Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1883
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā / (1.1) Par.?
abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā // (1.2) Par.?
naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati / (2.1) Par.?
harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ // (2.2) Par.?
naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ / (3.1) Par.?
naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ // (3.2) Par.?
upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ / (4.1) Par.?
rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe // (4.2) Par.?
rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam / (5.1) Par.?
prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa // (5.2) Par.?
suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam / (6.1) Par.?
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ // (6.2) Par.?
ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa / (7.1) Par.?
aho 'manyata dharmātmā viśvāmitro mahāmuniḥ // (7.2) Par.?
sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ / (8.1) Par.?
viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ // (8.2) Par.?
dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa / (9.1) Par.?
avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati // (9.2) Par.?
na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa / (10.1) Par.?
niścayārtham avijñāya sahasā prākṛto yathā // (10.2) Par.?
sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha / (11.1) Par.?
avimṛśya na roṣasya sahasā yānti vaśyatām // (11.2) Par.?
prasādaye tvāṃ dharmajña sugrīvārthe samāhitā / (12.1) Par.?
mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam // (12.2) Par.?
rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca / (13.1) Par.?
rāmapriyārthaṃ sugrīvas tyajed iti matir mama // (13.2) Par.?
samāneṣyati sugrīvaḥ sītayā saha rāghavam / (14.1) Par.?
śaśāṅkam iva rohiṇyā nihatvā rāvaṇaṃ raṇe // (14.2) Par.?
śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām / (15.1) Par.?
ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca // (15.2) Par.?
ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ / (16.1) Par.?
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā // (16.2) Par.?
te na śakyā raṇe hantum asahāyena lakṣmaṇa / (17.1) Par.?
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ // (17.2) Par.?
evam ākhyātavān vālī sa hy abhijño harīśvaraḥ / (18.1) Par.?
āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham // (18.2) Par.?
tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ / (19.1) Par.?
ānetuṃ vānarān yuddhe subahūn hariyūthapān // (19.2) Par.?
tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān / (20.1) Par.?
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ // (20.2) Par.?
kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā / (21.1) Par.?
adya tair vānaraiḥ sarvair āgantavyaṃ mahābalaiḥ // (21.2) Par.?
ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca / (22.1) Par.?
adya tvām upayāsyanti jahi kopam ariṃdama / (22.2) Par.?
koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām // (22.3) Par.?
tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ / (23.1) Par.?
harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ // (23.2) Par.?
Duration=0.12708306312561 secs.