam // (34.2) Par.?
sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu / (35.1) Par.?
gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet // (35.2) Par.?
sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam / (36.1) Par.?
sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi // (36.2) Par.?
bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam / (37.1) Par.?
punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ // (37.2) Par.?
bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam / (38.1) Par.?
vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ // (38.2) Par.?
vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet / (39.1) Par.?
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake // (39.2) Par.?
samānaṃ karma kurvīta yogān vaiśeṣikān api / (40.1) Par.?
śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā // (40.2) Par.?
pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet / (41.1) Par.?
rājavṛkṣāditoyena surasādigaṇena vā // (41.2) Par.?
karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam / (42.1) Par.?
kvāthaṃ pañcakaṣāyaṃ tu kapittharasayojitam // (42.2) Par.?
karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha / (43.1) Par.?
sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ // (43.2) Par.?
yojito madhunā vāpi karṇasrāve praśasyate / (44.1) Par.?
lākṣā rasāñjanaṃ sarjaścūrṇitaṃ karṇapūraṇam // (44.2) Par.?
saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam / (45.1) Par.?
kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam // (45.2) Par.?
tindukānyabhayā rodhraṃ samaṅgāmalakaṃ madhu / (46.1) Par.?
pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam // (46.2) Par.?
rasamāmrakapitthānāṃ madhūkadhavaśālajam / (47.1) Par.?
pūraṇārthaṃ praśaṃsanti tailaṃ vā tair vipācitam // (47.2) Par.?
priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ / (48.1) Par.?
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā // (48.2) Par.?
pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt / (49.1) Par.?
ghṛtaṃ rasāñjanaṃ nāryāḥ kṣīreṇa madhusaṃyutam // (49.2) Par.?
tatpraśastaṃ cirotthe 'pi sāsrāve pūtikarṇake / (50.1) Par.?
nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ // (50.2) Par.?
pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ / (51.1) Par.?
kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayedvidhim // (51.2) Par.?
vārtākudhūmaśca hitaḥ sārṣapasneha eva ca / (52.1) Par.?
kṛmighnaṃ haritālena gavāṃ mūtrayutena ca // (52.2) Par.?
gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate / (53.1) Par.?
chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam // (53.2) Par.?
karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam / (54.1) Par.?
vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam // (54.2) Par.?
prakledya dhīmāṃstailena svedena pravilāyya ca / (55.1) Par.?
śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā // (55.2) Par.?
nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam / (56.1) Par.?
vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati // (56.2) Par.?
atha karṇapratīnāhe snehasvedau prayojayet / (57.1) Par.?
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret // (57.2) Par.?
karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat / (58.1) Par.?
karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā // (58.2) Par.?
śṛṅgeṇāpahareddhīmānathavāpi śalākayā / (59.1) Par.?
śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam // (59.2) Par.?
Duration=0.18224692344666 secs.